Download HinduNidhi App
Shri Radha

श्री राधिका सहस्रनामावली

Radha Sahastranamawali Hindi

Shri RadhaSahastranaam (सहस्त्रनाम निधि)संस्कृत
Share This

।।श्री राधिका सहस्रनामावली।।

श्री राधायै नमः ।
ॐ राधिकायै नमः
ॐ कृष्णवल्लभायै नमः
ॐ कृष्णसंयुतायै नमः
ॐ वृन्दावनेश्वर्यै नमः
ॐ कृष्णप्रियायै नमः
ॐ मदनमोहिन्यै नमः
ॐ श्रीमत्यै कृष्णकान्तायै नमः
ॐ कृष्णनंदप्रदायिन्यै नमः
ॐ यशस्विन्यै नमः
ॐ यशोगम्यायै नमः
ॐ यशोदानंदवल्ल्भायै नमः
ॐ दामोदरप्रियायै नमः
ॐ गोप्यै नमः
ॐ गोपानंदकर्यै नमः
ॐ कृष्णाङ्गवासिन्यै नमः
ॐ हृद्यायै नमः
ॐ हरिकान्तायै नमः
ॐ हरिप्रियायै नमः
ॐ प्रधानगोपिकायै नमः
ॐ गोपकन्यायै नमः
ॐ त्रैलोक्यसुंदर्यै नमः
ॐ वृन्दावनविहारिण्यै नमः
ॐ विकसितमुखाम्बुजायै नमः
ॐ गोकुलानंदकर्त्र्यै नमः
ॐ गोकुलानंददायिन्यै नमः
ॐ गतिप्रदायै नमः
ॐ गीतगम्यायै नमः
ॐ गमनागमनप्रियायै नमः
ॐ विष्णुप्रियायै नमः
ॐ विष्णुकान्तायै नमः
ॐ विष्णोरंकनिवासिन्यै नमः
ॐ यशोदानन्दपत्न्यै नमः
ॐ यशोदानन्दगेहिन्यै नमः
ॐ कामरिकान्तायै नमः
ॐ कामेश्यै नमः
ॐ कामलालसविग्रहायै नमः
ॐ जयप्रदायै नमः
ॐ जयायै नमः
ॐ जीवायै नमः
ॐ जीवानंदप्रदायिन्यै नमः
ॐ नंदनंदनपत्न्यै नमः
ॐ वृषभानुसुतायै नमः
ॐ शिवायै नमः
ॐ गणाध्यक्षायै नमः
ॐ गवाध्यक्षायै नमः
ॐ गवामनुत्तमायै गत्यै नमः
ॐ कांचनाभायै नमः
ॐ हेमगात्रायै नमः
ॐ कांचनाङ्गदधारिण्यै नमः
ॐ अशोकायै नमः
ॐ शोकरहितायै नमः
ॐ विशोकायै नमः
ॐ शोकनाशिन्यै नमः
ॐ गायत्र्यै नमः
ॐ वेदमात्रे नमः
ॐ वेदातीतायै नमः
ॐ विदुत्तमायै नमः
ॐ नीतिशास्त्रप्रियायै नमः
ॐ नीत्यै नमः
ॐ गत्यै नमः
ॐ मत्यै नमः
ॐ अभीष्टदायै नमः
ॐ वेदप्रियायै नमः
ॐ वेदगर्भायै नमः
ॐ वेदमार्गप्रवर्द्धिन्यै नमः
ॐ वेदगम्यायै नमः
ॐ वेदपरायै नमः
ॐ विचित्रकनकोज्ज्वलायै नमः
ॐ उज्ज्वलप्रदायै नमः
ॐ नित्यायै नमः
ॐ उज्ज्वलगात्रिकायै नमः
ॐ नंदप्रियायै नमः
ॐ नंदसुताराध्यायै नमः
ॐ आनन्दप्रदायै नमः
ॐ शुभायै नमः
ॐ शुभाङ्गयै नमः
ॐ विमलाङ्गयै नमः
ॐ विलासिन्यै नमः
ॐ अपराजितायै नमः
ॐ जनन्यै नमः
ॐ जन्मशून्यायै नमः
ॐ जन्ममृत्युजरापहायै नमः
ॐ गतिमतां गत्यै नमः
ॐ धात्र्यै नमः
ॐ धात्र्यानन्दप्रदायिन्यै नमः
ॐ जगन्नाथप्रियायै नमः
ॐ शैलवासिन्यै नमः
ॐ हेमसुन्दर्यै नमः
ॐ किशोर्यै नमः
ॐ कमलायै नमः
ॐ पद्मायै नमः
ॐ पद्महस्तायै नमः
ॐ पयोददायै नमः
ॐ पयस्विन्यै नमः
ॐ पयोदात्र्यै नमः
ॐ पवित्रायै नमः
ॐ सर्वमङ्गलाये नमः
ॐ महाजीवप्रदायै नमः
ॐ कृष्णकान्तायै नमः
ॐ कमलसुन्दर्यै नमः
ॐ विचित्रवासिन्यै नमः
ॐ चित्रवासिन्यै नमः
ॐ चित्ररूपिण्यै नमः
ॐ निर्गुणायै नमः
ॐ सुकुलीनायै नमः
ॐ निष्कुलीनायै नमः
ॐ निराकुलायै नमः
ॐ गोकुलान्तरगेहायै नमः
ॐ योगानंदकर्यै नमः
ॐ वेणुवाद्यायै नमः
ॐ वेणुरत्यै नमः
ॐ वेणुवाद्यपरायणायै नमः
ॐ गोपालस्य प्रियायै नमः
ॐ सौम्य रूपायै नमः
ॐ सौम्यकुलोद्वहायै नमः
ॐ मोहामोहायै नमः
ॐ विमोहायै नमः
ॐ गतिनिष्ठायै नमः
ॐ गतिप्रदायै नमः
ॐ गीवार्णवन्द्यायै नमः
ॐ गीवार्णायै नमः
ॐ गीवार्णगणसेवितायै नमः
ॐ ललितायै नमः
ॐ विशोकायै नमः
ॐ विशाखायै नमः
ॐ चित्रमालिन्यै नमः
ॐ जितेन्द्रियायै नमः
ॐ शुद्धसत्त्वायै नमः
ॐ कुलीनायै नमः
ॐ कुलदीपिकायै नमः
ॐ दीपप्रियायै नमः
ॐ दीपदात्र्यै नमः
ॐ विमलायै नमः
ॐ विमलोदकायै नमः
ॐ कांतारवासिन्यै नमः
