|| सिद्धि विनायक स्तोत्र ||
विघ्नेश विघ्नचयखण्डननामधेय
श्रीशङ्करात्मज सुराधिपवन्द्यपाद।
दुर्गामहाव्रतफलाखिलमङ्गलात्मन्
विघ्नं ममापहर सिद्धिविनायक त्वम्।
सत्पद्मरागमणिवर्णशरीरकान्तिः
श्रीसिद्धिबुद्धिपरिचर्चितकुङ्कुमश्रीः।
दक्षस्तने वलियितातिमनोज्ञशुण्डो
विघ्नं ममापहर सिद्धिविनायक त्वम्।
पाशाङ्कुशाब्जपरशूंश्च दधच्चतुर्भि-
र्दोर्भिश्च शोणकुसुमस्रगुमाङ्गजातः।
सिन्दूरशोभितललाटविधुप्रकाशो
विघ्नं ममापहर सिद्धिविनायक त्वम्।
कार्येषु विघ्नचयभीतविरिञ्चिमुख्यैः
संपूजितः सुरवरैरपि मोहकाद्यैः।
सर्वेषु च प्रथममेव सुरेषु पूज्यो
विघ्नं ममापहर सिद्धिविनायक त्वम्।
शीघ्राञ्चनस्खलनतुङ्गरवोर्ध्वकण्ठ-
स्थूलेन्दुरुद्रगणहासितदेवसङ्घः।
शूर्पश्रुतिश्च पृथुवर्त्तुलतुङ्गतुन्दो
विघ्नं ममापहर सिद्धिविनायक त्वम्।
यज्ञोपवीतपदलम्भितनागराजो
मासादिपुण्यददृशीकृत-ऋक्षराजः।
भक्ताभयप्रद दयालय विघ्नराज
विघ्नं ममापहर सिद्धिविनायक त्वम्।
सद्रत्नसारततिराजितसत्किरीटः
कौसुम्भचारुवसनद्वय ऊर्जितश्रीः।
सर्वत्र मङ्गलकरस्मरणप्रतापो
विघ्नं ममापहर सिद्धिविनायक त्वम्।
देवान्तकाद्यसुरभीतसुरार्तिहर्ता
विज्ञानबोधनवरेण तमोऽपहर्ता।
आनन्दितत्रिभुवनेश कुमारबन्धो
विघ्नं ममापहर सिद्धिविनायक त्वम्।
- englishShri Gajanana Stotram
- englishShri Ganeshashtak Stotram
- englishShri Ganadhipat Stotram
- hindiश्री गणाधिपत स्तोत्रम् अर्थ सहित
- hindiश्री गजानन स्तोत्र अर्थ सहित
- hindiश्री गणेशाष्टक स्तोत्रम् अर्थ सहित
- englishShri Mahaganesh Panchratna Stotra
- englishShatru Sanharakam Shri Aik Dant Stotram
- englishShri Santan Ganpati Stotra
- englishShri Pancharatna Ganpati Stotram
- hindiश्री पंचरत्न गणपति स्तोत्र
- hindiश्री पंचरत्न गणपति स्तोत्रम् अर्थ सहित
- hindiश्री संतानगणपति स्तोत्रम् अर्थ सहित
- hindiश्री गणाधिपत स्तोत्रम्
- sanskritशत्रु संहारकम श्री ऐक दन्त स्तोत्रम्
Found a Mistake or Error? Report it Now
