वृन्दावनस्तोत्रम्

|| वृन्दावनस्तोत्रम् || वृन्दाटवी सहजवीतसमस्तदोषा दोषाकरानपि गुणाकरतां नयन्ती । पोषाय मे सकलधर्मबहिष्कृतस्य शोषाय सुस्तरमहाघचयस्य भूयात् ॥ १॥ वृन्दाटवी बहुभवीयसुपुण्यपुञ्जा क्षेत्रातिथिर्भवति यस्य महामहिम्नः । तस्येश्वरः सकलकर्म मृषा करोति ब्रह्मादयस्तमतिभक्तियुता नमन्ति ॥ २॥ वृन्दावने सकलपावनपावनेऽस्मिन् सर्वोत्तमोत्तमचरस्थिरसत्त्वजातौ । श्रीराधिकारमणभक्तिरसैककोशे तोषेण नित्यपरमेण कदा वसामि ॥ ३॥ वृन्दावने स्थिरचराखिलसत्त्ववृन्दा- नन्दाम्बुधिस्वपनदिव्यमहाप्रभावे । भावेन केनचिदिहाऽमृति ये वसन्ति ते सन्ति सर्वपरवैष्णवलोकभूम्नि ॥ ४॥…

वृन्दादेव्यष्टकम्

|| वृन्दादेव्यष्टकम् || विश्वनाथचक्रवर्ती ठकुरकृतम् । गाङ्गेयचाम्पेयतडिद्विनिन्दिरोचिःप्रवाहस्नपितात्मवृन्दे । बन्धूकबन्धुद्युतिदिव्यवासोवृन्दे नुमस्ते चरणारविन्दम् ॥ १॥ बिम्बाधरोदित्वरमन्दहास्यनासाग्रमुक्ताद्युतिदीपितास्ये । विचित्ररत्नाभरणश्रियाढ्ये वृन्दे नुमस्ते चरणारविन्दम् ॥ २॥ समस्तवैकुण्ठशिरोमणौ श्रीकृष्णस्य वृन्दावनधन्यधामिन् । दत्ताधिकारे वृषभानुपुत्र्या वृन्दे नुमस्ते चरणारविन्दम् ॥ ३॥ त्वदाज्ञया पल्लवपुष्पभृङ्गमृगादिभिर्माधवकेलिकुञ्जाः । मध्वादिभिर्भान्ति विभूष्यमाणाः वृन्दे नुमस्ते चरणारविन्दम् ॥ ४॥ त्वदीयदौत्येन निकुञ्जयूनोः अत्युत्कयोः केलिविलाससिद्धिः । त्वत्सौभगं केन निरुच्यतां तद्वृन्दे नुमस्ते चरणारविन्दम् ॥ ५॥…

श्रीतुलसीस्तोत्रम्

|| श्रीतुलसीस्तोत्रम् || जगद्धात्रि! नमस्तुभ्यं विष्णोश्च प्रियवल्लभे । यतो ब्रह्मादयो देवाः सृष्टि स्थित्यन्तकारिणः ॥ १॥ नमस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे । नमो मोक्षप्रदे देवि नमः सम्पत्प्रदायिके ॥ २॥ तुलसी पातु मां नित्यं सर्वापद्भ्योऽपि सर्वदा । कीर्तितापि स्मृता वापि पवित्रयति मानवम् ॥ ३॥ नमामि शिरसा देवीं तुलसीं विलसत्तनुम् । यां दृष्ट्वा पापिनो मर्त्या मुच्यन्ते सर्वकिल्बिषात् ॥…

तुलसीस्तुतिः

|| तुलसीस्तुतिः || तुलसि श्रीसखि शुभे पापहारिणि पुण्यदे । नमस्ते नारदनुते नारायणमनःप्रिये ॥ १॥ मनः प्रसादजननि सुखसौभाग्यदायिनि । आधिव्याधिहरे देवि तुलसि त्वां नमाम्यहम् ॥ २॥ यन्मूले सर्वतीर्थानि यन्मध्ये सर्वदेवताः । यदग्रे सर्व वेदाश्च तुलसि त्वां नमाम्यहम् ॥ ३॥ अमृतां सर्वकल्याणीं शोकसन्तापनाशिनीम् । आधिव्याधिहरीं नॄणां तुलसि त्वां नम्राम्यहम् ॥ ४॥ देवैस्त्चं निर्मिता पूर्वं अर्चितासि मुनीश्वरैः ।…

श्रीतुलसीनामाष्टकस्तोत्रम् अष्टनामावलिश्च

|| श्रीतुलसीनामाष्टकस्तोत्रम् अष्टनामावलिश्च || वृन्दा वृन्दावनी विश्वपूजिता विश्वपावनी । पुष्पसारा नन्दिनी च तुलसी कृष्णजीवनी ॥ एतन्नामाष्टकं स्तोत्रं पठन्मङ्गलमाप्नुयात् । वृन्दायै नमः । वृन्दावन्यै नमः । विश्वपूजितायै नमः । विश्वपावन्यै नमः । पुष्पसारायै नमः । नन्दिन्यै नमः । तुलस्यै नमः । कृष्णजीवन्यै नमः ॥ (८)

तुलसीकवचम् २

|| तुलसीकवचम् २ || कवचं तव वक्ष्यामि भवसङ्क्रमनाशनम् । यस्य जापेन सिद्ध्यन्ति सर्वार्था नातियत्नतः ॥ १॥ तुलसी पातु मे नित्यं शिरोवक्त्रोष्ठनासिकाः । श्रोत्रनेत्रललाटं च भ्रूकपोलं निरन्तरम् ॥ २॥ श्रीसखी पातु मे कण्ठं भुजौ वक्षश्च कक्षकम् । पृष्ठं च पिठरं सर्वं स्तनं जानू च हृत्तटम् ॥ ३॥ शुभा पातूदरं नाभिं पार्श्वं हस्ताङ्गुलिं तथा । जाठरं वह्निमखिलं…

