वामदेवकृता श्रीगणेशस्तुतिः

|| वामदेवकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ वामदेव उवाच । गणेशाय नमस्तुभ्यं सदा स्वानन्दवासिने । सिद्धिबुद्धिपते तुभ्यं विघ्नेशाय नमो नमः ॥ ५४॥ मूषकारूढ हेरम्ब भक्तवाञ्छाप्रपूरक । ढुण्ढिराजाय ते देव रक्ष मां ते नमो नमः ॥ ५५॥ आदिमध्यान्तहीनाय लम्बोदर नमोऽस्तु ते । आदिमध्यान्तरूपाय शङ्करप्रियसूनवे ॥ ५६॥ नानामायाधरायैव मायिभ्यो मोहदायिने । मायामायिकभेदैस्त्वं क्रीडसे ते नमो नमः…

वसिष्ठकृता श्रीगणेशस्तुतिः

|| वसिष्ठकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ वसिष्ठ उवाच । अद्येयं धरणी धन्या पितरौ तप आश्रमः । विद्याव्रतादि मे धन्यं दर्शनात्ते पदस्य च ॥ २॥ त्वं कर्ता कारणं चैव कारणानां न संशयः । गम्यागम्यमयः प्रोक्तो वेदे वै वेदवादिभिः ॥ ३॥ सर्वरूपश्च सर्वैस्त्वं हीनः सर्वप्रकाशकः । योगाभेदमयस्त्वं त्वां कथं स्तौमि गणाधिप ॥ ४॥ तथाऽपि भक्तिपाशेन…

रेणुकाजमदग्नीकृता श्रीगणेशस्तुतिः

|| रेणुकाजमदग्नीकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ रेणुकाजमदग्नी उचतुः । नमस्ते विघ्नपालाय भक्तानां विघ्नहारिणे । विघ्नकर्त्रे ह्यभक्तानां ब्रह्मभूताय ते नमः ॥ ६॥ अनादये त्वनाधार वक्रतुण्डस्वरूपिणे । गणेशान अनन्तानां गणानां पतये नमः ॥ ७॥ नानाशक्तियुतायैव नानाभेदकराय ते । नानाभेदविहीनाय हेरम्बाय नमो नमः ॥ ८॥ अमेयमायया चैव खेलकाय च ढुण्ढये । सिद्धिबुद्धिसहायाय सिद्धिबुद्धिवराय च ॥ ९॥…

यमकृता श्रीगणेशस्तुतिः

|| यमकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ यम उवाच । नमो गणपते तुभ्यं नानामायाविलासिने । मायाधारकवेषेण स्थिताय तु नमो नमः ॥ २२॥ मायामोहविहीनाय साक्षिणे जगदादये । ब्रह्मादये ब्रह्मविदे ब्रह्मणे वै नमो नमः ॥ २३॥ अनन्ताय नमस्तुभ्यं हेरम्बाय च ढुण्ढये । विघ्नेशाय त्रिनेत्राय लम्बोदर नमोऽस्तु ते ॥ २४॥ गजाननाय देवाय देवानां पतये नमः । देवानां…

गणेशस्तुतिः मुद्गलकृता

|| गणेशस्तुतिः मुद्गलकृता || श्रीगणेशाय नमः । शौनक उवाच । कथं स्तुतिः कृता तेन गणेशस्य महात्मनः । तां मे वद महाभाग सर्वज्ञोऽसि मतो बुधैः ॥ १॥ सूत उवाच । भवते कथयिष्यामि भावयुक्तेन चेतसा । स्तुतिं कृतां गणेशस्य मुद्गलेन च तां मुने ॥ २॥ मुद्गल उवाच । किं स्तौमि त्वां गणाध्यक्ष वेदैः स्तोतुं न शक्यते ।…

ममासुरकृता श्रीगणेशस्तुतिः

|| ममासुरकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ ममासुर उवाच । नमस्ते गणनाथाय गणानां पतये नमः । गणपदप्रदात्रे ते गणरूपप्रधारिणे ॥ ४३॥ विघ्नानां पतये तुभ्यं विघ्नानां विघ्नरूपिणे । भक्तानां विघ्नहन्त्रे ते इतरेषां प्रहारिणे ॥ ४४॥ अनाथानां प्रणानाथ नाथाय नाथदायिने । नाथानां नाथरूपायानाथाय तु नमो नमः ॥ ४५॥ ब्रह्मणां पतये तुभ्यं ब्रह्मभ्यो ब्रह्मदायिने । ब्रह्मणे ब्राह्मणानां…

श्रीगणेशस्तुतिः मङ्गलाचरणम्

|| श्रीगणेशस्तुतिः मङ्गलाचरणम् || ॥ श्रीगणेशाय नमः ॥ गणाधिपं तं गुण ग्रामवारिधिं शैलेन्द्रकन्यात्मजवाञ्छिप्रदम् । अशेषनिर्विघ्नकरं सुमङ्गलं नमामिविघ्नेश्वर पादपङ्कजम् ॥ १॥ गजाकृतिन्तं गणनाथमेकं शैलेन्द्रजायात्म समुद्भवञ्च । विद्याप्रदं बुद्धिप्रदञ्चलोकान् विघ्नेश्वरं विघ्नहरं नमामि ॥ २॥ चतुर्भुजं सुन्दरमेकदन्तं शङ्खाङ्कुशं मोदकमेक हस्तम् । वक्षायतं तुङ्गमहोदरं शुभं नमामिनित्यं गणनायकं विभुम् ॥ ३॥ पार्वती तनयं देवं कोटि सूर्य सम प्रभाम् । निर्विघ्नं…

