Download HinduNidhi App
Hanuman Ji

Shri Eka Mukhi Hanumatkavacham

Hanuman JiKavach (कवच संग्रह)English
Share This

|| Hanumatkavacham ||

|| Om Gan Ganapataye Namah ||

Manojavam marutatulyavegam
Jitendriyam buddhimatam variṣṭham।
Vātātmajam vanara-yuthamukhyam
Sri̱ra̱madu̱tam saraṇam̱ prapadye॥
Shri̱ra̱madu̱tam sirasa namami॥

|| Shri Hanumate Namah ||

Ekada SukhamAsinam
Shankaram Lokashankaram |
Papraccha Girijakantam
Karpuradhavalam Shivam ||

|| Parvati Uvacha ||

Bhagavandevadevesha
Lokanatha Jagadguro |
Shokakulanam Lokanam
Kena Raksha Bhaveddhruvam? ||
Sangrame Sankate Ghore
Bhutapretadik Bhaye |
Duhkhadavagnisanta
Ptachetasam Duhkhabhaginam ||

|| Ishvara Uvacha ||

Shrunu Devi Pravakshyami
Lokanam Hitakamyaya |
Vibhishanaya Ramena
Preman Dattam Cha Yatpura ||

Kavacham Kapinathasya
Vayuputrasya Dhimatah |
Guhyam Te Sampravakshyami
Visheshachshrnu Sundari ||

Om Asya Shrihanumat
Kavachastrotamantrasya |
Shriramachandra Rishih |
Anushtup Chhandah |
Shrimahaveero Hanuman Devata |
Marutatmaja Iti Bijam ||
Om Anjanisunuriti Shaktih
Om Hraim Hram Hraum Iti Kavacham |
Swaha Iti Kilakam |
Lakshmanapranadata Iti Bijam |
Mama Sakalakarya
Siddhyarthe Jape Viniyogah ||

|| Atha Nyasah ||

Om Hram Angushthabhyam Namah |
Om Hrim Tarjaneebhyam Namah |
Om Hrum Madhyamabhyam Namah |
Om Hraim Anamikabhyam Namah |
Om Hraum Kanishthikabhyam Namah |
Om Hrah Karatalaka
Raprushtabhyam Namah |
Om Anjanisunave Hridayaya Namah |
Om Rudramurtaye Shirase Swaha |
Om Vayusutatmane
Shikhaayai Vashat |
Om Vajradehaya Kavachaya Hum |
Om Ramadutaya Netratrayaya Vausat |
Om Brahmastranivaranaaya
Astraya Phat |

Om Ramadutaya Vidmahe
Kapirajaya Dhimahi |
Tanno Hanuman Prachodayat
Om Hum Phat Swaha ||

|| Atha Dhyana ||

Om Dhayet Baladivakaradhritinibham
Devaridarpapahamdevendra-
pramukhaprasastyashasam
Dedipyamanam Rucha |
Sugrivadisamastavanarayutam
Suvyaktatatvapriyam
Samraktarunalochanam Pavanajam
Pitaambaralankritam ||

Udyann Martandakotipra
Kataruchiyutam Charuvirasanastham
Maunjyajnopavitarunaruchi
Rashikhashobhitam Kundalangam।
Bhaktanamishtadam Tam
Pranatamunijanam Vedanadapramodam
Dhyayeddevam Vidheyam
Plavagakulapatim Goshpadibhutavardhim॥

Vajrangam Pingakeshadyam
Swarnakundalamanditam।
Niyuddhakarmakushalam
Paravaraparakramam॥
Vamahaste Mahavriksham
Dashasyakarakhandanam।
Udyaddakshinadordandam
Hanumantam Vichintayet॥

Sphatikabham Swarnakanti
Dwibhujam Cha Kritanjalim।
Kundaladvayasamshobhi
Mukhambhojam Harim Bhajet॥
Udyadadityasankasham
Udarabhujavikramam।
Kandarpakotilavanyam
Sarvavidyavisharadam॥

Shriramahridayanandam
Bhaktakalpamahirooham।
Abhayam Varadam Dorbhyam
Kalaye Marutatmajam॥
Aparajita Namaste’stu
Namaste Ramapujite।
Prasthanam Cha Karishyami
Siddhirbhavatu Me Sada॥