दारिद्र्य दहन शिव स्तोत्र

|| दारिद्र्य दहन शिव स्तोत्र || विश्वेश्वराय नरकार्णवतारणाय कर्णामृताय शशिशेखरभूषणाय। कर्पूरकुन्दधवलाय जटाधराय दारिद्र्यदुःखदहनाय नमः शिवाय। गौरीप्रियाय रजनीशकलाधराय कालान्तकाय भुजगाधिपकङ्कणाय। गङ्गाधराय गजराजविमर्दनाय दारिद्र्यदुःखदहनाय नमः शिवाय। भक्तिप्रियाय भवरोगभयापहाय ह्युग्राय दुर्गभवसागरतारणाय। ज्योतिर्मयाय पुनरुद्भववारणाय दारिद्र्यदुःखदहनाय नमः शिवाय। चर्मम्बराय शवभस्मविलेपनाय भालेक्षणाय मणिकुण्डलमण्डिताय। मञ्जीरपादयुगलाय जटाधराय दारिद्र्यदुःखदहनाय नमः शिवाय। पञ्चाननाय फणिराजविभूषणाय हेमांशुकाय भुवनत्रयमण्डनाय। आनन्दभूमिवरदाय तमोहराय दारिद्र्यदुःखदहनाय नमः शिवाय। भानुप्रियाय दुरितार्णवतारणाय कालान्तकाय कमलासनपूजिताय।…

गुरुवरप्रार्थनापञ्चरत्नस्तोत्रम्

|| गुरुवरप्रार्थनापञ्चरत्नस्तोत्रम् || श्रीगणेशाय नमः ॥ यं विज्ञातुं भृगुः स्वापितरमुपगतः पञ्चवारं यथाव- ज्ज्ञानादेवामृताप्तेः सततमनुपमं चिद्विवेकादि लब्ध्वा । तस्मै तुभ्यं नमः श्रीहरिहरगुरवे सच्चिदानन्दमुक्ता- नन्ताद्वैतप्रतीते न कुरु कितवतां पाहि मां दीनबन्धो ॥ १॥ यस्मान्नश्यस्य जन्मस्थितिविलयमिमे तैतिरीयाः पठन्ति स्वाविद्यामात्रयोगात्सुखशयनतले मुख्यतः स्वप्नवच्च । तस्मै तुभ्यं नमः श्रीहरिहरगुरवे सच्चिदानन्दमुक्ता- नन्ताद्वैतप्रतीते न कुरु कितवतां पाहि मां दीनबन्धो ॥ २॥ यो वेदान्तैकलक्ष्यः…

ದಾರಿದ್ರ್ಯ ದಹನ ಶಿವ ಸ್ತೋತ್ರ

|| ದಾರಿದ್ರ್ಯ ದಹನ ಶಿವ ಸ್ತೋತ್ರ || ವಿಶ್ವೇಶ್ವರಾಯ ನರಕಾರ್ಣವತಾರಣಾಯ ಕರ್ಣಾಮೃತಾಯ ಶಶಿಶೇಖರಭೂಷಣಾಯ. ಕರ್ಪೂರಕುಂದಧವಲಾಯ ಜಟಾಧರಾಯ ದಾರಿದ್ರ್ಯದುಃಖದಹನಾಯ ನಮಃ ಶಿವಾಯ. ಗೌರೀಪ್ರಿಯಾಯ ರಜನೀಶಕಲಾಧರಾಯ ಕಾಲಾಂತಕಾಯ ಭುಜಗಾಧಿಪಕಂಕಣಾಯ. ಗಂಗಾಧರಾಯ ಗಜರಾಜವಿಮರ್ದನಾಯ ದಾರಿದ್ರ್ಯದುಃಖದಹನಾಯ ನಮಃ ಶಿವಾಯ. ಭಕ್ತಿಪ್ರಿಯಾಯ ಭವರೋಗಭಯಾಪಹಾಯ ಹ್ಯುಗ್ರಾಯ ದುರ್ಗಭವಸಾಗರತಾರಣಾಯ. ಜ್ಯೋತಿರ್ಮಯಾಯ ಪುನರುದ್ಭವವಾರಣಾಯ ದಾರಿದ್ರ್ಯದುಃಖದಹನಾಯ ನಮಃ ಶಿವಾಯ. ಚರ್ಮಂಬರಾಯ ಶವಭಸ್ಮವಿಲೇಪನಾಯ ಭಾಲೇಕ್ಷಣಾಯ ಮಣಿಕುಂಡಲಮಂಡಿತಾಯ. ಮಂಜೀರಪಾದಯುಗಲಾಯ ಜಟಾಧರಾಯ ದಾರಿದ್ರ್ಯದುಃಖದಹನಾಯ ನಮಃ ಶಿವಾಯ. ಪಂಚಾನನಾಯ ಫಣಿರಾಜವಿಭೂಷಣಾಯ ಹೇಮಾಂಶುಕಾಯ ಭುವನತ್ರಯಮಂಡನಾಯ. ಆನಂದಭೂಮಿವರದಾಯ ತಮೋಹರಾಯ ದಾರಿದ್ರ್ಯದುಃಖದಹನಾಯ ನಮಃ ಶಿವಾಯ. ಭಾನುಪ್ರಿಯಾಯ ದುರಿತಾರ್ಣವತಾರಣಾಯ ಕಾಲಾಂತಕಾಯ ಕಮಲಾಸನಪೂಜಿತಾಯ….

ദാരിദ്ര്യ ദഹന ശിവ സ്തോത്രം

|| ദാരിദ്ര്യ ദഹന ശിവ സ്തോത്രം || വിശ്വേശ്വരായ നരകാർണവതാരണായ കർണാമൃതായ ശശിശേഖരഭൂഷണായ. കർപൂരകുന്ദധവലായ ജടാധരായ ദാരിദ്ര്യദുഃഖദഹനായ നമഃ ശിവായ. ഗൗരീപ്രിയായ രജനീശകലാധരായ കാലാന്തകായ ഭുജഗാധിപകങ്കണായ. ഗംഗാധരായ ഗജരാജവിമർദനായ ദാരിദ്ര്യദുഃഖദഹനായ നമഃ ശിവായ. ഭക്തിപ്രിയായ ഭവരോഗഭയാപഹായ ഹ്യുഗ്രായ ദുർഗഭവസാഗരതാരണായ. ജ്യോതിർമയായ പുനരുദ്ഭവവാരണായ ദാരിദ്ര്യദുഃഖദഹനായ നമഃ ശിവായ. ചർമംബരായ ശവഭസ്മവിലേപനായ ഭാലേക്ഷണായ മണികുണ്ഡലമണ്ഡിതായ. മഞ്ജീരപാദയുഗലായ ജടാധരായ ദാരിദ്ര്യദുഃഖദഹനായ നമഃ ശിവായ. പഞ്ചാനനായ ഫണിരാജവിഭൂഷണായ ഹേമാംശുകായ ഭുവനത്രയമണ്ഡനായ. ആനന്ദഭൂമിവരദായ തമോഹരായ ദാരിദ്ര്യദുഃഖദഹനായ നമഃ ശിവായ. ഭാനുപ്രിയായ ദുരിതാർണവതാരണായ കാലാന്തകായ കമലാസനപൂജിതായ….