भौमकृता श्रीगणेशस्तुतिः

|| भौमकृता श्रीगणेशस्तुतिः || (अङ्गारक चतुर्थी व्रतस्तोत्रम्) भौम उवाच । नमस्ते विघ्ननाशाय नमस्ते विघ्नकारिणे । सुरासुराणामीशाय सर्वशक्त्युपबृंहिणे ॥ २२॥ निरामयाय नित्याय निर्गुणाय गुणच्छिदे । नमो ब्रह्मविदां श्रेष्ठ ! स्थितिसंहारकारिणे ॥ २३॥ नमस्ते जगदाधार ! नमस्त्रैलोक्यपालक ! । ब्रह्मादये ब्रह्मविदे ब्रह्मणे ब्रह्मरूपिणे ॥ २४॥ लक्ष्यालक्ष्यस्वरूपाय दुर्लक्षणभिदे नमः । नमः श्रीगणनाथाय परेशाय नमो नमः । इति स्तुतः…

भानुकृता श्रीगणेशस्तुतिः

|| भानुकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ भानुरुवाच । नमस्ते विघ्ननाथाय विघ्नकर्त्रे दुरात्मनाम् । भक्तानां विघ्नहर्त्रे ते गणेशाय नमो नमः ॥ ४८॥ चतुर्बाहुधरायैव मूषकवाहनाय ते । नागयज्ञोपवीताय नाभिशेषाय ते नमः ॥ ४९॥ महोदराय देवाय सिद्धिबुद्धियुताय ते । शूर्पकर्णाय सर्वाय चैकदन्ताय वै नमः ॥ ५०॥ गजवक्त्रधरायैव भालचन्द्राय ते नमः । चिन्तामणिधरायैव हृदये ते नमो नमः…

ब्रह्माद्याकृता श्रीगणेशस्तुतिः

|| ब्रह्माद्याकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ ब्रह्माद्या ऊचुः । नमस्ते गणनाथाय विघ्नानां पतये नमः । अनाथानां सुनाथाय नमो विघ्ननिवारण ॥ २४॥ भक्तेभ्यः सर्वदात्रे ते निराकाराय साक्षिणे । अमेयायाप्रतर्क्याय हेरम्बाय नमो नमः ॥ २५॥ गजाननाय देवाय शूर्पकर्णाय ते नमः । महोदराय सर्वेषामादिपूज्याय वै नमः ॥ २६॥ सर्वादये महादात्रे सर्वपूज्याय वै नमः । सर्वभावस्थितायैव ढुण्ढिराजाय…

ब्रह्माद्यर्षिगणाकृता श्रीगणेशस्तुतिः

|| ब्रह्माद्यर्षिगणाकृता श्रीगणेशस्तुतिः || भृगुरुवाच । नमो नमस्तेऽखिल लोकनाथ ! नमो नमस्तेऽखिललोकधामन् । नमो नमस्तेऽखिललोककारिन् ! नमो नमस्तेऽखिललोकहारिन् ॥ १०॥ नमो नमस्ते सुरशत्रुनाश ! नमो नमस्ते हृतभक्तपोष ! । नमो नमस्ते निजभक्तिपोष ! नमो नमस्ते लघुभक्तितोष ! ॥ ११॥ निराकृते ! नित्यनिरस्तमाय ! परात्परब्रह्ममयस्वरूप ! । क्षराक्षरातीत गुणैर्विहीन ! दीनानुकम्पिन् ! भगवन् ! नमस्ते ॥…

ब्रह्माण्यकृता श्रीगणेशस्तुतिः

|| ब्रह्माण्यकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ ब्रह्माण्यूचुः । नमस्ते परेशाय विघ्नाधिपाय परेषां सदा सौख्यदात्रे हिताय । स्वसंवेद्यरूपाय चानन्ददाय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ १९॥ अनाथाय नाथाय सर्वात्मनां ते सदा मोहहीनाय नेतिधराय । शिवायाथ त्रैविध्यभावप्रदात्रे निजानन्दयोगाय ढुण्ढे नमस्ते ॥ २०॥ समायाथ मायास्वरूपाय द्वन्द्वप्रकाशाय सर्वात्मकायैव विष्णो । महानन्दरूपाय सर्वातिगाय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ २१॥ सदा सत्यरूपाय…

ब्रह्मकृता श्रीगणेशस्तुतिः

|| ब्रह्मकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । नमस्ते गणनाथाय प्रलयाम्बुविहारिणे । वटपत्रशयायैव हेरम्बाय नमो नमः ॥ ३२॥ चतुर्भुजधरायैव नाभिशेषाय ते नमः । गजवक्त्राय सर्वेश लम्बोदर नमोस्तु ते ॥ ३३॥ एकदन्ताय वै तुभ्यं नानाशोभासमन्वित । अङ्गुष्ठपर्वमात्रं च स्वरूपं दधते नमः ॥ ३४॥ सिद्धिबुद्धियुतायैव भक्तसंरक्षकाय च । अनन्तविभवायैव गणेशाय नमो नमः ॥ ३५॥ निर्गुणाय…

