Download HinduNidhi App
Misc

श्री त्रिपुरसुन्दरी स्तोत्रम्

Tripura Sundari Stotram Hindi

MiscStotram (स्तोत्र निधि)हिन्दी
Share This

|| श्री त्रिपुरसुन्दरीस्तोत्रम् ||

श्वेतपद्मासनारूढां शुद्धस्फटिकसन्निभाम् ।
वन्दे वाग्देवतां ध्यात्वा देवीं त्रिपुरसुन्दरीम् ॥

शैलाधिराजतनयां शङ्करप्रियवल्लभाम् ।
तरुणेन्दुनिभां वन्दे देवीं त्रिपुरसुन्दरीम् ॥

सर्वभूतमनोरम्यां सर्वभूतेषु संस्थिताम् ।
सर्वसम्पत्करीं वन्दे देवीं त्रिपुरसुन्दरीम् ॥

पद्मालयां पद्महस्तां पद्मसम्भवसेविताम् ।
पद्मरागनिभां वन्दे देवी त्रिपुरसुन्दरीम् ॥

पञ्चबाणधनुर्बाणपाशाङ्कुशधरां शुभाम् ।
पञ्चब्रह्ममयीं वन्दे देवीं त्रिपुरसुन्दरीम् ॥

षट्पुण्डरीकनिलयां षडाननसुतामिमाम् ।
षट्कोणान्तःस्थितां वन्दे देवीं त्रिपुरसुन्दरीम् ॥

हरार्धभागनिलयामम्बामद्रिसुतां मृडाम् ।
हरिप्रियानुजां वन्दे देवीं त्रिपुरसुन्दरीम् ॥

अष्टैश्वर्यप्रदामम्बामष्टदिक्पालसेविताम् ।
अष्टमूर्तिमयीं वन्दे देवीं त्रिपुरसुन्दरीम् ॥

नवमाणिक्यमकुटां नवनाथसुपूजिताम् ।
नवयौवनशोभाढ्यां वन्दे त्रिपुरसुन्दरीम् ॥

काञ्चीवासमनोरम्यां काञ्चीदामविभूषिताम् ।
काञ्चीपुरीश्वरीं वन्दे देवीं त्रिपुरसुन्दरीम् ॥

इति श्रीत्रिपुरसुन्दरीस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री त्रिपुरसुन्दरी स्तोत्रम् PDF

श्री त्रिपुरसुन्दरी स्तोत्रम् PDF

Leave a Comment