Download HinduNidhi App
Misc

शारदा स्तुति

Sharada Stuti Hindi

MiscStuti (स्तुति संग्रह)हिन्दी
Share This

|| शारदा स्तुति ||

अचलां सुरवरदा चिरसुखदां जनजयदाम् ।

विमलां पदनिपुणां परगुणदां प्रियदिविजाम् ।

शारदां सर्वदा भजे शारदाम् ।

सुजपासुमसदृशां तनुमृदुलां नरमतिदाम् ।

महतीप्रियधवलां नृपवरदां प्रियधनदाम् ।

शारदां सर्वदा भजे शारदाम् ।

सरसीरुहनिलयां मणिवलयां रसविलयाम् ।

शरणागतवरणां समतपनां वरधिषणाम् ।

शारदां सर्वदा भजे शारदाम् ।

सुरचर्चितसगुणां वरसुगुणां श्रुतिगहनाम् ।

बुधमोदितहृदयां श्रितसदयां तिमिरहराम् ।

शारदां सर्वदा भजे शारदाम् ।

कमलोद्भववरणां रसरसिकां कविरसदाम् ।

मुनिदैवतवचा स्मृतिविनुतां वसुविसृताम् ।

शारदां सर्वदा भजे शारदाम् ।

य इमं स्तवमनिशं भुवि कथयेदथ मतिमान् ।

लभते स तु सततं मतिमपरां श्रुतिजनिताम् ।

शारदां सर्वदा भजे शारदाम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App
शारदा स्तुति PDF

Download शारदा स्तुति PDF

शारदा स्तुति PDF

Leave a Comment