बल्लालकृता गणेशस्तुतिः

|| बल्लालकृता गणेशस्तुतिः || बल्लाल उवाच । त्वमेव माताऽसि पिताऽसि बन्धुस्त्वमेव कर्त्ताऽसि चराचरस्य । निर्मासि दुष्टाँश्च खलाँश्च साधून् योनौ वियोनौ विनियुङ्क्ष्यथापि ॥ ४५॥ त्वमेव दिक्चक्रनभोधराब्धिगिरीन्द्रकालानलवायुरूपः । रवीन्दुताराग्रहलोकपालवर्णेन्द्रियार्थौषधिधातुरूपः ॥ ४६॥ मुनिरुवाच । इति स्तुतिं समाकर्ण्य सुप्रसन्नो गजाननः । आलिङ्ग्य निजभक्तं तमुवाच घननिस्वनः ॥ ४७॥ गजानन उवाच । प्रासादो येन भग्नो मे नरके स पतिष्यति । तव…

बलिकृता श्रीगणेशस्तुतिः

|| बलिकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ बलिरुवाच । नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे । अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ १६॥ सर्वाकाराय देवाय गम्यागम्यस्वरूपिणे । स्वानन्दपतये तुभ्यं हेरम्बाय नमो नमः ॥ १७॥ नमो ब्रह्मपते तुभ्यं गणाध्यक्षाय ते नमः । सिद्धिबुद्धिपते तुभ्यं नमो विश्वम्भराय ते ॥ १८॥ अपाराय नमस्तुभ्यं नानामायाश्रयाय च । मायामोहहरायैव गणेशाय नमो…

प्रजापतिकृता श्रीगणेशस्तुतिः

|| प्रजापतिकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ प्रजापतय ऊचुः । नमस्ते विघ्ननाथाय नमस्ते सर्वसाक्षिणे । सर्वात्मने स्वसंवेद्यरूपिणे ते नमो नमः ॥ ६॥ योगाय जगतां पात्रे ब्रह्मदात्रे नमो नमः । योगिनां गम्यरूपाय शान्तियोगप्रदाय ते ॥ ७॥ स्रष्ट्रे पात्रे च संहर्त्रे नानारूपधराय ते । अव्यक्ताय व्यक्तकाय व्यक्ताव्यक्ताय ते नमः ॥ ८॥ ब्रह्मणे विष्णवे चैव शङ्कराय च…

प्रकृतिकृता श्रीगणेशस्तुतिः

|| प्रकृतिकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ प्रकृतिरुवाच । नमस्ते विघ्ननाथाय गणेशाय परात्मने । अनाथाय विशेषेण सर्वनाथाय ते नमः ॥ ३९॥ नमो मूषकवाहाय मूषकध्वजिने नमः । स्वानन्दपतये तुभ्यं गणानां पतये नमः ॥ ४०॥ सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिविहारिणे । योगेशाय सदा शान्तिप्रदात्रे योगिने नमः ॥ ४१॥ सर्वादये सदा सर्वपूज्याय भक्तपालका । ज्येष्ठराजाय ज्येष्ठानां पतये ते नमो…

Shri Radha Stuti

|| Shri Radha Stuti || Namaste Parameshani Rasamandalavasini. Raseshwari, Namaste Astu Krishna Pranadhikapriye. Namastrailokyajjani Prasida Karunarnave. Brahma Vishnu Adibhir Devair Vandyaman Padambuje. Namo Saraswati Roope, Namo Savitri Shankari. Ganga Padmavani Roope, Shashti Mangalachandike. Namaste Tulsi Roope, Namo Lakshmi Swarupini. Namo Durga Bhagavati, Namaste sarvaroopini. Moolaprakriti Roopaam Tvam Bhajama Karunar Navam. Sansara Sagarad Asmad UdharAmba, Dayam…

पराशरकृता श्रीगणेशस्तुतिः

|| पराशरकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ पराशर उवाच । नमस्ते गजवक्त्राय नराकाराय ते नमः । नरकुञ्जररूपाय गणेशाय नमो नमः ॥ २६॥ निर्गुणाय गुणाधाररूपिणे परमात्मने । परात्पराय देवायानादिसिद्धाय ते नमः ॥ २७॥ अनन्ताननधारायानन्तपाण्यङ्घ्रिरूपिणे । अनन्तविभवायैव गकाराय च ते नमः ॥ २८॥ सर्वहीनाय देवाय मायाभ्यां वर्जिताय ते । सदा ब्रह्ममयायैव णकाराय नमो नमः ॥ २९॥…

गणेशस्तुतिः पञ्चदेवैः कृता

|| गणेशस्तुतिः पञ्चदेवैः कृता || श्रीगणेशाय नमः । पञ्चदेवा ऊचुः ॥ नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे । विघ्नकर्त्रे ह्यभक्तानां गणेशाय नमो नमः ॥ २६॥ हेरंबाय नमस्तुभ्यं ढुण्ढिराजाय ते नमः । विनायकाय देवाय ब्रह्मणां नायकाय च ॥ २७॥ लम्बोदराय सिद्धेश गजाननधराय च । शूर्पकर्णाय गूढाय चतुर्हस्त नमोऽस्तु ते ॥ २८॥ लम्बोष्ठायैकदन्ताय सर्वेशाय गणाधिप । अनन्तमहिमाधार धरणीधर ते…