Yo Varannidhimalpapal
Valamivolllanghya Pratapanvito-
Vaidheeghanashokatapaharano
Vaikunthatattvapriyah।
Akshadyarchitarakshase
Shvaramahadarparahari Rane।
So’ya Vana pungavo’vatu
Sada Yushmaansameeratmajah॥

Vajrangam Pingakesham
Kanakamayalasat
Kundalakrantagandam
Naanaavidyadhinaatham
Karatalavidrutam
Purnakumbham Drudham Cha।
Bhaktaabheeshtadaam Tam
Pranatamunijanam
Vedanadapramodam
Dhyayeddevam Vidheyam
Plavagakulapatim
Goshpadibhutavardhim॥

Udyal Langoolakeshapra
Layajaladharan
Bhimamurtim Kapindram
Vande Ramanghripadma
Bhramaraparivritam
Tattvasaram Prasannam।
Vajrangam Vajrarupam
Kanakamayalasat
Kundalakrantagandam
Dambholistambhasara
Praharanavikatam
Bhutaraksho’adhinatham॥

Vaame Kare Vairibhayam
Vahantam Shailam Cha
Dakshe Nijakanthalagnam।
Dadhanam Asadya Suvarnavarnam
Bhajew JwalaatkundalarAmadutam॥
Padmaragamanikundalatvisha
PatalikritakapolaMandalam।
Divyagehakadalivanaantare
Bhavayami Pavamanandanam॥

|| Ishvara Uvacha ||

Iti vadati visheshad raghavo
Rakshasendram
Pramuditavarachitto
Ravanasyanujo
Hṛughuvaravaradutam
Pujayāmāsa bhūyaḥ
Stutibhirakṛtārthaḥ svam
Param manyamānaḥ ||

Vande vidyudvalaya
Subhagasvarṇayajñopavītam
Karṇadvandve kanakarucire
Kuṇḍale dhārayantam।
Uccairhṛṣyaddyumaṇi
Kiraṇaśreṇisambhāvitāṅgaṃ
Satkau̱pi̱namapi̱vara̱vṟtaṃ
Ka̱ma̱ru̱pam̱ ka̱pi̱ndram॥
Manojavam marutatulyavegam
Jitendriyam
Buddhimatām variṣṭham।
Vātātmajam
Vānara-yūthamukhyam
Sri̱ra̱madu̱tam
Satatam̱ smarāmi॥

Om namo bhagavate Hṛdayāya namaḥ।
Om āñjaneayāya śirase svāhā।
Om rudramūrtaye śikhāyai vaṣaṭ।
Om rāmadūtāya kavacāya hum।
Om hanumate netratrayāya vauṣaṭ।
Om agnigarbhāya astrāya phaṭ।
Om namo bhagavate
Aṅguṣṭhābhyāṃ namaḥ।
Om āñjaneayāya tarjanībhyāṃ namaḥ।
Om rudramūrtaye madhyamābhyāṃ namaḥ।
Om vāyusūnave anāmikābhyāṃ namaḥ।
Om hanumate kaniṣṭhikābhyāṃ namaḥ।
Om agnigarbhāya karatala
Karapṛṣṭhābhyāṃ namaḥ।

|| Atha Mantra Ucyate ||

Om aiṁ hrīṁ śrīṁ hrāṁ hrīṁ
Hrūṁ hraiṁ hrauṁ hraḥ।
Om hrīṁ hrauṁ om namo
Bhagavate mahābalaparākramāya
Bhūtapretapiśāca śākinī
Dākinī yakṣiṇī pūtanāmārī
Mahāmārī bhairava-yakṣa-vetāla-
Rākṣasa-graharākṣasādikaṁ
Kṣaṇena hana hana bhañjaya
Bhañjaya māraya māraya śikṣaya
Sikṣaya mahāmāheśvara
Rudrāvatāra huṁ phaṭ svāhā।

Om namo bhagavate hanumatākhyāya
Rudrāya sarvaduṣṭajana-
Mukhastambhanam kuru kuru
Hrāṁ hrīṁ hrūṁ
Thaṁṭhaṁṭhaṁ phaṭ svāhā।

