Misc

श्री बुध स्तोत्रम्

Shree Budh Stotra Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री बुध स्तोत्रम् ||

अस्य श्रीबुधस्तोत्रमहामन्त्रस्य वसिष्ठ ऋषिः । अनुष्टुप्छन्दः ।
बुधो देवता । बुधप्रीत्यर्थे जपे विनियोगः ।

ध्यानम्

भुजैश्चतुर्भिर्वरदाभयासिगदं वहन्तं सुमुखं प्रशान्तम् ।
पीतप्रभं चन्द्रसुतं सुरेढ्यं सिम्हे निषण्णं बुधमाश्रयामि ॥
बुध स्तोत्रम्

पीताम्बरः पीतवपुः पीतध्वजरथस्थितः ।
पीयूषरश्मितनयः पातु मां सर्वदा बुधः ॥ १॥

सिंहवाहं सिद्धनुतं सौम्यं सौम्यगुणान्वितम् ।
सोमसूनुं सुराराध्यं सर्वदं सौम्यमाश्रये ॥ २॥

बुधं बुद्धिप्रदातारं बाणबाणासनोज्ज्वलम् ।
भद्रप्रदं भीतिहरं भक्तपालनमाश्रये ॥ ३॥

आत्रेयगोत्रसञ्जातमाश्रितार्तिनिवारणम् ।
आदितेयकुलाराध्यमाशुसिद्धिदमाश्रये ॥ ४॥

कलानिधितनूजातं करुणारसवारिधिम् ।
कल्याणदायिनं नित्यं कन्याराश्यधिपं भजे ॥ ५॥

मन्दस्मितमुखाम्भोजं मन्मथायुतसुन्दरम् ।
मिथुनाधीशमनघं मृगाङ्कतनयं भजे ॥ ६॥

चतुर्भुजं चारुरूपं चराचरजगत्प्रभुम् ।
चर्मखड्गधरं वन्दे चन्द्रग्रहतनूभवम् ॥ ७॥

पञ्चास्यवाहनगतं पञ्चपातकनाशनम् ।
पीतगन्धं पीतमाल्यं बुधं बुधनुतं भजे ॥ ८॥

बुधस्तोत्रमिदं गुह्यं वसिष्ठेनोदितं पुरा ।
यः पठेच्छृणूयाद्वापि सर्वाभीष्टमवाप्नुयात् ॥ ९॥

इति बुध स्तोत्रं सम्पूर्णम् ।

नवग्रह प्रार्थना

आरोग्यं पद्मबन्धुर्वितरतु नितरां सम्पदं शीतरश्मिः ।
भूलाभं भूमिपुत्रः सकलगुणयुतां वाग्विभूतिं च सौम्यः ॥ १ ॥

सौभाग्यं देवमन्त्री रिपुभयशमनं भार्गवः शौर्यमार्किः ।
दीर्घायुः सैंहिकेयः विपुलतरयशः केतुराचन्द्रतारम् ॥ २ ॥

अरिष्टानि प्रणश्यन्तु दुरितानि भयानि च ।
शान्तिरस्तु शुभं मेऽस्तु ग्रहाः कुर्वन्तु मङ्गलम् ॥ ३ ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री बुध स्तोत्रम् PDF

श्री बुध स्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App