नारदमुनिकृता श्रीगणेशस्तुतिः

|| नारदमुनिकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । नमो नमो गणेशाय गणपालकमूर्तये । गणरूपेण सर्वत्र संस्थिताय नमो नमः ॥ ४८॥ मूषकारूढकायैवानादिरूपाय ते नमः । आकारादिविहीनायाकारिरूपाय ते नमः ॥ ४९॥ हेरम्बाय नमस्तुभ्यं भक्तसंरक्षकाय च । भक्तवत्सलभावाय विघ्नेशाय नमो नमः ॥ ५०॥ नमस्तुभ्यं सिद्धिपते सिद्धिदात्रे च ढुण्ढये । बुद्धिदात्रे धियः पात्रे सर्वान्तश्चारिणे नमः ॥…

नन्दिकेशकृता श्रीगणेशस्तुतिः

|| नन्दिकेशकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ नन्दिकेश उवाच । नमस्ते गणेशाय शान्तिप्रदाय सदा शान्तिरूपाय शान्तेर्धराय । नराणां हृदिस्थाय नागाकृतीनां हृदिस्थाय योगाय योगेश्वराय ॥ ३९॥ हेरम्बाय नमस्तुभ्यं सिद्धिबुद्धिविहारिणे । स्वानन्दपाय चौरेश वाहनाय नमो नमः ॥ ४०॥ पार्वतीपतये तुभ्यं शिवचित्तगताय वै । लक्ष्मीपते नमस्तुभ्यं विष्णुचित्तस्थमूर्तये ॥ ४१॥ संज्ञापते नमस्तुभ्यं भानोर्हृदि स्थिताय च । आदिशक्तिपते तुभ्यं…

देवा मुनयश्चकृता श्रीगणेशस्तुतिः

|| देवा मुनयश्चकृता श्रीगणेशस्तुतिः || देवा मुनयश्चोचुः । नमो विघ्नस्वरूपाय ! नमस्ते विघ्नहारिणे ! ॥ २५॥ नमस्ते सर्वरूपाय ! सर्वसाक्षिन्! नमोऽस्तुते । नमो देवाय महते ! नमस्ते जगदादये ! ॥ २६॥ नमः कृपानिधे ! तुभ्यं जगत्पालन हेतवे ! । नमस्ते पूर्णतमसे ! सर्वसंहारकारिणे ॥ २७॥ नमस्ते भक्तवरद ! सर्वदात्रे ! नमो नमः । नमस्तेऽनन्यशरण !…

देवर्षयकृता श्रीगणेशस्तुतिः

|| देवर्षयकृता श्रीगणेशस्तुतिः || देवर्षय ऊचुः । नताः स्मो विघ्नकर्तारं दयालुं सर्वपालकम् । सर्वस्य जगतो हेतुं सर्वव्यापिनमीश्वरम् ॥ २१॥ अनेकशक्तिसंयुक्तं सर्वकामप्रपूरकम् । दीनानुकम्पिनं देवं सर्वज्ञं करुणानिधिम् ॥ २२॥ स्वेच्छोपात्ताकृतिं नैकावतारनिरतं सदा । (नाना ह्यवताररतं सदा) गुणातीतं गुणक्षोभं चराचरगुरुं विभुम् ॥ २३॥ एकदन्तं द्विदन्तं च त्रिनेत्रं दशहस्तकम् । शुण्डादण्डमुखं विघ्ननाशनं पापहारकम् ॥ २४॥ भक्तानां वरदं नित्यं…

देवपत्नीकृता श्रीगणेशस्तुतिः

|| देवपत्नीकृता श्रीगणेशस्तुतिः || देवपत्न्याः ऊचुः नमस्ते सर्वरूपाय सर्वान्तर्यामिणे नमः । नमः सर्वकृते तुभ्यं सर्वदात्रे कृपालवे ॥ २॥ नमः सर्वविनाशाय नमस्तेऽनन्तशक्तये । नमः सर्वप्रबोधाय सर्वपात्रेऽखिलादये ॥ ३॥ परब्रह्मस्वरूपाय निर्गुणाय नमो नमः । चिदानन्दस्वरूपाय वेदानामप्यगोचर ॥ ४॥ मायाश्रयायामेयाय गुणातीताय ते नमः । सत्यायासत्यरूपाय गुणाविक्षोभकारिणे ॥ ५॥ शरणागतपालाय दैत्यदानवभेदिने । नमो नानावताराय विश्वरक्षणतत्पर ॥ ६॥ अनेकायुधहस्ताय सर्वशत्रुनिबर्हण…