Om namo bhagavate
Aṅjanīgarbhasambhūtāya
Rāmalakṣmaṇānandakarāya
Kapisaīnyaprakāśanāya
Parvatotpāṭanāya
Sugrīvasādhakāya
Raṇocchāṭanāya
Kumārabrahmacāriṇe
Gambhīraśabdodayāya
Om hrāṁ hrīṁ hrūṁ
Sarvaduṣṭanivāraṇāya svāhā।

Om namo hanumate
Sarvagrahānubhūta
Bhaviṣyadvartamānān
Dūrasthān
Samīpasthān sarvakāladu
Sṭadurbuddhīnuccāṭayocāṭaya
Parabalaṇi kṣobhaya
Kṣobhaya mama
Sarvakāryaṁ sādhaya
dhaya hanumate om hrāṁ
Hrīṁ hrūṁ phaṭ dehi।
Om śivaṁ siddhaṁ hrāṁ
Hrīṁ hrūṁ hrauṁ svāhā।

Om namo hanumate parakṛtān
Tantramantra-parāhaṅ
Kārabhūtapretapiśāca
paradṛṣṭisarvavi
Ghnadurjanacēṭakavidhān
Sarvagrahān
Nivāraya nivārayavadha vadha
Paca paca dala dala kila kila
Sarvakuyantrāṇi
Duṣṭavācam̱ phaṭ svāhā।

Om namo hanumate pāhi
Pāhi ehi ehi
ehisarvagrahabhūtānāṁ
Sākinīḍākinīnāṁ
viṣaṁ duṣṭānāṁ sarvavi
Sayānākarṣaya ākarṣaya
mardaya mardaya bheda
bheda mṛtumutpāṭayot
Pāṭaya śoṣaya śoṣaya
jvala jvala prajjvala prajjvala

Bhūtamaṇḍalaṃ pre̱tamaṇḍalaṃ
Piśācamaṇḍalaṃ nirāsaya nirāsaya
Bhūtajvara pre̱tajvara
Cāturthikajvara
Viṣamajvara māheśvarajvarān
Chindi chindi bhindi bhindi
akṣiśūla-vakṣaḥśūla-
Sarobhyantarashūla-
Gulmashūla-pittashūla-
Brahmarākṣasakula-
Parakula-nāgakula-viṣaṁ
Nāśaya nāśaya
Nirviṣaṁ kuru kuru phaṭ svāhā।
Om hrīṁ sarvaduṣṭagrahān
Nivāraya phaṭ svāhā॥

Om namo hanumate pavanaputrāya
Vaiśvānaramukhāya hana hana
pāpadṛṣṭiṁ ṣanḍhadṛṣṭiṁ hana
Hana hanumatājñayā sphura
Sphura phaṭ svāhā॥

|| Shri Rama Uvacha ||

Hanuman Poorvatah Paatu
Dakshine Pavanaatmajah.
Prateechyam Paatu Rakshoghna
Uttarasyamabdhiparagah. ||
Udeechyamoordhvagah Paatu
Kesariipriyanandanah.
Adhashcha Vishnubhaktastu
Paatu Madhye Cha Paavanih. ||

Avantara Dishah Paatu
Seeta Shoka Vinashanah.
Lanka Vidahakah Paatu
Sarvaapadbhyo Nirantaram. ||
Sugriva Sachivah Paatu
Mastakam Vaayunandana.
Bhalam Paatu Mahaveeroh
Bhruvormadhye Nirantaram. ||

Netre Chaayaapahaari Cha
Paatu Nah Plavageshvarah.
Kapolakarnamoolle Tu
Paatu Shri Ramakinkarah. ||
Naasagre Anjaneesunu
Vaktram Paatu Harishvarah.
Vaacham Rudrapriyah
Paatu Jihvam Pingalalochanah. ||

Paatu Dantaan Phalguneshtas
Chibukam Daitrapranahrut.
Ostham Ramapriyah Paatu
Chibukam Daitya Kotihrut. ||

Paatu Kantham Cha Daityaarih
Skandhau Paatu Suraarchitah.
Bhujaup Paatu Mahatejah
Karau Tu Charanayudhah. ||

