वृन्दावनस्तोत्रम्
|| वृन्दावनस्तोत्रम् || वृन्दाटवी सहजवीतसमस्तदोषा दोषाकरानपि गुणाकरतां नयन्ती । पोषाय मे सकलधर्मबहिष्कृतस्य शोषाय सुस्तरमहाघचयस्य भूयात् ॥ १॥ वृन्दाटवी बहुभवीयसुपुण्यपुञ्जा क्षेत्रातिथिर्भवति यस्य महामहिम्नः । तस्येश्वरः सकलकर्म मृषा करोति ब्रह्मादयस्तमतिभक्तियुता नमन्ति ॥ २॥ वृन्दावने सकलपावनपावनेऽस्मिन् सर्वोत्तमोत्तमचरस्थिरसत्त्वजातौ । श्रीराधिकारमणभक्तिरसैककोशे तोषेण नित्यपरमेण कदा वसामि ॥ ३॥ वृन्दावने स्थिरचराखिलसत्त्ववृन्दा- नन्दाम्बुधिस्वपनदिव्यमहाप्रभावे । भावेन केनचिदिहाऽमृति ये वसन्ति ते सन्ति सर्वपरवैष्णवलोकभूम्नि ॥ ४॥…