दूर्वाकृता श्रीगणेशस्तुतिः

|| दूर्वाकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ दूर्वोवाच । गणेशाय नमस्तुभ्यं विघ्नराजाय ते नमः । भक्तानां विघ्नसंहर्त्रे त्वभक्तानां भयङ्कर ॥ ३२॥ अनन्तायाप्रमेयाय नानालीलाधराय च । हेरम्बाय महेशानां नमः पूज्याय ते नमः ॥ ३३॥ सर्वपूज्याय सर्वादिपूज्याय ब्रह्मरूपिणे । ब्रह्माकाराय सर्वेश ब्रह्मणस्पतये नमः ॥ ३४॥ अनाकाराय साकारमूर्तये ब्रह्मरूपिणे । शान्तिभ्यः शान्तिदात्रे ते परेशाय नमो नमः ॥…

दक्षकृता गणेशस्तुतिः

|| दक्षकृता गणेशस्तुतिः || दक्ष उवाच । पूर्वजन्मकृतं पुण्यं फलितं मे द्विजोत्तम । यन्मयाऽदर्शि तं रूपं ते द्विविधं परमं महत् ॥ ३७॥ वैनायकञ्च वैप्रं चजन्म मेऽजनि सार्थकम् । कारणानां परं त्वं चकारणं छन्दसामपि ॥ ३८॥ परं ज्ञेयं परं ब्रह्म श्रुतिमृग्यं सनातनम् । त्वमेव साक्षी सर्वस्व सर्वस्यान्तर्बहिस्तथा ॥ ३९॥ त्वमेव कर्ता कार्याणां लघुस्थूलशरीरिणाम् । नानारूप्येकरूपी त्वं…

दम्भासुरकृता श्रीगणेशस्तुतिः

|| दम्भासुरकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ दम्भासुर उवाच । नमस्ते ब्रह्मरूपाय ब्रह्माकारशरीरिणे । ब्रह्मणे ब्रह्मदात्रे च गणेशाय नमो नमः ॥ ९॥ नमस्ते त्रिदशेशाय दैत्यदानवपाय च । सर्वत्र योगरूपाय भावहीनाय ते नमः ॥ १०॥ सिद्धिबुद्धिपते तुभ्यं नमः सिंहध्वजाय च । गणानां पतये तुभ्यं हेरम्बाय नमो नमः ॥ ११॥ एकदन्ताय देवाय ह्यनन्तविभवाय ते । विघ्नेशाय…

गणेशस्तुतिः तत्त्वैः कृता

|| गणेशस्तुतिः तत्त्वैः कृता || श्रीगणेशाय नमः । तत्त्वान्यूचुः । नमस्ते वक्रतुण्डाय भक्तसंरक्षकाय च । सर्वाधीशाय सर्वाय गणानां पतये नमः ॥ ३९॥ अव्यक्ताव्यक्तरूपाय सत्यासत्याय ते नमः । समाय विषमायैव विघ्नेशाय नमो नमः ॥ ४०॥ आत्मनेऽनात्मने तुभ्यं निर्गुणाय गुणात्मने । नामरूपधरायैव द्वाभ्यां हीनाय ते नमः ॥ ४१॥ अनन्तोदरसंस्थाय नानाभोगकराय च । भोगहीनाय सर्वत्र स्वानन्दपतये नमः ॥…

जडभरतकृता श्रीगणेशस्तुतिः

|| जडभरतकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ जडभरत उवाच । नमः शान्तिस्वरूपाय शान्तिदाय कृपालवे । विघ्नेशाय नमस्तुभ्यं हेरम्बाय नमो नमः ॥ ५॥ सिद्धेः पते च तद्दात्रे भक्तानां भयभञ्जन । भक्तिप्रियाय वै तुभ्यं भक्तभक्ताय ते नमः ॥ ६॥ बुद्धेः पते धियो दात्रे सर्वविद्याकलात्मने । ज्ञानरूपप्रकाशाय गणेशाय नमो नमः ॥ ७॥ मूषकारूढ वै तुभ्यं चतुर्बाहुधराय च…

चन्द्रकृता श्रीगणेशस्तुतिः

|| चन्द्रकृता श्रीगणेशस्तुतिः || चन्द्र उवाच । नमामि देवं द्विरदाननं तं यः सर्वविघ्नं हरते जनानाम् । धर्मार्थकामाँस्तनुतेऽखिलानां तस्मै नमो विघ्नविनाशनाय ॥ ४१॥ कृपानिधे ब्रह्ममयाय देव ! विश्वात्मने विश्वविधानदक्ष ! । विश्वस्य बीजाय जगन्मयाय त्रैलोक्यसंहारकृते नमस्ते ॥ ४२॥ त्रयीमयाऽखिलबुद्धिदात्रे बुद्धिप्रदीपाय सुराधिपाय । नित्याय सत्याय च नित्यबुद्धे ! नित्यं निरीहाय नमोऽस्तु नित्यम् ॥ ४३॥ अज्ञानदोषेण कृतोऽपराधस्तं क्षन्तुमर्होऽसि…

गृत्समदकृता श्रीगणेशस्तुतिः

|| गृत्समदकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । नमस्ते ब्रह्मणां नाथ ब्रह्मणां ब्रह्मरूपिणे । ब्रह्मणस्पतये तुभ्यं गणेशाय नमो नमः ॥ १॥ ज्येष्ठराजाय ज्येष्ठानां ज्येष्ठपदप्रदायिने । ज्येष्ठानां ज्येष्ठरूपाय सर्वपूज्याय ते नमः ॥ २॥ कर्तॄणां कतृरूपाय कवये कविनायक । कर्तृभ्यः कर्तृदात्रे वै कविराजाय ते नमः ॥ ३॥ जगत्सु ब्रह्मसु प्राज्ञ नानाभोगकराय ते । उपमान्नप्रभोक्त्रे…