Nakhaan Nakhaayudhah Paatu
Kukshim Paatu Kapishvarah.
Vaksho Mudraapahaari Cha
Paatu Paarshve Bhujayudhah. ||

Lanka Vibhanjanah Paatu
Prishtadeshe Nirantaram.
Nabhim Cha Ramadootastu
Katim Paatvanilatmajah. ||

Guham Paatu Mahaprajnah
Srikinee Cha Shivapriyah.
Ooru Cha Jaanuni Paatu
Lanka Prasadhabhanjanah. ||

Janghe Paatu Mahabahur
Gulphau Paatu Mahabalah.
Achaloddharakah Paatu
Paadau Bhaaskara Sannibhah. ||

Paadaante Sarvasatvadhyah
Paatu Paadaanguleestatha.
Sarvaangani Mahaaveerah
Paatu Romaani Chaatmavaan. ||

Hanumatkavacham Yastu Pathed
Vidvaan Vichaakshanah.
Sa Eva Purushashreshtho
Bhaktim Muktim Cha Vindati. ||
Trikalam Ekakalam Vaa
Pathed Maasatrayam Sadaa.
Sarvaan Ripoon Kshane Jitvaa
Sa Pumaan Shriyamaapnuyaat. ||

Madhyaratre Jale Sthitvaa
Saptavaaram Pathedyadi.
Kshayaapsmara Kushthaadi
Taapatraya Nivaaranam. ||
Aarkivaare’shwaththamoolae
Sthitvaa Pathih Yaha Pumaan.
Achalaam Shriyamaapnoti
Sangraame Vijayee Bhavet. ||

Yah Kare Dhaarayen Nityam
Sa Pumaan Shriyamaapnuyaat.
Vivahe Divyakaale Cha
Dyute Raajakule Rane. ||
Bhootapretamahadurge
Rane Saagarasamplave.
Dashavaaram Pathedraatrou
Mitaahaaree Jitendriyah. ||

Vijayam Labhate Loke
Maanaveshu Naraadhipah.
Simhavyaaghra Bhaye Chaagne
Sharashaastraastrayaatane. ||

Shringhalaabhandhane Chaiva
Kaaraagrahaniyantran.
Kaayastambhe Vahnidaahe
Gaatraroge Cha Daarune. ||

Shoke Mahaarane Chaiva
Brahmagrahavinaashane.
Sarvadaa Tu Pathennityam
Jayamaapnotyasaṁśayam. ||

Bhoorje Vaa Vasane Rakte
Kshaume Vaa Taalapatrake.
Trigandhenathavaa Masyaa
Likhitvaa Dhaarayen Narah. ||

Panchasaptatrilohairvaa
Gopitam Kavacham Shubham.
Gale Katyaam Baahumoolae Vaa
Kanthe Shirasi Dhaaritam. ||

Sarvaan Kaamaanavaapnoti
Satyam Shri Rama Bhaashitam.
Ullanghya Sindhoḥ
Salilam Saleelam.
Yah Shoka Vahnim
Janakatmajayah.
Aadaaya Tenaiva
Dadaaha Lankaam.
Namaami Tam
Pranjaliraanjaneyam. ||
Om Hanumana Anjanisunu
Vayuputro Mahaabalah.
Shri Rameshtah Phalguna
Sakha Amitavikramah. ||

Udadhi Kramanashchaiva
Seeta Shoka Vinashanah.
Lakshmanapranadaata Cha
Dashagriivasya Darpahaa. ||

Dvaadashaitaani Naamaani
Kapeendrasya Mahaatmanah.
Swaapakale Prabodhe Cha
Yaatraakale Cha Yaha Pathet. ||

Tasya Sarvabhayam Naasti
Rane Cha Vijayee Bhavet.
Dhanadhaanyam Bhavettasya
Duhkham Naiva Kadaachana. ||

Om Brahmaanda Puraanaantargate
Naarada Agastya Samvaade.

|| Iti Shri Ekamukhi Hanumat Kavacham Sampurnam ||

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Shri Eka Mukhi Hanumatkavacham PDF

Shri Eka Mukhi Hanumatkavacham PDF

Leave a Comment