ॐ कृष्णायै नमः
ॐ कृष्ण्चन्द्रप्रियायै नमः
ॐ मत्यै नमः
ॐ अनुत्तरायै नमः
ॐ दुःखहन्त्र्यै नमः
ॐ दुःखकर्त्र्यै नमः
ॐ कुलोद्वहायै नमः
ॐ मत्यै नमः
ॐ लक्ष्म्यै नमः
ॐ धृत्यै नमः
ॐ लज्जायै नमः
ॐ कान्त्यै नमः
ॐ पुष्ट्यै नमः
ॐ स्मृत्यै नमः
ॐ क्षमायै नमः
ॐ क्षीरोदशायिन्यै नमः
ॐ देव्यै नमः
ॐ देवारिकुलमर्दिन्यै नमः
ॐ वैष्णव्यै नमः
ॐ महालक्ष्म्यै नमः
ॐ कुलपूज्यायै नमः
ॐ कुलप्रियायै नमः
ॐ सर्वदैत्यानां संहर्त्र्यै नमः
ॐ सावित्र्यै नमः
ॐ वेदगामिन्यै नमः
ॐ वेदातीतायै नमः
ॐ निरालम्बायै नमः
ॐ निरालम्ब गण प्रियायै नमः
ॐ निरालम्ब जनैः पूज्यायै नमः
ॐ निरालोकायै नमः
ॐ निराश्रयायै नमः
ॐ एकाङ्गयै नमः
ॐ सर्वगायै नमः
ॐ सेव्यायै नमः
ॐ ब्रह्मपत्न्यै नमः
ॐ सरस्वत्यै नमः
ॐ रासप्रियायै नमः
ॐ रासगम्यायै नमः
ॐ रासाधिष्ठातृदेवतायै नमः
ॐ रसिकायै नमः
ॐ रसिकानंदायै नमः
ॐ स्वयं रासेश्वर्यै परस्यै नमः
ॐ रासमण्डलमध्यस्थायै नमः
ॐ रासमण्डलशोभितायै नमः
ॐ रासमण्डलसेव्यायै नमः
ॐ रासक्रीड़ामनोहरायै नमः
ॐ पुण्डरीकाक्षनिलयायै नमः
ॐ पुण्डरीकाक्षगेहिन्यै नमः
ॐ पुण्डरीकाक्षसेव्यायै नमः
ॐ पुण्डरीकाक्षवल्ल्भायै नमः
ॐ सर्वजीवेश्वर्यै नमः
ॐ सर्वजीववन्द्यायै नमः
ॐ परात्परस्यै नमः
ॐ प्रकृत्यै नमः
ॐ शम्भुकान्तायै नमः
ॐ सदाशिवमनोहरायै नमः
ॐ क्षुते नमः
ॐ पिपासायै नमः
ॐ दयायै नमः
ॐ निद्रायै नमः
ॐ भ्रान्त्यै नमः
ॐ श्रान्त्यै नमः
ॐ क्षमाकुलायै नमः
ॐ वधूरूपायै नमः
ॐ गोपपत्न्यै नमः
ॐ भारत्यै नमः
ॐ सिद्धयोगिन्यै नमः
ॐ सत्यरूपायै नमः
ॐ नित्यरूपायै नमः
ॐ नित्याङ्गयै नमः
ॐ नित्यगेहिन्यै नमः
ॐ स्थानदात्र्यै नमः
ॐ धात्र्यै नमः
ॐ महालक्ष्म्यै नमः
ॐ स्वयंप्रभायै नमः
ॐ सिन्धुकन्यायै नमः
ॐ आस्थानदात्र्यै नमः
ॐ द्वारकावासिन्यै नमः
ॐ बुद्ध्यै नमः
ॐ स्थित्यै नमः
ॐ स्थानरूपायै नमः
ॐ सर्वकारणकारणायै नमः
ॐ भक्तप्रियायै नमः
ॐ भक्तगम्यायै नमः
ॐ भक्तानंदप्रदायिन्यै नमः
ॐ भक्तकल्पद्रुमातीतायै नमः
ॐ अतीतगुणायै नमः
ॐ मनोधिष्ठातृदेव्यै नमः
ॐ कृष्णप्रेमपरायणायै नमः
ॐ निरामयायै नमः
ॐ सौम्यदात्र्यै नमः
ॐ मदनमोहिन्यै नमः
ॐ एकानंशाशिवायै नमः
ॐ क्षेमायै नमः
ॐ दुर्गायै नमः
ॐ दुर्गतिनाशिन्यै नमः
ॐ ईश्वर्यै नमः
ॐ सर्ववन्द्यायै नमः
ॐ गोपनीयायै नमः
ॐ शुभंकर्यै नमः
ॐ सर्वभूतानां पालिन्यै नमः
ॐ कामाङ्गहारिण्यै नमः
ॐ सद्यो मुक्तिप्रदायै नमः
ॐ देव्यै नमः
ॐ वेदसारायै नमः
ॐ परात्परस्यै नमः
ॐ हिमालयसुतायै नमः
ॐ सर्वस्यै नमः
ॐ पार्वत्यै नमः
ॐ गिरिजायै नमः
ॐ सत्यै नमः
ॐ दक्षकन्यायै नमः
ॐ देवमात्रे नमः
ॐ मंदलज्जायै नमः
ॐ हरेस्तनवै नमः
ॐ वृन्दारण्यप्रियायै नमः
ॐ वृन्दायै नमः
ॐ वृन्दावनविलासिन्यै नमः
ॐ विलासिन्यै नमः
ॐ वैष्णव्यै नमः
ॐ ब्रह्मलोकप्रतिष्ठितायै नमः
ॐ रुक्मिण्यै नमः
ॐ रेवत्यै नमः
ॐ सत्यभामायै नमः
ॐ जाम्बवत्यै नमः
ॐ सुलक्ष्मणायै नमः
ॐ मित्रविंदायै नमः
ॐ कालिन्द्यै नमः
ॐ जह्नुकन्यकायै नमः
ॐ परिपूर्णायै नमः
ॐ पूर्णतरायै नमः
ॐ हैमवत्यै नमः
ॐ गत्यै नमः
ॐ अपूर्वायै नमः
ॐ ब्रह्मरूपायै नमः
ॐ ब्रह्माण्डपरिपालिन्यै नमः
ॐ ब्रह्माण्डभाण्ड मध्यस्थायै नमः
ॐ ब्रह्माण्डभाण्ड रूपिण्यै नमः
ॐ अण्ड रूपायै नमः
ॐ अण्डमध्यस्थायै नमः
ॐ अण्ड परिपालिन्यै नमः
ॐ अण्ड बाह्यायै नमः
ॐ अण्ड संहन्त्र्यै नमः
ॐ शिव ब्रह्म हरिप्रियायै नमः