श्रीगुरुमहिम्नस्तोत्रम्

|| श्रीगुरुमहिम्नस्तोत्रम् || (श्रीअमरप्रसादभट्टाचार्यविरचितम्) नमः श्रीगुरवे नित्यं नमोऽस्तु गुरवे सदा । अज्ञानध्वान्तसम्मग्नं यो मामुद्धृतवान् मुदा ॥ १॥ श्री कृष्ण कृपया नूनं प्राप्तवानस्मि त्वां विभो । कृष्णरूपो भवान् ह्येतद् विस्मरेयं न जातुचित् ॥ २॥ देहि त्वच्चरण द्वन्द्वे भक्ति प्रेम्नोज्जितं सदा । तत्त्वज्ञानप्रदानेन चक्षुरुन्मीलितं कुरु ॥ ३॥ नास्ति पारो महिम्नस्ते नास्ति तुला तव क्वचित् । नास्ति सीमा…

श्रीगुरुभजनस्तोत्रम्

|| श्रीगुरुभजनस्तोत्रम् || ध्यानम् कर्णस्वर्णविलोलकुण्डलधराम् आपीनवक्षोरुहां मुक्ताहारविभूषणां परिलसत्धम्मिलसम्मल्लिकाम् । लीलालोलित लोचनां शशिमुखीम् आबद्ध कांचीस्रजं दीव्यन्तीं भुवनेश्वरीमनुदिनं वन्दामहे मातरम् ॥ ॐ श्रीगुरुभ्यो नमः । श्रीभवानीशङ्कराय नमः । कलाभिः कल्पिताशेष-भुवनानन्दभोजनम् । क्रीडन्तं त्रिपुरे नित्यं परसंविद्गुरुं भजे ॥ १॥ हर्याकारं हराकारं ह्रीङ्कारं वाम्बिकातनुम् । हृदयेऽद्वैतमात्मानं द्योतयन्तं गुरुं भजे ॥ २॥ शिवप्रियञ्च रुद्राक्षं गले भाले त्रिपुण्ड्र-कम् । करे संविन्मयीं…

தாரித்ர்ய தஹன சிவ ஸ்தோத்திரம்

|| தாரித்ர்ய தஹன சிவ ஸ்தோத்திரம் || விஶ்வேஶ்வராய நரகார்ணவதாரணாய கர்ணாம்ருதாய ஶஶிஶேகரபூஷணாய. கர்பூரகுந்ததவலாய ஜடாதராய தாரித்ர்யது꞉கதஹனாய நம꞉ ஶிவாய. கௌரீப்ரியாய ரஜனீஶகலாதராய காலாந்தகாய புஜகாதிபகங்கணாய. கங்காதராய கஜராஜவிமர்தனாய தாரித்ர்யது꞉கதஹனாய நம꞉ ஶிவாய. பக்திப்ரியாய பவரோகபயாபஹாய ஹ்யுக்ராய துர்கபவஸாகரதாரணாய. ஜ்யோதிர்மயாய புனருத்பவவாரணாய தாரித்ர்யது꞉கதஹனாய நம꞉ ஶிவாய. சர்மம்பராய ஶவபஸ்மவிலேபனாய பாலேக்ஷணாய மணிகுண்டலமண்டிதாய. மஞ்ஜீரபாதயுகலாய ஜடாதராய தாரித்ர்யது꞉கதஹனாய நம꞉ ஶிவாய. பஞ்சானனாய பணிராஜவிபூஷணாய ஹேமாம்ஶுகாய புவனத்ரயமண்டனாய. ஆனந்தபூமிவரதாய தமோஹராய தாரித்ர்யது꞉கதஹனாய நம꞉ ஶிவாய. பானுப்ரியாய துரிதார்ணவதாரணாய காலாந்தகாய கமலாஸனபூஜிதாய….

गुरुप्रार्थना स्तोत्रम्

|| गुरुप्रार्थना स्तोत्रम् || पृथ्वीमण्डलराजमाननृपमौल्याभात्किरीटोज्ज्वल- द्रत्नाभाञ्चितपादयुगलश्रीमद्गुरो सत्वरम् । त्वत्पादैकशरण्यमन्दमतयेऽमुष्मै जनाय प्रभो हस्तालम्बनमादराद्वितर मां दुःसंसृतेस्तारय ॥ १॥ श्रीमच्छङ्करदेशिकेन्द्ररचिते पीठे जगद्देशिक त्वादृक्षाः शिवरूपिणोऽखिलविदो ब्रह्मस्थिता वर्तितुम् । युक्तं कोऽहमतीव मन्दधिषणो बाह्येषु सक्तोऽधुना स्थातुं तद्भगवान्भवान्करुणया मामुद्धरत्वञ्जसा ॥ २॥ नित्यानित्यविवेकविरक्तिशमादिमुमुक्षुताहीनम् । दृष्ट्वा कृपार्द्रदृष्ट्या मुक्त्यध्वनि पथिकमातनुष्व गुरो ॥ ३॥ ज्ञानेतरेष्टदाने चतुराः कल्पद्रुमणिमुखाः सन्तु । लोकत्रयेऽपि सत्यं ज्ञानदवस्तु त्वया विना नास्ति ॥…