गणेशस्तुतिः गुणेशकृता

|| गणेशस्तुतिः गुणेशकृता || श्रीगणेशाय नमः । गुणेश उवाच । नमामि देवं गणनाथमीशं सदा सुशान्तं हृदि योगिनां वै । अपारयोगं दृढयोगनाथं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४२॥ अयोगरूपं कथितुं त्वशक्यं निवृत्तिमात्रं ह्यसमाधिसंस्थम् । अभेदभेदात्मकमूलहीनं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४३॥ सदा समाधिस्थमनन्तपारं प्रभुं स्वसंवेद्यमयं विभान्तम् । निजात्मयोगेन च लभ्यमेवं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४४॥ विदेहयोगेन च साङ्ख्यरूपं जनेन लभ्यं गणराजमीड्यम् । सदा ह्युपाधौ…

कीर्तिर्कृता श्रीगणेशस्तुतिः

|| कीर्तिर्कृता श्रीगणेशस्तुतिः || कीर्तिरुवाच । त्वमेव जगदाधारस्त्वमेव सर्वकारणम् ॥ ३६॥ त्वमेव ब्रह्मा विष्णुश्च बृहद्भानुस्त्वमेव हि । चन्द्रो यमो वैश्रवणो वरुणो वायुरेव च ॥ ३७॥ त्वमेव सागरा नद्यो लताकुसुमसंहतिः । सुखं दुखं तयोर्हेतुस्त्वं नाशस्त्वं विमोचकः ॥ ३८॥ इष्टविघ्नकरो नित्यं महाविघ्नकरो विराट् । त्वमेव पुत्रलक्ष्मीदस्त्वमेव सर्वकामधुक् ॥ ३९॥ त्वमेव विश्वयोनिश्च त्वमेव विश्वहारकः । त्वमेव प्रकृतिस्त्वं वै…

काशिराजो जना कृता श्रीगणेशस्तुतिः

|| काशिराजो जना कृता श्रीगणेशस्तुतिः || ऋषयो लोकपालाश्च भक्त्या देवं विनायकम् । नाथस्त्वमसि देवानां मनुष्योरगरक्षसाम् ॥ ६०॥ यक्षगन्धर्वविप्राणां गजाश्वरथपक्षिणाम् । भूतभव्यभविष्यस्य बुद्धीन्द्रियगणस्य च ॥ ६१॥ हर्षस्य शोकदुःखस्य सुखस्य ज्ञानमोहवोः । अर्थस्य कार्यजातस्य लाभहान्योस्तथैव च ॥ ६२॥ स्वर्गपाताललोकानां पृथिव्या जलधेरपि । नक्षत्राणां ग्रहाणां चपिशाचानां चवीरुधाम् ॥ ६३॥ वृक्षाणां सरितां पुंसां स्त्रीणां बालजनस्य च । उत्पत्तिस्थिति संहारकारिणे…

काशिराजकृता श्रीगणेशस्तुतिः

|| काशिराजकृता श्रीगणेशस्तुतिः || नृप उवाच । नमामि ते नाथ पदारविन्दं ब्रह्मादिभिर्ध्येयतमं शिवाय । यत्पद्मपाशासिपरश्वधादि(सु)चिह्नितं विघ्नहरं निजानाम् ॥ २७॥ यदर्च्यते विष्णुशिवादिभिः सुरैरनेककार्यार्थकरैर्नरैश्च । अनेकशो विघ्नविनाशदक्षं संसारतप्तामृतवृष्टिकारि ॥ २८॥ नमामि ते नाथ मुखारविन्दं त्रिलोचनं वह्निरवीन्दुतारम् । कृपाकटाक्षामृतसेचनेन तापत्रयोन्मूलनदृष्टशक्ति ॥ २९॥ नमामि ते नाथ करारविन्दमनेकहेतिक्षतदैत्यसङ्घम् । अनेकभक्ताभयदं सुरेश ! संसारकूपोत्तरणावलम्बम् ॥ ३०॥ त्वमेव सत्त्वात्मतया बिभर्षि सृजस्यजो राजसतामवाप्य…

काशिकृता श्रीगणेशस्तुतिः

|| काशिकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ काश्युवाच । नमस्ते गणनाथाय नमस्तेऽनन्तरूपिणे । नमस्ते सर्वदात्रै वै मायाधाराय ते नमः ॥ ४७॥ गजवक्त्रधरायैव शूर्पकर्णाय ते नमः । सर्वभूषाय वै तुभ्यं वक्रतुण्ड नमोऽस्तु ते ॥ ४८॥ निराकाराय नित्याय निर्गुणाय गुणात्मने । वेदवेद्याय सततं ब्रह्मणे ते नमो नमः ॥ ४९॥ ब्रह्मणां ब्रह्मदात्रे च सिंहारूढाय ते नमः ।…

