Download HinduNidhi App
Shiva

श्री त्रिपुरारि स्तोत्रम्

Tripurari Stotram Sanskrit

ShivaStotram (स्तोत्र निधि)संस्कृत
Share This

॥ श्रीत्रिपुरारिस्तोत्रम् ॥

नमामोऽसुरारेस्सुरारेर्गणाग्र्यं
नमामोऽन्धकारिं मखारिं निजारेः ।
शिरो गाङ्गवारिप्रचारक्षमोऽस्य
नमामः पुरारिम् मुरारेः प्रियं तम् ॥

मुखैः पञ्चभिः पञ्चभिः पञ्चषष्ठं
त्रयीसाङ्ख्ययोगाङ्गमारण्यकानि ।
जगौ भक्तिकाण्डं हरेस्सौख्यभाण्डं
नमामः पुरारिं मुरारेः प्रियं तम् ॥

हरेरङ्घ्रितो गाङ्गवारि प्रसूतं
कपर्दे कपर्दे कपर्द्दीचकार ।
अखर्वं च गर्वं हरन् जह्नुजाया
नमामः पुरारिं मुरारेः प्रियं तम् ॥

गुरूणां गुरुर्यो मतो नारदेन
उपज्ञोऽपि शिष्यः परः पूरुषस्य ।
तृतीयं गुणं यो नियन्तुं नियन्ता ।
नामः पुरारिं मुरारेः प्रियं तम् ॥

समस्तागमा मूलमन्त्राश्च सर्वे
यतः सम्प्रसूता यतः सिद्धिमन्त्राः ।
पुराणार्णमाद्यं दशार्णं जपन्ते
नमामः पुरारिं मुरारेः प्रियं तम् ॥

सदाम्नायमाद्यं जगौ नारदाय
विकुण्ठाधिनाथादवाप्यैव पूर्वम् ।
ततः शेषतः शेषधर्मं दधार
नमामः पुरारिं मुरारेः प्रियं तम् ॥

कृपातो गतो व्यापिवैकुण्ठभाजां
समीपे ददर्श व्रजेशं रसेशम् ।
ततोऽनुगृहीतोऽखिलैभक्तिवर्यैः
नमामः पुरारिं मुरारेः प्रियं तम् ॥

स्थितो यो निदेशाय सिंहासने स्वे
मणिव्रातकीर्णे मुनिव्रातमध्ये ।
उपज्ञो गुरुर्ज्ञानदानाय लोके
नमामः पुरारिं मुरारेः प्रियं तम् ॥

व्यासेन कथितं पुण्यं त्रिपुरारेर्महास्तवम् ।
कीर्तयेच्छृणुयाद्यस्तु स मुरारेः प्रियो भवेत् ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री त्रिपुरारि स्तोत्रम् PDF

श्री त्रिपुरारि स्तोत्रम् PDF

Leave a Comment