ॐ महाविष्णुप्रियायै नमः
ॐ कल्पवृक्षरूपाय नमः
ॐ निरन्तरायै नमः
ॐ सारभूतायै नमः
ॐ स्थिरायै नमः
ॐ गौर्यै नमः
ॐ गौरांगये नमः
ॐ शशि शेखरायै नमः
ॐ श्वेत चम्पक वर्णाभायै नमः
ॐ शशि कोटि सम प्रभायै नमः
ॐ मालती माल्य भूषाढ्यायै नमः
ॐ मालती माल्य धारिण्यै नमः
ॐ कृष्ण स्तुतायै नमः
ॐ कृष्ण कान्तायै नमः
ॐ वृन्दावन विलासिन्यै नमः
ॐ तुलस्यधिष्ठातृ देव्यै नमः
ॐ संसारार्णव पारदायै नमः
ॐ सारदायै नमः
ॐ आहारदायै नमः
ॐ अम्भोदायै नमः
ॐ यशोदायै नमः
ॐ गोप नन्दिन्यै नमः
ॐ अतीत गमनायै नमः
ॐ गौर्यै नमः
ॐ परानुग्रह कारिण्यै नमः
ॐ करुणार्णव सम्पूर्णायै नमः
ॐ करुणार्णव धारिण्यै नमः
ॐ माधव्यै नमः
ॐ माधव मनोहारिण्यै नमः
ॐ श्याम वल्ल्भायै नमः
ॐ अंधकार भय ध्वस्तायै नमः
ॐ मङ्गल्यायै नमः
ॐ मङ्गल प्रदायै नमः
ॐ श्री गर्भायै नमः
ॐ श्री प्रदायै नमः
ॐ श्री शायै नमः
ॐ श्री निवासायै नमः
ॐ अच्युत प्रभायै नमः
ॐ श्री रूपायै नमः
ॐ श्री हरायै नमः
ॐ श्री दायै नमः
ॐ श्री कामायै नमः
ॐ श्री स्वरूपिण्यै नमः
ॐ श्रीदामा नन्द दात्र्यै नमः
ॐ दामेश्वर वल्ल्भायै नमः
ॐ श्री नितम्बायै नमः
ॐ श्री गणेशायै नमः
ॐ श्री स्वरूपाश्रितायै नमः
ॐ श्रुत्यै नमः
ॐ श्री क्रियारूपिण्यै नमः
ॐ श्रीलायै नमः
ॐ श्री कृष्ण भजनान्वितायै नमः
ॐ श्री राधायै नमः
ॐ श्री मत्यै नमः
ॐ श्रेष्ठायै नमः
ॐ श्रेष्ठरूपायै नमः
ॐ श्रुति प्रियायै नमः
ॐ योगेश्यै नमः
ॐ योगमात्रे नमः
ॐ योगातीतायै नमः
ॐ युग प्रियायै नमः
ॐ योग प्रियायै नमः
ॐ योग गम्यायै नमः
ॐ योगिनी गण वन्दितायै नमः
ॐ जवाकुसुम संकाशायै नमः
ॐ दाडिमिकुसुमोपमायै नमः
ॐ नीलाम्बर धरायै नमः
ॐ धीरायै नमः
ॐ धैर्यरूप धरा धृत्यै नमः
ॐ रत्न सिंहासनस्थायै नमः
ॐ रत्न कुण्डल भूषितायै नमः
ॐ रत्नालङ्कार संयुक्तायै नमः
ॐ रत्न माला धरायै नमः
ॐ परस्यै नमः
ॐ रत्नेन्द्रसारहाराढयायै नमः
ॐ रत्न माला विभूषितायै नमः
ॐ इन्द्रनील मणिन्यस्त पादपद्मशुभायै नमः
ॐ शुच्यै नमः
ॐ कार्तिक्यै नमः
ॐ पौर्णमास्यै नमः
ॐ अमवस्यायै नमः
ॐ भयापघ्न्यै नमः
ॐ गोविंदराज गृहिण्यै नमः
ॐ गोविन्द गण पूजितायै नमः
ॐ वैकुण्ठ नाथ गृहिण्यै नमः
ॐ वैकुण्ठ परमालयायै नमः
ॐ वैकुण्ठ देव देवाढयायै नमः
ॐ वैकुण्ठ सुन्दर्यै नमः
ॐ मदालसायै नमः
ॐ वेदवत्यै नमः
ॐ सीतायै नमः
ॐ साध्व्यै नमः
ॐ पतिव्रतायै नमः
ॐ अन्नपूर्णायै नमः
ॐ सदानन्दरूपायै नमः
ॐ कैवल्य सुन्दर्यै नमः
ॐ कैवल्य दायिन्यै नमः
ॐ श्रेष्ठायै नमः
ॐ गोपीनाथ मनोहरायै नमः
ॐ गोपीनाथेश्वर्यै नमः
ॐ चण्डयै नमः
ॐ नायिका नयनान्वितायै नमः
ॐ नायिकायै नमः
ॐ नायक प्रीतायै नमः
ॐ नायका नन्द रूपिण्यै नमः
ॐ शेषायै नमः
ॐ शेषवत्यै नमः
ॐ शेषरूपिण्यै नमः
ॐ जगदम्बिकायै नमः
ॐ गोपाल पालिकायै नमः
ॐ मायायै नमः
ॐ जायानन्दप्रदायै नमः
ॐ कुमार्यै नमः
ॐ यौवनानन्दायै नमः
ॐ युवत्यै नमः
ॐ गोपसुन्दर्यै नमः
ॐ गोपमात्रे नमः
ॐ जानक्यै नमः
ॐ जनकानन्द कारिण्यै नमः
ॐ कैलास वासिन्यै नमः
ॐ रंभायै नमः
ॐ वैराग्य कुल दीपिकायै नमः
ॐ कमलाकांत ग्रहिण्यै नमः
ॐ कमलायै नमः
ॐ कमलालयायै नमः
ॐ त्रैलोक्य मात्रे नमः
ॐ जगतामधिष्ठात्र्यै नमः
ॐ प्रियाम्बिकायै नमः
ॐ हरकान्तायै नमः
ॐ हररतायै नमः
ॐ हरानन्द प्रदायिन्यै नमः
ॐ हरपत्न्यै नमः
ॐ हर प्रीतायै नमः
ॐ हरतोषण तत्परायै नमः
ॐ हरेश्वर्यै नमः
ॐ राम रतायै नमः
ॐ रामायै नमः
ॐ रामेश्वर्यै नमः