कामकृता श्रीगणेशस्तुतिः

|| कामकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ काम उवाच । गणेशाय नमस्तुभ्यं पाशाङ्कुशविधारिणे । दन्ताभयधरायैव मूषकध्वज ते नमः ॥ ३२॥ गजवक्त्राय देवाय शूर्पकर्णाय वै नमः । महोदराय पूर्णाय पूर्णानन्दाय ते नमः ॥ ३३॥ सर्वाकाराय सर्वाय स्थूलसूक्ष्मादिभेदिने । गुणेशाय गुणानां ते चालकाय नमो नमः ॥ ३४॥ देहदेहिमयायैव प्रकृतेर्लयरूपिणे । विदेहाय स्वसंवेद्यपतये ते नमो नमः ॥…

औरवशौनककृता श्रीगणेशस्तुतिः

|| औरवशौनककृता श्रीगणेशस्तुतिः || तावूचतुः । विश्वस्य बीजं परमस्य पाता नानाविधानन्दकरः स्वकानाम् । निजार्चनेनादृतचेतसां त्वं विघ्नप्रहर्ता गुरुकार्यकर्ता ॥ ४॥ परात्परस्त्वं परमार्थभूतो वेदान्तवेद्यो हृदयेतिगुप्तः । सर्वश्रुतीनां चन गोचरोऽसि नमाव इत्थं निजदैवतं त्वाम् ॥ ५॥ न पद्मयोनिर्न हरो हरिश्च हरिः षडास्यो न सहस्रमूर्द्धा । मायाविनस्ते न विदुः स्वरूपं कथं नु शक्यं परिनिश्चितुं तत् ॥ ६॥ तवानुकम्पा महती…

ऋषिपुत्राकृता श्रीगणेशस्तुतिः

|| ऋषिपुत्राकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ ऋषिपुत्रा ऊचुः । नमस्ते वक्रतुण्डाय भक्तरक्षकरूपिणे । ब्रह्माकाराय देवाय ब्रह्मभूताय ते नमः ॥ ५॥ मनोवागतिरूपाय मनोवारगम्यमूर्तये । योगाकाराय योगाय योगिने ते नमो नमः ॥ ६॥ निराकाराय विघ्नेश भक्तविघ्ननिवारक । शान्तिरूपाय सर्वत्र शान्तिदाय नमो नमः ॥ ७॥ सृष्टिरक्षणसंहारकारिणे ते नमो नमः । सर्वपूज्याय सर्वाय नमः सर्वादिमूर्तये ॥ ८॥…

ऋषभकृता श्रीगणेशस्तुतिः

|| ऋषभकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ ऋषभ उवाच । नमस्ते ब्रह्मरूपाय गणेश करुणानिधे । भेदाभेदादिहीनाय गणानां पतये नमः ॥ ४२॥ निराकाराय नित्याय जगदाकारमूर्तये । अनन्ताय परेशाय परात्परतराय ते ॥ ४३॥ आदिमध्यान्तहीनाय गुणाकाराय ते नमः । गुणेशाय जगत्स्रष्ट्रे पालकाय हराय च ॥ ४४॥ नमो नानावताराय भक्तपालनहेतवे । सुरासुरमयायैव सुरासुरसुपूजित ॥ ४५॥ योगाय योगदात्रे च…

गणेशलीलास्तुतिः

|| गणेशलीलास्तुतिः || अद्रिराजज्येष्ठपुत्र हे गणेश विघ्नहन् पद्मयुग्मदन्तलड्डुपात्रमाल्यहस्तक । सिंहयुग्मवाहनस्थ भालनेत्रशोभित कल्पवृक्षदानदक्ष भक्तरक्ष रक्ष माम् ॥ १॥ एकदन्त वक्रतुण्ड नागयज्ञसूत्रक सोमसूर्यवह्निमेयमानमातृनेत्रक । रत्नजालचित्रमालभालचन्द्रशोभित कल्पवृक्षदानदक्ष भक्तरक्ष रक्ष माम् ॥ २॥ वह्निसूर्यसोमकोटिलक्षतेजसाधिक- द्योतमानविश्वहेतिवेचिवर्गभासक । विश्वकर्तृविश्वभर्तृविश्वहर्तृवन्दित कल्पवृक्षदानदक्ष भक्तरक्ष रक्ष माम् ॥ ३॥ स्वप्रभावभूतभव्यभाविभावभासक कालजालबद्धवृद्धबाललोकपालक । ऋद्धिसिद्धिबुद्धिवृद्धिभुक्तिमुक्तिदायक कल्पवृक्षदानदक्ष भक्तरक्ष रक्ष माम् ॥ ४॥ मूषकस्थ विघ्नभक्ष्य रक्तवर्णमाल्यधृन्- मोदकादिमोदितास्यदेववृन्दवन्दित । स्वर्णदीसुपुत्र…

गणेशलीलास्तुतिः २

|| गणेशलीलास्तुतिः २ || ॐलाक्षासिन्दूरवर्णं सुरवरनमितं मोदकैर्मोदितास्यं हस्ते दन्तं ददानं हिमकरसदृशं तेजसोग्रं त्रिनेत्रम् । दक्षे रत्नाक्षसूत्रं वरपरशुधरं साखु सिंहासनस्थं गाङ्गेयं रौद्रमूर्तिं त्रिपुरवधकरं विघ्नभक्षं नमामि ॥ १॥ गौरीपुत्रं त्रिनेत्रं गजमुखसहितं नागयज्ञोपवीतं पद्माक्षं सर्वभक्षं सकलजनप्रियं सर्वगन्धर्वपूज्यम् । सम्पूर्णभालचन्द्रं वरदमतिबलं हन्तृकं चासुराणां हेरम्बमादिदेवं गणपतिममलं सिद्धिदातारमीडे ॥ २॥ यं ब्रह्म वेदान्तविदो वदन्ति परं प्रधानं पुरुषं तथान्ये । विश्वोद्गतेः कारणमीश्वरं…