श्रीगुरुपादुकास्तोत्रम् २

|| श्रीगुरुपादुकास्तोत्रम् २ || नालीकनीकाशपदादृताभ्यां नारीविमोहादिनिवारकाभ्याम् । नमज्जनाभीष्टततिप्रदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ १॥ शमादिषट्कप्रदवैभवाभ्यां समाधिदानव्रतदीक्षिताभ्याम् । रमाधवाङ्घ्रिस्थिरभक्तिदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ २॥ नृपालिमौलिव्रजरत्नकान्तिसरिद्विराजज्झषकन्यकाभ्याम् । नृपत्वदाभ्यां नतलोकपङ्क्तेर्नमो नमः श्रीगुरुपादुकाभ्याम् ॥ अनन्तसंसारसमुद्रतारनौकायिताभ्यां गुरुभक्तिदाभ्याम् । वैराग्यसाम्राज्यदपूजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ४॥ पापान्धकारार्कपरम्पराभ्यां तापत्रयाहीन्द्रखगेश्वराभ्याम् । जाड्याब्धिसंशोषणबाडवाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ५॥ कवित्ववाराशिनिशाकराभ्यां दारिद्र्यदावाम्बुदमालिकाभ्याम् । दूरीकृतानम्रविपत्ततिभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥…

श्रीगुरुगजाननाष्टकम्

|| श्रीगुरुगजाननाष्टकम् || ॐ श्री । श्रीशङ्कर । उद्धारणाय भवसागरतो नराणां श्रीरामदासगुरुरागतवान्पुनश्च । तं पादनम्रमनुजार्तिहरं प्रसन्नं श्रीमद्गजाननगुरुं शिरसा नमामि ॥ १॥ तीर्थेन यस्य पदयोर्भयदोषतापात् संरक्षितश्च मरणोन्मुखजानरावः । तं पापपर्वतपविं भवरोगवैद्यं श्रीमद्गजाननगुरुं शिरसा नमामि ॥ २॥ वापी जडान्तरनिभा मरुभूमिशुष्का पूर्णा जलेन मधुना खलु यत्प्रसादात् । तं स्नेहशून्यहृदये जनितेशभक्तिं श्रीमद्गजाननगुरुं शिरसा नमामि ॥ ३॥ कृत्वा श्रुतेः पठनमागमशुद्धरीत्या…

गीतासारगुर्वष्टोत्तरशतनामस्तोत्रम्

|| गीतासारगुर्वष्टोत्तरशतनामस्तोत्रम् || प्रशान्तात्मा विगतभीर्योगी विगतकल्मषः । योगयुक्तो विशुद्धात्मा यतचित्तेन्द्रियक्रियः ॥ १॥ स्वकर्मनिरतः शान्तो धर्मात्माऽमितविक्रमः । मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ॥ २॥ स्थिरबुद्धिरसम्मूढो जितात्मा विगतस्पृहः । सर्वसङ्कल्पसंन्यासी भकः सङ्गविवर्जितः ॥ ३॥ विविक्तसेवी लघ्वाशी यतवाक्कायमानसः । एकाकी योगसंसिद्धो योगारूढोऽपरिग्रहः ॥ ४॥ ध्यानयोगपरो मौनी स्वस्थः संशुद्धकिल्बिषः । वीतरागभयक्रोधः स्थितधीर्विगतज्वरः ॥ ५॥ सर्वारम्भपरित्यागी कृत्स्नवित् कृत्स्नकर्मकृत् । यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ॥ ६॥ यदृच्छालाभसन्तुष्टो…

श्रीगरुडाष्टोत्तरशतनामस्तोत्रम्

|| श्रीगरुडाष्टोत्तरशतनामस्तोत्रम् || श्रीदेव्युवाच देवदेव महादेव सर्वज्ञ करुणानिधे । श्रोतुमिच्छामि तार्क्ष्यस्य नाम्नामष्टोत्तरं शतम् । ईश्वर उवाच श‍ृणु देवि प्रवक्ष्यामि गरुडस्य महात्मनः । नाम्नामष्टोत्तरशतं पवित्रं पापनाशनम् ॥ अस्य श्रीगरुडनामाष्टोत्तरशतमहामन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप् छन्दः गरुडो देवता । प्रणवो बीजम् । विद्या शक्तिः । वेदादिः कीलकम् । पक्षिराजप्रीत्यर्थे जपे विनियोगः । ध्यानम् अमृतकलशहस्तं कान्तिसम्पूर्णदेहं सकलविबुधवन्द्यं वेदशास्त्रैरचिन्त्यम् । कनकरुचिरपक्षोद्धूयमानाण्डगोलं…

श्रीगदाधरस्तोत्रम्

|| श्रीगदाधरस्तोत्रम् || घनचेतनमक्रियमादिमजं, चिर-निश्चल-निष्कल निर्विरुजम् । सुख-सद्म-विशुद्ध-विबुद्ध वरं, प्रणमामि-गदाधर ब्रह्मपरम् ॥ १॥ शत-सौरि-मुरारि-तरङ्गयुतं, अयुतायुत-भास्कर-कुक्षिवृतम् । सुविशाल-समुद्र-सुदभ्रकरं, प्रणमामि गदाधर ब्रह्मपरम् ॥ २॥ क्षुदिराम-विराम-विलासकरं, छल जृम्भितकारण कार्यवलम् । जितकाञ्चन-काम-प्रपञ्चहरं, प्रणमामि गदाधर ब्रह्मपरम् ॥ ३॥ युगधर्म-प्रवर्तक-गुप्तनरं, जनपावन-गाङ्ग्य-तटावसथम् । शिशुसौम्यमगम्य-प्रणम्यवरं, प्रणमामि गदाधर-ब्रह्मपरम् ॥ ४॥ शिव-केशव-वासव-सङ्गयुतं, अवतारगरिष्ठमरिष्ट-हतम् । अघमोचन दुष्कृत मुक्तिकरं, प्रणमामि गदाधर-ब्रह्मपरम् ॥ ५॥ करुणाघन-कर्मकठोर-पणं, गुणहीनमपापमशेष गुणम् ।…