ॐ रमायै नमः
ॐ श्यामलायै नमः
ॐ चित्रलेखायै नमः
ॐ भुवन मोहिन्यै नमः
ॐ सुगोप्यै नमः
ॐ गोप वनितायै नमः
ॐ गोप राज्य प्रदायै नमः
ॐ शुभायै नमः
ॐ अङ्गार पूर्णायै नमः
ॐ माहेय्यै नमः
ॐ मत्स्यराज सुतासत्यै नमः
ॐ कौमार्यै नमः
ॐ नारसिंह्यै नमः
ॐ वाराह्यै नमः
ॐ नवदुर्गिकायै नमः
ॐ चञ्चला चञ्चला मोदायै नमः
ॐ नारी भुवन सुन्दर्यै नमः
ॐ दक्ष यज्ञ हरायै नमः
ॐ दाक्ष्यै नमः
ॐ दक्ष कन्यायै नमः
ॐ सुलोचनायै नमः
ॐ रतिरूपायै नमः
ॐ रतिप्रीतायै नमः
ॐ रति श्रेष्ठायै नमः
ॐ रति प्रदायै नमः
ॐ रति लक्षण गेहस्थायै नमः
ॐ विरजायै नमः
ॐ भुवनेश्वर्यै नमः
ॐ शङ्कास्पदायै नमः
ॐ हरेर्जायायै नमः
ॐ जामातृ कुलवन्दितायै नमः
ॐ वकुलायै नमः
ॐ वकुला मोद धारिण्यै नमः
ॐ यमुनाजयायै नमः
ॐ विजयायै नमः
ॐ जय पत्न्यै नमः
ॐ यमलार्जुन भञ्जिन्यै नमः
ॐ वक्रेश्वर्यै नमः
ॐ वक्र रूपायै नमः
ॐ वक्र वीक्षण वीक्षितायै नमः
ॐ अपराजितायै नमः
ॐ जगन्नाथायै नमः
ॐ जगन्नाथेश्वर्यै नमः
ॐ यत्यै नमः
ॐ खेचर्यै नमः
ॐ खेचरसुतायै नमः
ॐ खेचरत्व प्रदायिन्यै नमः
ॐ विष्णुवक्षः स्थल स्थायै नमः
ॐ विष्णु भावन तत्परायै नमः
ॐ चंद्र कोटि सुगात्र्यै नमः
ॐ चन्द्रानन मनोहरायै नमः
ॐ सेवायै नमः
ॐ सेव्यायै नमः
ॐ शिवायै नमः
ॐ क्षेमायै नमः
ॐ क्षेमकर्यै वध्वै नमः
ॐ यादवेंद्रवध्वै नमः
ॐ शैब्यायै नमः
ॐ शिव भक्तायै नमः
ॐ शिवान्वितायै नमः
ॐ केवलायै नमः
ॐ निष्कलायै नमः
ॐ सूक्ष्मायै नमः
ॐ महाभीमायै नमः
ॐ अभयप्रदायै नमः
ॐ जीमूत रूपायै नमः
ॐ जैमूत्यै नमः
ॐ जितामित्र प्रमोदिन्यै नमः
ॐ गोपाल वनितायै नमः
ॐ नन्दायै नमः
ॐ कुलजेंद्र निवासिन्यै नमः
ॐ जयन्त्यै नमः
ॐ यमुनाङ्गयै नमः
ॐ यमुनातोष कारिण्यै नमः
ॐ कलि कल्मष भङ्गायै नमः
ॐ कलि कल्मष नाशिन्यै नमः
ॐ कलि कल्मष रूपायै नमः
ॐ नित्यानंद कर्यै कृपायै नमः
ॐ कृपावत्यै नमः
ॐ कुलवत्यै नमः
ॐ कैलासाचल वासिन्यै नमः
ॐ वामदेव्यै नमः
ॐ वाम भागायै नमः
ॐ गोविन्द प्रिय कारिण्यै नमः
ॐ नरेंद्र कन्यायै नमः
ॐ योगेश्यै नमः
ॐ योगिन्यै नमः
ॐ योग रूपिण्यै नमः
ॐ योग सिद्धायै नमः
ॐ सिद्ध रूपायै नमः
ॐ सिद्ध क्षेत्र निवासिन्यै नमः
ॐ क्षेत्राधिष्ठातृ रूपायै नमः
ॐ क्षेत्रातीतायै नमः
ॐ कुलप्रदायै नमः
ॐ केशवानन्द दात्र्यै नमः
ॐ केशवानंद दायिन्यै नमः
ॐ केशवायै नमः
ॐ केशव प्रीतायै नमः
ॐ केशव्यै नमः
ॐ केशव प्रियायै नमः
ॐ रास क्रीड़ा कर्यै नमः
ॐ रास वासिन्यै नमः
ॐ रास सुन्दर्यै नमः
ॐ गोकुलान्वित देहायै नमः
ॐ गोकुलत्व प्रदायिन्यै नमः
ॐ लवङ्ग नाम्न्यै नमः
ॐ नारङ्गयै नमः
ॐ नारङ्ग कुल मण्डनायै नमः
ॐ एला लवङ्ग कर्पूर मुखवास मुखान्वितायै नमः
ॐ मुख्यायै नमः
ॐ मुख्य प्रदायै नमः
ॐ मुख्य रूपायै नमः
ॐ मुख्य निवासिन्यै नमः
ॐ नारयण्यै नमः
ॐ कृपा तीतायै नमः
ॐ करुणामय कारिण्यै नमः
ॐ कारुण्यायै नमः
ॐ करुणायै नमः
ॐ कर्णायै नमः
ॐ गोकर्णायै नमः
ॐ नाग कर्णिकायै नमः
ॐ सर्पिण्यै नमः
ॐ कौलिन्यै नमः
ॐ क्षेत्रवासिन्यै नमः
ॐ जगदन्वयायै नमः
ॐ जटिलायै नमः
ॐ कुटिलायै नमः
ॐ नीलायै नमः
ॐ नीलाम्बरधरायै शुभायै नमः
ॐ नीलाम्बर विधात्र्यै नमः
ॐ नीलकंठ प्रियायै नमः
ॐ भगिन्यै नमः
ॐ भागिन्यै नमः
ॐ भोग्यायै नमः
ॐ कृष्ण भोग्यायै नमः
ॐ भगेश्वर्यै नमः
ॐ बलेश्वर्यै नमः
ॐ बलाराध्यायै नमः
ॐ कान्तायै नमः
ॐ कान्त नितम्बिन्यै नमः
ॐ नितम्बिन्यै नमः
ॐ रूपवत्यै नमः