श्रीगणेशमन्त्रप्रभावस्तुतिः

|| श्रीगणेशमन्त्रप्रभावस्तुतिः || ओमित्यादौ वेदविदो यं प्रवदन्ति ब्रह्माद्या यं लोकविधाने प्रणमन्ति । योऽन्तर्यामी प्राणिगणानां हृदयस्थः तं विघ्नेशं दुःखविनाशं कलयामि ॥ १॥ गङ्गागौरीशङ्करसन्तोषकवृत्तं गन्धर्वालीगीतचरित्रं सुपवित्रम् । यो देवानामादिरनादिर्जगदीशः तं विघ्नेशं दुःखविनाशं कलयामि ॥ २॥ गच्छेत्सिद्धिं यन्मनुजापी कार्याणां गन्ता पारं संसृतिसिन्धोर्यद्वेत्ता । गर्वग्रन्थेर्यः किल भेत्ता गणराजः तं विघ्नेशं दुःखविनाशं कलयामि ॥ ३॥ तण्येत्युच्चैर्वर्णजमादौ पूजार्थं यद्यन्त्रान्तः पश्चिमकोणे निर्दिष्टम्…

श्रीगणपति तोटकपञ्चकस्तुतिः

|| श्रीगणपति तोटकपञ्चकस्तुतिः || प्रणवःप्रभशोभित शान्ततनो शिवपार्वतिलालित बालतनो । वरमोदकहस्त मनोज्ञतनो वहते हृदये गणराजतनो ॥ (१) अपरोक्षसुधारसहर्षनिधे परमार्थविबोधकसत्त्वनिधे । श्रुतिवन्दितचित्परतत्त्वनिधे शरणं शरणं गजवक्त्रगुरो ॥ (२) अतिसुन्दर कुञ्जर बालगुरो अवबोध निसर्ग सुजूर्णिमयम् । परितुष्य पदाम्बुरुहं भवतां दयया परिदर्शय मां सततम् ॥ (३) परितप्यति दुःसह लोक जना कृमिजातिज मण्डित घोरविषात् । कृपया परिरक्षतु विघ्नहर शरणागत वत्सल भक्तपते…

सूर्यकृता श्रीगणाधीशस्तुतिः

|| सूर्यकृता श्रीगणाधीशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ सूर्य उवाच । नमस्ते विकटायैव मायामायिकरूपिणे । वामाङ्गे संज्ञया युक्त दक्षिणाङ्गे च भानवे ॥ १०॥ तयोर्योगे गणाधीश सिद्धिबुद्धिपतिर्मतः । गजाननादिचिह्नैश्च संयुतस्ते नमो नमः ॥ ११॥ एकमेवाद्वितीयं यद्ब्रह्म तद्वर्णये कथम् । धन्योऽहं सर्वभावेन देवं दृष्ट्वा गजाननम् ॥ १२॥ गजाननाय सर्वादिपूज्याय परमात्मने । हेरम्बाय सदा ज्येष्ठराजाय ते नमो नमः…

गणनाथस्तुतिः वैराटदेवेन कृता

|| गणनाथस्तुतिः वैराटदेवेन कृता || श्रीगणेशाय नमः । पार्वत्युवाच । श्रोतुमिच्छामि सर्वेश विराजश्च स्वरूपकम् । कीदृशोऽयं महाभाग तन्मे कथय शङ्कर ॥ १॥ शिव उवाच । पञ्चकोटिप्रविस्तारे योजनानां समन्ततः । तस्य देहे च भूतानि स्थावराणि चराणि च ॥ २॥ संस्थितानि च सर्वाणि भुवनानि चतुर्दश । तत्तेऽहं संप्रवक्ष्यामि समाहितमनाः श‍ृणु ॥ पादयोस्तस्य पातालं गुल्फे तस्य रसातलम् ।…

रामकृता श्रीगणनाथस्तुतिः

|| रामकृता श्रीगणनाथस्तुतिः || ॥ श्रीगणेशाय नमः ॥ राम उवाच । नमस्ते गणनाथाय भक्तानन्दविवर्धन । भक्तिप्रियाय देवाय हेरम्बाय नमो नमः ॥ ४०॥ वेदान्तवेद्यरूपाय मनोवाणीमयाय च । मनोवाणीविहीनाय योगाकाराय ते नमः ॥ ४१॥ गजवक्त्राय वै तुभ्यं निर्गुणात्मप्रधारिणे । सगुणाय च कण्ठाधो नराकाराय ते नमः ॥ ४२॥ अनादये च पूज्याय सर्वेषां सर्वदायिने । आदिपूज्याय विघ्नेश नानाविघ्नप्रचालक ॥…

Join WhatsApp Channel Download App