దారిద్య్ర దహన స్తోత్రం

|| దారిద్ర్యదహనశివస్తోత్రమ్ || విశ్వేశ్వరాయ నరకార్ణవతారణాయ కర్ణామృతాయ శశిశేఖరధారణాయ | కర్పూరకాన్తిధవళాయ జటాధరాయ దారిద్ర్యదుఃఖదహనాయ నమః శివాయ || గౌరిప్రియాయ రజనీశకలాధరాయ కాలాన్తకాయ భుజగాధిపకఙ్కణాయ | గఙ్గాధరాయ గజరాజవిమర్దనాయ దారిద్ర్యదుఃఖదహనాయ నమః శివాయ || భక్తిప్రియాయ భయరోగభయాపహాయ ఉగ్రాయ దుర్గభవసాగరతారణాయ | జ్యోతిర్మయాయ గుణనామసునృత్యకాయ దారిద్ర్యదుఃఖదహనాయ నమః శివాయ || చర్మాంబరాయ శవభస్మవిలేపనాయ భాలేక్షణాయ మణికుణ్డలమణ్డితాయ | మఞ్జీరపాదయుగళాయ జటాధరాయ దారిద్ర్యదుఃఖదహనాయ నమః శివాయ || పఞ్చాననాయ ఫణిరాజవిభూషణాయ హేమాంశుకాయ భువనత్రయమణ్డితాయ | ఆనన్దభూమివరదాయ తమోమయాయ దారిద్ర్యదుఃఖదహనాయ…

Shri Rahu Kavacham

|| Shri Rahu Kavacham || || Om Gan Ganapataye Namah || Om Asya Shri Rahu Kavachastotramantrasya Chandrama Rishi, Anushtup Chanda, Ram Bijam, Namah Shakti, Swaha Kilakam, Rahukrit Pidanivaranarthe, Dhanadhanya, Ayarogyadi Samriddhi Praptayarthhe Jape Viniyogah || Pranamami Sada Rahum Shurpakaram Kiritinam | Sainhikyam Karalasyam Lokanamabhayapradam || Neelambarah Shirah Patu Lalatam Lokavanditah | Chakshushi Patu Me Rahu…

Shri Shukra Kavacham

|| Shri Shukra Kavacham || || Om Gan Ganapataye Namah || Om Asya Shri Shukra Kavachastotramantrasya Bharadvaja Rishi | Anushtup Chanda | Shri Shukro Devata | Shukrapretyarthe Jape Viniyogah || Mrinalakundendupayojasuprabham Pitambarampasritamakshamalinam | Samastashastrarthavidhim Mahantam Dhayetkavim Vanchitamarthasiddhaye || Om Shiro Me Bhargavah Patu Bhalam Patu Grahadhipah | Netre Daityaguruh Patu Shrotrme Chandanadyutih || Patu Me…

Shri Surya Kavach Stotram

|| Shri Surya Kavach Stotram || || Yajnavalkya Uvacha || Shrunusva munishardula Suryasya kavacham subham। Sharirarogya-dam divyam Sarvasaubhagyadayakam॥ Dedipyamanamukutam Sphuranmakarakunḍalam। Dhyatva sahasrakiranam Stotrametadudirayet॥ Shiro me bhaskarah patu Lalatam me’amitadyutih। Netre dinamanih patu Shravane vasaresvarah॥ Ghranam gharma-ghṛnih Patu vadanam vedavahanah। Jihvam me manadah patu Kantham me suravanditah॥ Skandhau prabhakarah patu Vaksah patu janapriyah। Patu padau dvadasatma…

वैरिनाशनं श्री कालिका कवचम्

|| वैरिनाशनं श्री कालिका कवचम् || ॥ ॐ गण गणपतये नमः ॥ कैलासशिखरासीनं देवदेवं जगद्गुरुम् । शङ्करं परिपप्रच्छ पार्वती परमेश्वरम् ॥ कैलासशिखरारूढं शङ्करं वरदं शिवम् । देवी पप्रच्छ सर्वज्ञं सर्वदेव महेश्वरम् ॥ ॥ पार्वत्युवाच ॥ भगवन् देवदेवेश देवानां भोगद प्रभो । प्रब्रूहि मे महादेव गोप्यं चेद्यदि हे प्रभो ॥ शत्रूणां येन नाशः स्यादात्मनो रक्षणं भवेत्…

श्री तारा कवच

|| श्री तारा कवचम् || ॥ ईश्वर उवाच ॥ कोटितन्त्रेषु गोप्या हि विद्यातिभयमोचिनी । दिव्यं हि कवचं तस्याः श्रृणुष्व सर्वकामदम् ॥ अस्य ताराकवचस्य अक्षोभ्य ऋषिः , त्रिष्टुप् छन्दः, भगवती तारा देवता , सर्वमन्त्रसिद्धिसमृद्धये जपे विनियोगः । प्रणवो मे शिरः पातु ब्रह्मरूपा महेश्वरी । ललाटे पातु ह्रींकारो बीजरूपा महेश्वरी ॥ स्त्रींकारो वदने नित्यं लज्जारूपा महेश्वरी ।…

श्री गायत्री कवचम्

|| श्री गायत्री कवचम् || ॥ याज्ञवल्क्य उवाच ॥ स्वामिन् सर्वजगन्नाथ संशयोऽस्ति महान्मम । चतुःषष्ठिकलानं च पातकानां च तद्वद ॥ मुच्यते केन पुण्येन ब्रह्मरूपं कथं भवेत् । देहं च देवतारूपं मन्त्ररूपं विशेषतः ॥ ॥ ब्रह्मोवाच ॥ क्रमतः श्रोतुमिच्छामि कवचं विधिपूर्वकम् । गायत्र्याः कवचस्यास्य ब्रह्मा विष्णुः शिवो ऋषिः ॥ ऋग्यजुःसामाथर्वाणि छन्दांसि परिकीर्तिताः । परब्रह्मस्वरूपा सा गायत्री…

Tantrouktam Shri Lakshmi Kavacham

|| Shri Lakshmi Tantric Kavacham || || Om Gan Ganapataye Namah || Om Asya Shri Lakshmi Kavachastotrasya, Shri Ishwaro Devata, Anushtup Chhandah, Shri Lakshmi Pretyarthe Pathe Viniyogah। Om Lakshmi Me Chagratah Patu Kamala Patu Prishtatah। Narayani Shirsadeshe Sarvange Shri Swarupini॥ Ramapatni Tu Pratyange Sadavatu Shameshwari। Vishalakshi Yogamaya Kaumari Chakrini Tatha॥ Jayadatri Dhanadatri Pashakshamalin Shubha। Haripriya…