ॐ युवत्यै नमः
ॐ कृष्ण पीवर्यै नमः
ॐ विभावर्यै नमः
ॐ वेत्र वत्यै नमः
ॐ संकटायै नमः
ॐ कुटिलालकायै नमः
ॐ नारायण प्रियायै नमः
ॐ शैलायै नमः
ॐ सृक्किणी परिमोहितायै नमः
ॐ दृक्पात मोहितायै नमः
ॐ प्रात राशिन्यै नमः
ॐ नव नीतिकायै नमः
ॐ नवीनायै नमः
ॐ नवनार्यै नमः
ॐ नारङ्ग फल शोभितायै नमः
ॐ हैम्यै नमः
ॐ हेममुख्यै नमः
ॐ चंद्र मुख्यै नमः
ॐ शशि सुशोभनायै नमः
ॐ अर्द्धचंद्र धरायै नमः
ॐ चंद्र वल्लभाय नमः
ॐ रोहिण्यै नमः
ॐ तम्यै नमः
ॐ तिमिंगिल कुलामोद मत्स्य रूपाङ्ग हारिण्यै नमः
ॐ सर्व भूतानां कारिण्यै नमः
ॐ कार्यातीतायै नमः
ॐ किशोरिण्यै नमः
ॐ किशोर वल्लभायै नमः
ॐ केशकारिकायै नमः
ॐ काम कारिकायै नमः
ॐ कामेश्वर्यै नमः
ॐ काम कलायै नमः
ॐ कालिंदी कूल दीपिकायै नमः
ॐ कालिंद तनया तीर वासिन्यै नमः
ॐ तीर गेहिन्यै नमः
ॐ कादंबरी पान परायै नमः
ॐ कुसुमा मोद धारिण्यै नमः
ॐ कुमुदायै नमः
ॐ कुमुदानन्दायै नमः
ॐ कृष्णेश्यै नमः
ॐ काम वल्लभायै नमः
ॐ तर्काल्यै नमः
ॐ वैजयंत्यै नमः
ॐ निम्ब दाडिम्ब रूपिण्यै नमः
ॐ बिल्व वृक्ष प्रियायै नमः
ॐ कृष्णाम्बरायै नमः
ॐ बिल्वोप मस्तन्यै नमः
ॐ बिलावात्मिकायै नमः
ॐ बिल्व वसवे नमः
ॐ बिल्व वृक्ष निवासिन्यै नमः
ॐ तुलसी तोषिकायै नमः
ॐ तैतिला नन्द परितोषिकायै नमः
ॐ गजमुक्तायै नमः
ॐ महामुक्तायै नमः
ॐ महामुक्ति फल प्रदायै नमः
ॐ अनङ्ग मोहिन्यै नमः
ॐ शक्ति रूपायै नमः
ॐ शक्तिस्वरूपिण्यै नमः
ॐ पञ्च शक्ति स्वरूपायै नमः
ॐ शैशवा नन्द कारिण्यै नमः
ॐ गजेंद्र गामिन्यै नमः
ॐ श्याम लतायै नमः
ॐ अनङ्ग लतायै नमः
ॐ योषिच्छक्तिस्वरूपायै नमः
ॐ योषिदानन्द कारिण्यै नमः
ॐ प्रेम प्रियायै नमः
ॐ प्रेम रूपायै नमः
ॐ प्रेम तरङ्गिण्यै नमः
ॐ प्रेम हारायै नमः
ॐ प्रेम दात्र्यै नमः
ॐ प्रेम शक्ति मय्यै नमः
ॐ कृष्ण प्रेम वत्यै नमः
ॐ धन्यायै नमः
ॐ कृष्ण प्रेम तरङ्गिण्यै नमः
ॐ प्रेम भक्ति प्रदायै नमः
ॐ प्रेमायै नमः
ॐ प्रेमानंद तरङ्गिण्यै नमः
ॐ प्रेम क्रीड़ा परीताङ्गयै नमः
ॐ प्रेम भक्ति तरङ्गिण्यै नमः
ॐ प्रेमार्थ दायिन्यै नमः
ॐ सर्व श्वेतायै नमः
ॐ नित्य तरङ्गिण्यै नमः
ॐ हाव भावान्वितायै नमः
ॐ रौद्रायै नमः
ॐ रुद्रानंद प्रकाशिन्यै नमः
ॐ कपिलायै नमः
ॐ श्रंखलायै नमः
ॐ केश पाश सम्बन्धिन्यै धटयै नमः
ॐ कुटीरवासिन्यै नमः
ॐ धूम्रायै नमः
ॐ धूम्रकेशायै नमः
ॐ जलोदर्यै नमः
ॐ ब्रह्माण्ड गोचरायै नमः
ॐ ब्रह्म स्वरूपिण्यै नमः
ॐ भव भाविण्यै नमः
ॐ संसार नाशिन्यै नमः
ॐ शैवायै नमः
ॐ शैवला नन्द दायिन्यै नमः
ॐ शिशिरायै नमः
ॐ हेमरागाढ़यायै नमः
ॐ मेघ रूपाति सुन्दर्यै नमः
ॐ मनोरमायै नमः
ॐ वेगवत्यै नमः
ॐ वेगाढ़यायै नमः
ॐ वेद दायिन्यै नमः
ॐ दयान्वितायै नमः
ॐ दयाधारायै नमः
ॐ दया रूपायै नमः
ॐ सुसेविन्यै नमः
ॐ किशोर संङ्ग संसर्गायै नमः
ॐ गौर चंद्राननायै नमः
ॐ कलायै नमः
ॐ कलाधिनाथ वदनायै नमः
ॐ कला नाथाधि रोहिण्यै नमः
ॐ विराग कुशलायै नमः
ॐ हेम पिङ्गलायै नमः
ॐ हेम मण्डनायै नमः
ॐ भाण्डीर तालवनगायै नमः
ॐ कैवर्त्यै नमः
ॐ पीवर्यै नमः
ॐ शुक्यै नमः
ॐ शुकदेव गुणातीतायै नमः
ॐ शुकदेव प्रियायै सख्यै नमः
ॐ विकलोत्कर्षिण्यै नमः
ॐ कोषायै नमः
ॐ कौशेयाम्बरधारिण्यै नमः
ॐ कौषावर्यै नमः
ॐ कोषरूपायै नमः
ॐ जगदुत्पत्ति कारिकायै नमः
ॐ सृष्टि स्थितिकर्यै नमः
ॐ संहारिण्यै नमः
ॐ संहारकारिण्यै नमः
ॐ केशशैवल धात्र्यै नमः
ॐ चंद्र गात्रायै नमः
ॐ सुकोमलायै नमः
ॐ पद्मांग राग संरागयै नमः
ॐ विंध्याद्रि परिवासिन्यै नमः
ॐ विन्ध्यालयायै नमः
ॐ श्याम सख्यै नमः
ॐ सखी संसार रागिण्यै नमः
ॐ भूतायै नमः
ॐ भविष्यायै नमः
ॐ भव्यायै नमः
ॐ भव्य गात्रायै नमः
ॐ भवातिगायै नमः
ॐ भवनाशान्त कारिण्यै नमः
ॐ आकाशरूपायै नमः
ॐ सुवेशिन्यै नमः
ॐ रति रङ्ग परित्यागायै नमः
ॐ रति वेगायै नमः
ॐ रति प्रदायै नमः
ॐ तेजस्विन्यै नमः
ॐ तेजोरूपायै नमः
ॐ कैवल्य पथदायै शुभायै नमः
ॐ भक्ति हेतवे नमः
ॐ मुक्ति हेतवे नमः
ॐ लङ्घन्यै नमः
ॐ लङ्घन क्षमायै नमः
ॐ विशाल नेत्रायै नमः
ॐ वैशाल्यै नमः
ॐ विशाल कुल सम्भवायै नमः
ॐ विशाल गृह सम्भवायै नमः
ॐ विशाल बदरी रत्यै नमः
ॐ भक्त्य तीतायै नमः
ॐ भक्ति गत्यै नमः
ॐ भक्तिकायै नमः
ॐ शिव भक्ति दायै नमः
ॐ शिव भक्ति स्वरूपायै नमः
ॐ शिवार्धाङ्ग विहारिण्यै नमः
ॐ शिरीष कुसुमा मोदायै नमः
ॐ शिरीष कुसुमोज्ज्वलायै नमः
ॐ शिरीष मृद्वयै नमः
ॐ शैरीष्ये नमः
ॐ शिरीष कुसुमा कृत्यै नमः
ॐ विष्णोः वामाङ्ग हारिण्यै नमः
ॐ शिव भक्ति सुखान्वितायै नमः
ॐ विजितायै नमः
ॐ विजिता मोदायै नमः
ॐ गणगायै नमः
ॐ गण तोषितायै नमः
ॐ हयास्यायै नमः
ॐ हेरंबसुतायै नमः
ॐ गण मात्रे नमः
ॐ सुखेश्वर्यै नमः
ॐ दुःखहन्त्र्यै नमः
ॐ दुःख हरायै नमः
ॐ सेवितेप्सित सर्वदायै नमः
ॐ सर्वज्ञत्व विधात्र्यै नमः
ॐ कुल क्षेत्र निवासिन्यै नमः
ॐ लवङ्गायै नमः
ॐ पांडव सख्यै नमः
ॐ सखी मध्य निवासिन्यै नमः
ॐ ग्राम्य गीतायै नमः
ॐ गयायै नमः
ॐ गम्यायै नमः
ॐ गमना तीत निर्भरायै नमः
ॐ सर्वाङ्ग सुन्दर्यै नमः
ॐ गङ्गायै नमः
ॐ गङ्गा जल मय्यै नमः
ॐ गङ्गे रितायै नमः
ॐ पूत गात्रायै नमः
ॐ पवित्र कुल दीपिकायै नमः
ॐ पवित्र गुण शीलाढयायै नमः
ॐ पवित्रानन्द दायिन्यै नमः
ॐ पवित्र गुण सीमा ढयायै नमः
ॐ पवित्र कुल दीपिन्यै नमः
ॐ कल्प मानायै नमः
ॐ कंस हारायै नमः
ॐ विंध्याचल निवासिन्यै नमः
ॐ गोवरधनेश्वर्यै नमः
ॐ गोवर्धन हास्यायै नमः
ॐ हया कृत्यै नमः
ॐ मीनावतारायै नमः
ॐ मीनेश्यै नमः
ॐ गगनेश्यै नमः
ॐ हयायै नमः
ॐ गज्यै नमः
ॐ हरिण्यै नमः
ॐ हारिण्यै नमः
ॐ हार धारिण्यै नमः
ॐ कनका कृत्यै नमः
ॐ विद्युत्प्रभायै नमः
ॐ विप्रमात्रे नमः
ॐ गोपमात्रे नमः
ॐ गयेश्वर्यै नमः
ॐ गवेश्वर्यै नमः
ॐ गवेश्यै नमः
ॐ गवीश्यै नमः
ॐ गति वासिन्यै नमः
ॐ गतिज्ञायै नमः
ॐ गीत कुशलायै नमः
ॐ दनुजेंद्र निवारिण्यै नमः
ॐ निर्वाण धात्र्यै नमः
ॐ नैर्वाण्यै नमः
ॐ हेत युक्तायै नमः
ॐ गयोत्तरायै नमः
ॐ पर्वताधि निवासायै नमः
ॐ निवास कुशलायै नमः
ॐ संन्यास धर्म कुशलायै नमः
ॐ संन्यासेश्यै नमः
ॐ शरन्मुख्यै नमः
ॐ शरच्चन्द्र मुख्यै नमः
ॐ श्याम हारायै नमः
ॐ क्षेत्र निवासिन्यै नमः
ॐ वसंत राग संरागायै नमः
ॐ वसंत वसना कृत्यै नमः
ॐ चतुर्भुजायै नमः
ॐ षड्भुजायै नमः
ॐ द्विभुजायै नमः
ॐ गौर विग्रहायै नमः
ॐ सहस्रास्यायै नमः
ॐ विहास्यायै नमः
ॐ मुद्रास्यायै नमः
ॐ मुददायिन्यै नमः
ॐ प्राण प्रियायै नमः
ॐ प्राण रूपायै नमः
ॐ प्राण रूपिण्यै अपावृतायै नमः
ॐ कृष्ण प्रीतायै नमः
ॐ कृष्ण रतायै नमः
ॐ कृष्ण तोषण तत्परायै नमः
ॐ कृष्ण प्रेम रतायै नमः
ॐ कृष्ण भक्तायै नमः
ॐ भक्त फल प्रदायै नमः
ॐ कृष्ण प्रेमायै नमः
ॐ प्रेम भक्तायै नमः
ॐ हरि भक्ति प्रदायिन्यै नमः
ॐ चैतन्यरूपायै नमः
ॐ चैतन्य प्रियायै नमः
ॐ चैतन्य रुपिण्यै नमः