Shri Dhumavati Kavacham

|| Shri Dhumavati Kavacham || || Shri Parvatyuvacha || Dhoomavatyarcanam Shambho Shrutam Vistarato Mayaa। Kavacham Shrotumicchami Tasya Deva Vadasva Me॥ || Shri Bhairava Uvacha || Shrunu Devi Paranghyanna Prakasyankalau Yuge। Kavacham Shree Dhoomavatya: Shatrunigrahakarakam॥ Brahmadya Devi Satatam Yadvashadarighatinah। Yogino’bhavam Shatrughna Yasya DhyanaPrabhavatah॥ Om Asya Shri dhumavati Kavachasya Pippalada Rishi: Nivruta Chhandah, Shri dhumavati Devata, Dhum…

Shri Bhairavi Kavacham

|| Shri Bhairavi Kavacham || || Shri Devyuvacha || Bhairavyah sakala vidyaha Shrutashchaadhigataa maya | Saampratam shrotumicchaami Kavacham yatpuroditam || Trailokyavijayam naam Shastraastravinivaranam | Tvattah parataro naath kah Kripaam kartumarhati || || Ishvara Uvacha || Shrunu Parvati vakshyaami Sundari pranavallabhe | Trailokyavijayam naam Shastraastravinivarakam || Pathitva dhaarayitvedam Trailokyavijayee bhavet | Jaghana sakalaandaittyaan Yadhrutva Madhusudanah ||…

Shri Navagraha Kavacham

|| Shri Navagraha Kavacham || || Brahma Uvacha || Shiro me patu martando Kapalam rohinipatih। Mukham angarakah patu Kanthasca sasinandanah। Buddhim jivah sada patu Hrdayam bhrgunandanah। Jatharañca sanih patu Jihvam me diti-nandanah। Padau ketuh sada patu Varah sarvangameva ca। Tithayo’stau disah pantu Naksatrani vapuh sada। Ansau rasih sada patu Yogasca sthairyameva ca। Guhyam lingam sada…

Shri Mahamrityunjaya Kavacham

|| Shri Mahamrityunjaya Kavacham || || Shri Bhairava Uvacha || Shrunushva parameshani Kavacham manmukhoditam। Mahamrityunjayasyasya na Deyam paramadbhutam॥ Yam dhritva yam pathitva cha Shrutva cha kavachottamam। Trailokyadhipatirbhutva Sukhito’smi maheshvari॥ Tadevavarnayishyami tava Pretya varanane। Tathapi paramam tatvam na Datavyam duratmane॥ || Viniyogah || Asya shri mahamrityunjayakavachasya Shri Bhairava rishih, Gayatri chandah, Shri Mahamrityunjayo Maharudro devata, Om…

Shri Vidya Kavacham

|| Shri Vidya Kavacham || || Devyuvacha || Devadeva Mahadeva Bhaktanam Preetivardhanam। Soochitam Yanmahadevyah Kavacham Kathyasva Me॥ || Mahadeva Uvacha || Shrunu Devi Pravakshyami Kavacham Devadurlabham। Na Prakasyam Param Guhyam Sadhakabhishtasiddhidam॥ Kavachasya Rishirdevi Dakshinamurtiravyayah। Chhandah Panktih Samuddishtam Devi Tripurasundari॥ Dharmarthakamamokshanam Viniyogastu Sadhane। Vagbhavah Kamarajashcha Shaktirbijam Sureshwari॥ Aim Vagbhavah Patu Shirshe Mam Kleem Kamarajastatha Hridi। Sauh…

Shri Chandra Kavacham

|| Shri Chandra Kavacham || || Om Gan Ganapataye Namah || Asya Shri Chandrakavacha Stotramantrasya Gautam Rishi | Anushtup Chhandah, Shri Chandro Devata, Chandrapretyartham Jape Viniyogah | Samam Chaturbhujam Vande Keyuramukutojjvalam | Vasudevasya Nayanam Shankarasya Cha Bhushanam || Evam Dhyatva Japennityam Shashinah Kavacham Shubham | Shashi Patu Shirodesham Bhalam Patu Kalanidhih || Chakshushi Chandramah Patu…

Shri Saraswati Kavacham

|| Shri Saraswati Kavacham || Shrnu vatsa pravaksyami Kavacam sarvakamadam। Srutisaram srutisukham Srutyuktam srutipujitam॥ Uktam krsnena goloke Mahyam vrndāvane vane। Raseśvarena vibhuna Rase vai rasamandalai॥ Ativa gopaniyam ca Kalpavrksasamam param। Asrutadbhutamantranam Samuhaisca samanvitam॥ Yad dhrtvā pathanād brahman buddhimāmsca brhaspatih। Yad dhrtvā bhagavañsukrah sarvadaityesu pujitah॥ Pathanāddharanadvagmī Kavīndro valmiko munih। Svāyambhuvo manuscaiva Yad dhrtvā sarvapujitah॥ Kanado gautamah kanvah…

Shri Guru Ashtakam

|| Shri Guru Ashtakam || Sharlram Surupam Tatha Va Kalatram Yashashcaru Citram Dhanam Merutulyam । Manashcenna Lagnam Guroranghripadme Tatah Kim Tatah Kim Tatah Kim Tatah Kim ॥ Kalatram Dhanam Putrapautradi Sarvam Griham Bandhavah Sarvametaddhi Jatam । Masashcenna Lagnam Guroranghripadme Tatah Kim Tatah Kim Tatah Kim Tatah Kim ॥ Sadangadivedo Mukhe Shastravidya Kavitvadi Gadyam Supadyam Karoti…