ॐ उग्र रूपायै नमः
ॐ शिव क्रोडायै नमः
ॐ कृष्ण क्रोडायै नमः
ॐ जलोदर्यै नमः
ॐ महोदर्यै नमः
ॐ महादुर्ग कान्तार सुस्थ वासिन्यै नमः
ॐ चंद्रा वल्यै नमः
ॐ चन्द्रकेश्यै नमः
ॐ चंद्र प्रेम तरङ्गिण्यै नमः
ॐ समुद्र मथनोद्भूतायै नमः
ॐ समुद्र जल वासिन्यै नमः
ॐ समुद्रामृत रूपायै नमः
ॐ समुद्र जल वासिकायै नमः
ॐ केश पाश रतायै नमः
ॐ निद्रायै नमः
ॐ क्षुधायै नमः
ॐ प्रेम तरङ्गिकायै नमः
ॐ दूर्वादल श्यामतन्वै नमः
ॐ दूर्वादल तनुच्छवये नमः
ॐ नागर्यै नमः
ॐ नागरारागायै नमः
ॐ नागरा नन्द कारिण्यै नमः
ॐ नागरा लिङ्गन परायै नमः
ॐ नागराङ्गण मङ्गलायै नमः
ॐ उच्च नीचायै नमः
ॐ हैमवती प्रियायै नमः
ॐ कृष्ण तरङ्गदायै नमः
ॐ प्रेमा लिङ्गंन सिद्धाङ्गंयै नमः
ॐ सिद्ध साध्य विलासिकायै नमः
ॐ मङ्गला मोद जनन्यै नमः
ॐ मेखला मोद धारिण्यै नमः
ॐ रत्न मञ्जीर भूषाङ्गयै नमः
ॐ रत्न भूषण भूषणायै नमः
ॐ जम्बाल मालिकायै नमः
ॐ कृष्ण प्राणायै नमः
ॐ प्राण विमोचनायै नमः
ॐ सत्य प्रदायै नमः
ॐ सत्य वत्यै नमः
ॐ सेवका नन्द दायिकायै नमः
ॐ जगद्योनये नमः
ॐ जगद्बीजायै नमः
ॐ विचित्र मणि भूषणायै नमः
ॐ राधा रमण कान्तायै नमः
ॐ राध्यायै नमः
ॐ राधन रूपिण्यै नमः
ॐ कैलास वासिन्यै नमः
ॐ कृष्ण प्राण सर्वस्व दायिन्यै नमः
ॐ कृष्णावतार निरतायै नमः
ॐ कृष्ण भक्त फलार्थिन्यै नमः
ॐ याचकायाचका नन्द कारिण्यै नमः
ॐ याचकोज्ज्वलायै नमः
ॐ हरिभूषण भूषाढ्यायै नमः
ॐ आनद युक्तायै नमः
ॐ आर्द्र पाद गायै नमः
ॐ है – है – ताल धरायै नमः
ॐ थै – थै – शब्द शक्ति प्रकाशिन्यै नमः
ॐ हे – हे – शब्द स्वरूपायै नमः
ॐ ही – ही – वाक्य विशारदायै नमः
ॐ जगदानंद कर्त्र्यै नमः
ॐ सान्द्रानन्द विशारदायै नमः
ॐ पण्डितायै नमः
ॐ पंडित गुणायै नमः
ॐ पंडिता नन्द कारिण्यै नमः
ॐ परिपालन कर्त्र्यै नमः
ॐ स्थिति विनोदिन्यै नमः
ॐ संहार शब्दाढयायै नमः
ॐ विद्वज्जन मनोहरायै नमः
ॐ विदुषां प्रीति जनन्यै नमः
ॐ विद्वत्प्रेम विवर्धिन्यै नमः
ॐ नादेश्यै नमः
ॐ नाद रूपायै नमः
ॐ नाद बिंदु विधारिण्यै नमः
ॐ शून्य स्थान स्थितायै नमः
ॐ शून्य रूप पाद वासिन्यै नमः
ॐ कार्तिक व्रत कर्त्र्यै नमः
ॐ वसना हारिण्यै नमः
ॐ जलशयायै नमः
ॐ जलतलायै नमः
ॐ शिलातल निवासिन्यै नमः
ॐ क्षुद्र कीटाङ्ग संसर्गायै नमः
ॐ सङ्ग दोष विनाशिन्यै नमः
ॐ कोटि कन्दर्प लावण्यायै नमः
ॐ कोटि कन्दर्प सुन्दर्यै नमः
ॐ कन्दर्प कोटि जन्यै नमः
ॐ काम बीज प्रदायिन्यै नमः
ॐ काम शास्त्र विनोदायै नमः
ॐ काम शास्त्र प्रकाशिन्यै नमः
ॐ काम प्रकाशिकायै नमः
ॐ कामिन्यै नमः
ॐ अणिमाद्याष्ट सिद्धिदायै नमः
ॐ यामिन्यै नमः
ॐ यामिनी नाथ वदनायै नमः
ॐ यामिनीश्वर्यै नमः
ॐ याग योग हरायै नमः
ॐ भुक्ति मुक्ति दात्र्यै नमः
ॐ हिरण्यदायै नमः
ॐ कपाल मालिन्यै नमः
ॐ देव्यै नमः
ॐ धाम रूपिण्यै नमः
ॐ अपूर्वदायै नमः
ॐ कृपान्वितायै नमः
ॐ गुणागौण्यायै नमः
ॐ गुणातीत फल प्रदायै नमः
ॐ कूष्माण्ड भूत वेताल नाशिन्यै नमः
ॐ शरदान्वितायै नमः
ॐ शीतलायै नमः
ॐ शबलायै नमः
ॐ हेलायै नमः
ॐ लीलायै नमः
ॐ लावण्य मङ्गलायै नमः
ॐ विद्यार्थिन्यै नमः
ॐ विद्य मानायै नमः
ॐ विद्यायै नमः
ॐ विद्या स्वरूपिण्यै नमः
ॐ आन्वीक्षिकी शास्त्र रूपायै नमः
ॐ शास्त्र सिद्धांत कारिण्यै नमः
ॐ नागेन्द्रायै नमः
ॐ नागमात्रे नमः
ॐ क्रीडा कौतुक रूपिण्यै नमः
ॐ हरि भावन शीलायै नमः
ॐ हरि तोषण तत्परायै नमः