ഗുരു അഷ്ടകം

|| ഗുരു അഷ്ടകം (Guru Ashatkam PDF Malayalam) || ജന്‍മാനേകശതൈഃ സദാദരയുജാ ഭക്ത്യാ സമാരാധിതോ ഭക്തൈര്‍വൈദികലക്ഷണേന വിധിനാ സന്തുഷ്ട ഈശഃ സ്വയം । സാക്ഷാത് ശ്രീഗുരുരൂപമേത്യ കൃപയാ ദൃഗ്ഗോചരഃ സന്‍ പ്രഭുഃ തത്ത്വം സാധു വിബോധ്യ താരയതി താന്‍ സംസാരദുഃഖാര്‍ണവാത് ॥ ശരീരം സുരൂപം തഥാ വാ കലത്രം യശശ്ചാരു ചിത്രം ധനം മേരുതുല്യം । മനശ്ചേന്ന ലഗ്നം ഗുരോരങ്ഘ്രിപദ്മേ തതഃ കിം തതഃ കിം തതഃ കിം തതഃ കിം ॥ കലത്രം ധനം…

Shri Guru Kavacham

|| Shri Guru Kavacham PDF || || Shri Ishwara Uvacha || Shrunu Devi! Pravakshyami Guhyadguhyataram Mahat । Lokopakarakam Prashnam Na Kenapi Kritam Pura ॥ Adya Prabhriti Kasyapi Na Khyatam Kavacham Maya । Deshikah Bahavah Santi Mantrasadhanatatparah ॥ Na Tesham Jayate Siddhih Mantrairva Chakrapujanaih । Gurorvidhanam Kavacham Ajnatva Kriyate Japah । Vrithashramo Bhavet Tasya Na Siddhirmantrapujanaih…

Shri Guru Paduka Stotram

|| Shri Guru Paduka Stotram PDF || Ananta-samsara samudra-tara Naukayitabhyam gurubhaktidabhyam. Vairagya samrajyada pujanabhyam Namo Namah Shri Gurupadukabhyam. Kavitva varashinishakarabhyam Daurbhagya davambudamalikabhyam. Durikrita namra vipattatibhyam Namo Namah Shri Gurupadukabhyam. Nata yayo Shripatitam samiyuh Kadachid-apyashu daridravaryah. Mookashcha vachaspatitam hi tabhyam Namo Namah Shri Gurupadukabhyam. Nalikani kasha padahrutabhyam Nanavimohadi-nivarikabhyam. Namajjjanabhishtatipradabhyam Namo Namah Shri Gurupadukabhyam. Nripali maulivrjavaratkanti Saridvirajat…

देहत्रय निरसीत – गुरूची आरती

|| देहत्रय निरसीत – गुरूची आरती || देहत्रय निरसीत चिन्मय जे उरले ॥ ते मी ऐसे तुझिया वचने जाणवले ॥ पाचांच्या अन्वये अवघे समरसले ॥ ज्ञानादि त्रिपुटीचे भानहि मावळले ॥ जय देव जय देव सद्गुरुनाथा ॥ तव पददर्शनमात्रे हरली भवव्यथा ॥ आहे नाही पण याविरहित मी साचा ॥ माझ्या ठायी व्यापक स्थितिलय विश्वाचा ॥ तेथे…

గురు పాదుకా స్తోత్రం

|| గురు పాదుకా స్తోత్రం (Guru Paduka Stotram PDF Telugu) || అనంతసంసార సముద్రతార నౌకాయితాభ్యాం గురుభక్తిదాభ్యాం । వైరాగ్యసామ్రాజ్యదపూజనాభ్యాం నమో నమః శ్రీగురుపాదుకాభ్యాం ॥ కవిత్వవారాశినిశాకరాభ్యాం దౌర్భాగ్యదావాం బుదమాలికాభ్యాం । దూరికృతానమ్ర విపత్తతిభ్యాం నమో నమః శ్రీగురుపాదుకాభ్యాం ॥ నతా యయోః శ్రీపతితాం సమీయుః కదాచిదప్యాశు దరిద్రవర్యాః । మూకాశ్ర్చ వాచస్పతితాం హి తాభ్యాం నమో నమః శ్రీగురుపాదుకాభ్యాం ॥ నాలీకనీకాశ పదాహృతాభ్యాం నానావిమోహాది నివారికాభ్యాం । నమజ్జనాభీష్టతతిప్రదాభ్యాం నమో నమః శ్రీగురుపాదుకాభ్యాం ॥…

Amarnath Yatra 2025 – अमरनाथ यात्रा रजिस्ट्रेशन शुरू जानिए पूरी जानकारी रूट, हेलिकॉप्टर सेवा, पंजीकरण प्रक्रिया और सुविधाएं

amarnath baba

अमरनाथ यात्रा 2025 के लिए पंजीकरण प्रक्रिया शुरू हो चुकी है, और देशभर के श्रद्धालुओं में इसको लेकर गहरी श्रद्धा और उत्साह देखने को मिल रहा है। इस वर्ष भी श्री अमरनाथ जी श्राइन बोर्ड (SASB) द्वारा यात्रा को सुरक्षित, सुगम और व्यवस्थित बनाने हेतु व्यापक इंतज़ाम किए गए हैं। यह पवित्र यात्रा जम्मू-कश्मीर के…

श्रीकेशवादि चतुर्विंशतिनामस्तोत्रम्

|| श्रीकेशवादि चतुर्विंशतिनामस्तोत्रम् || केशवस्तु सुवर्णाभः संयुतश्च श्रिया सदा । शङ्खचक्रगदापद्मधरो ध्येयोऽखिलैर्जनैः ॥ १॥ नारायणः श्यामवर्णः सदा लक्ष्म्या युतः प्रभुः । पद्मगदाशङ्खचक्रधरो ध्येयोऽखिलैर्जनैः ॥ २॥ माधवो ह्युत्पलाभश्च सदा कमलया युतः । शङ्खचक्रपद्मगदाधरो ध्येयोऽखिलैः प्रभुः ॥ ३॥ गोविन्दः शशिवर्णश्च पद्मया च युतः प्रभुः । गदापद्मशङ्खचक्रधरो ध्येयोऽखिलैर्जनैः ॥ ४॥ स विष्णुर्गौरवर्णाभो ह्यब्धिकन्या युतः प्रभुः । पद्मशङ्खचक्रगदाधरो ध्येयः…