ॐ हरिप्राणायै नमः
ॐ हरप्रणायै नमः
ॐ शिव प्राणायै नमः
ॐ शिवान्वितायै नमः
ॐ नरकार्णव संहर्त्र्यै नमः
ॐ नरकार्णवनाशिन्यै नमः
ॐ नरेश्वर्यै नमः
ॐ नरातीतायै नमः
ॐ नर सेव्यायै नमः
ॐ नराङ्ग नायै नमः
ॐ यशोदा नंदन प्राण वल्ल्भायै नमः
ॐ हरिवल्लभायै नमः
ॐ यशोदानन्द नारम्यायै नमः
ॐ यशोदानन्दनेश्वर्यै नमः
ॐ यशोदानंदना क्रीडायै नमः
ॐ यशोदा क्रोड वासिन्यै नमः
ॐ यशोदानन्दन प्राणायै नमः
ॐ यशोदा नन्द नार्थ दायै नमः
ॐ वत्सलायै नमः
ॐ कोशलायै नमः
ॐ कालायै नमः
ॐ करुणार्णव रूपिण्यै नमः
ॐ स्वर्ग लक्ष्म्यै नमः
ॐ भूमि लक्ष्म्यै नमः
ॐ द्रौपद्यै नमः
ॐ पाण्डव प्रियायै नमः
ॐ अर्जुनसख्यै नमः
ॐ भौम्यै नमः
ॐ भैम्यै नमः
ॐ भीम कुलोद्भवायै नमः
ॐ भुवना मोहनायै नमः
ॐ क्षीणायै नमः
ॐ पानासक्ततरायै नमः
ॐ पानार्थिन्यै नमः
ॐ पान पात्रायै नमः
ॐ पान पानन्द दायिन्यै नमः
ॐ दुग्ध मंथन कर्माढयायै नमः
ॐ दधि मंथन तत्परायै नमः
ॐ दधि भांडार्थिन्यै नमः
ॐ कृष्ण क्रोधिन्यै नमः
ॐ नन्दनाङ्गनायै नमः
ॐ घृत लिप्तायै नमः
ॐ तक्र युक्तायै नमः
ॐ यमुना पार कौतुकायै नमः
ॐ विचित्र कथकायै नमः
ॐ कृष्ण हास्य भाषण तत्परायै नमः
ॐ गोपाङ्गना वेष्टितायै नमः
ॐ कृष्ण सङ्गारथिन्यै नमः
ॐ रास सक्तायै नमः
ॐ रास रत्यै नमः
ॐ आस वासक्त वासनायै नमः
ॐ हरिद्रायै नमः
ॐ हारितायै नमः
ॐ हारिण्यै नमः
ॐ आनन्दार्पित चेतनायै नमः
ॐ निश्चेतन्यायै नमः
ॐ निश्चेतायै नमः
ॐ दारु हरिद्रिकायै नमः
ॐ सुबलस्य स्वस्त्रे नमः
ॐ कृष्ण भार्यायै नमः
ॐ भाषाति वेगिन्यै नमः
ॐ श्री दामस्य सख्ये नमः
ॐ दाम दामिन्यै नमः
ॐ दाम धारिण्यै नमः
ॐ कैलासिन्यै नमः
ॐ केशिन्यै नमः
ॐ हरिदम्बर धारिण्यै नमः
ॐ हरि सांनिध्य दात्र्यै नमः
ॐ हरि कौतुक मङ्गलायै नमः
ॐ हरि प्रदायै नमः
ॐ हरि द्वारायै नमः
ॐ यमुना जल वासिन्यै नमः
ॐ जैत्र प्रदायै नमः
ॐ जितार्थ्यै नमः
ॐ चतुरायै नमः
ॐ चातुर्यै नमः
ॐ तम्यै नमः
ॐ तमिस्रायै नमः
ॐ आतप रूपायै नमः
ॐ रौद्र रूपायै नमः
ॐ यशोर्थिन्यै नमः
ॐ कृष्णार्थिन्यै नमः
ॐ कृष्ण कलायै नमः
ॐ कृष्णानंद विधायिन्यै नमः
ॐ कृष्णार्थ वासनायै नमः
ॐ कृष्ण रागिण्यै नमः
ॐ भव भाविन्यै नमः
ॐ कृष्णार्थ रहितायै नमः
ॐ भक्तायै नमः
ॐ भक्त भक्ति शुभ प्रदायै नमः
ॐ श्रीकृष्ण रहितायै नमः
ॐ दीनायै नमः
ॐ हरेः विरहिण्यै नमः
ॐ मथुरायै नमः
ॐ मथुरा राज गेह भावन भावनायै नमः
ॐ श्री कृष्ण भावनायै नमः
ॐ मोदायै नमः
ॐ उन्माद विधायिन्यै नमः
ॐ कृष्णार्थ व्याकुलायै नमः
ॐ कृष्ण सार चर्म धरायै शुभायै नमः
ॐ अल्केश्वर पूज्यायै नमः
ॐ कुबेरेश्वर वल्ल्भायै नमः
ॐ धन धान्य विधात्र्यै नमः
ॐ जायायै नमः
ॐ कायायै नमः
ॐ हयायै नमः
ॐ हय्यै नमः
ॐ प्रणवायै नमः
ॐ प्रणवेश्यै नमः
ॐ प्रणवार्थ स्वरूपिण्यै नमः
ॐ ब्रह्म विष्णु शिवार्धाङ्ग हारिण्यै नमः
ॐ शैव शिंश पायै नमः
ॐ राक्षसी नाशिन्यै नमः
ॐ भूत प्रेत प्राण विनाशिन्यै नमः
ॐ सकलेप्सित दात्र्यै नमः
ॐ शच्यै नमः
ॐ साध्व्यै अरुन्धत्यै नमः
ॐ पतिव्रतायै नमः
ॐ पति प्राणायै नमः
ॐ पति वाक्य विनोदिन्यै नमः
ॐ अशेषा साधिन्यै नमः
ॐ कल्प वासिन्यै नमः
ॐ कल्परूपिण्यै नमः

।।इति श्रीनारदपान्चरात्रे श्री राधिका सहस्रनामावलिः संपूर्ण।।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री राधिका सहस्रनामावली PDF

श्री राधिका सहस्रनामावली PDF

Leave a Comment