श्रीमद् इभरामपुर कृष्णार्याष्टकम्

|| श्रीमद् इभरामपुर कृष्णार्याष्टकम् || (इभरामपुर कृष्णाचार्य गुरु स्तुतिः ।) कृष्णोत्कष्ट दयापुष्ट कृष्णापति सुहृत्प्रियम् । दृष्टादृष्टप्रवक्तारं कृष्णाचार्य गुरुं भजे ॥ १॥ शुभदं सेवमानानां अभयप्रदमथिनाम् । इभरामपुरागारं कृष्णाचार्य गुरुं भजे ॥ २॥ रोगाद्युपद्रवार्तानां भोगायतन सौख्यदम् । योगायोगसमं शान्तं कृष्णाचार्य गुरुं भजे ॥ ३॥ भूतप्रेत ग्रहश्वेत वात पित्त व्रणादयः । भीतागच्छन्ति यस्मात्तं कृष्णाचार्य गुरुं भजे ॥ ४॥…

श्रीकीलदेवाचार्याष्टकम्

|| श्रीकीलदेवाचार्याष्टकम् || श्रीपयोहारिणः शिष्यं रामानन्दानुयायिनम् । वन्देऽहं कीलदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ १॥ रामानन्दकृतानन्दभाष्याध्यापनतत्परम् । वन्देऽहं कीलदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ २॥ कर्मज्ञानाङ्गिभक्तेर्हि प्रदानान्मुक्तिदायिनम् । वन्देऽहं कीलदेवार्यं द्वाराचार्य जगद्गुरुम् ॥ ३॥ तारणाय भवाम्भोधे रामतारकमन्त्रदम् । वन्देऽहं कीलदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ४॥ वादिवारणशार्दूलं सिद्धेन्द्रं सिद्धिबुद्धिदम् । वन्देऽहं कीलदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ५॥ सीतारामपदासक्तं सीतारामप्रपत्तिदम् । वन्देऽहं कीलदेवार्यं…

किराताष्टकम्

|| किराताष्टकम् || ॥ श्रीः ॥ श्रीगणेशाय नमः । किरातशास्त्रे नमः ॥ अथ किराताष्टकम् । प्रत्यर्थि-व्रात-वक्षःस्थल-रुधिरसुरापानमत्ता पृषत्कं चापे सन्धाय तिष्ठन् हृदयसरसिजे मामके तापहं तम् । पिम्भोत्तंसः शरण्यः पशुपतितनयो नीरदाभः प्रसन्नो देवः पायादपायात् शबरवपुरसौ सावधानः सदा नः ॥ १॥ आखेटाय वनेचरस्य गिरिजासक्तस्य शम्भोः सुतः त्रातुं यो भुवनं पुरा समजनि ख्यातः किराताकृतिः । कोदण्डक्षुरिकाधरो घनरवः पिञ्छावतंसोज्ज्वलः स…

श्रीकालूरामाचार्याष्टकम्

|| श्रीकालूरामाचार्याष्टकम् || मुद्रामालोर्ध्वपुण्ड्रादेरद्भुतैश्वर्यदर्शकम् । कालूरामाभिधं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ १॥ रामनन्दीयसिद्धान्तरक्षकं सिद्धिशालिनम् । कालूरामाभिधं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ २॥ सत्यहिंसादिधर्माणां वक्तारं चाथ पालकम् । कालूरामाभिधं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ३॥ नवधाभक्तिबोद्धारं रामध्यानविधायकम् । कालूरामाभिधं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ४॥ दयादानोपकारैश्च लोककल्याणकारकम् । कालूरामाभिधं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ५॥ सर्वाराध्यस्य रामस्य पूजकं लोकपूजितम् । कालूरामाभिधं…

श्रीकर्मचन्द्राचार्याष्टकम्

|| श्रीकर्मचन्द्राचार्याष्टकम् || तारकादिरहस्यानां रहस्यज्ञं च बोधकम् । कर्मचन्द्रमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ १॥ सिंहं वादिगजेन्द्राणां विशिष्टाद्वैतवादिनम् । कर्मचन्द्रमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ २॥ दुराचारापहर्त्तारं सदाचारप्रचारकम् । कर्मचन्द्रमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ३॥ आस्तिक्यत्वविधातारं नास्तिकत्वविनाशकम् । कर्मचन्द्रमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ४॥ रामभक्तिप्रदानेन मुक्तिसौलभ्यकारकम् । कर्मचन्द्रमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ५॥ रामानन्दीयधर्मस्य रक्षितारं च शिक्षकम्…

श्रीकरपात्राष्टकम्

|| श्रीकरपात्राष्टकम् || केचिद् भजन्ति विबुधा हरिमीशितार ञ्चाऽन्ये हरं भवनिदाघहरं श्रयन्ति । धर्माऽऽर्तिखिन्नमनसां समुपासनीयं प्रत्यक्षितं हरिहराद्वयमद्वयन्नः ॥ १॥ सद्राजनीतिनिपुणः किमु विष्णुगुप्तो वाचस्पतिर्निखिलशास्त्रविचक्षणो वा । आहो शुको नु भगवद्गुणगानधन्यो यस्मिन्नितीव समशायि यतिः स वन्द्यः ॥ २॥ यस्याऽवसन्नवरसा रसने सरस्व- त्याभान्ति लेखतनवोऽतनुकीर्तिलेखाः । चेतस्य भूत्सरसिजोदरसौकुमार्यं स्मार्यो न कस्य स वशी शयभाजनार्यः ॥ ३॥ वन्द्यः स योऽकृतकृती सुकृतार्थसंस्थाः…

What is HinduNidhi? & Why?
Preserving and Celebrating Hindu Devotion and Scriptures
At HinduNidhi.Com, we are dedicated to preserving and sharing the vast spiritual and cultural heritage of Hinduism. Our extensive collection of Hindu Texts includes Aarti, Chalisa, Vrat Katha, Stotram, Sahastranaam, Ashtakam, Ashtottara, Bhajan, Path, Suktam, Kavach, Hridayam, Stuti, Shloka, Mantra, Pooja Vidhi, and more. Additionally, explore our curated Hindu scriptures in PDF format and deepen your knowledge with our insightful articles in Hindu Gyan. Join our community to connect with the timeless wisdom and traditions that have shaped our civilization.

--- Connect with HinduNidhi ---

HinduNidhi Facebook HinduNidhi X (Twitter)
Download HinduNidhi App
Join WhatsApp Channel Download App