॥ श्रीत्रिपुरारिस्तोत्रम् ॥
नमामोऽसुरारेस्सुरारेर्गणाग्र्यं
नमामोऽन्धकारिं मखारिं निजारेः ।
शिरो गाङ्गवारिप्रचारक्षमोऽस्य
नमामः पुरारिम् मुरारेः प्रियं तम् ॥
मुखैः पञ्चभिः पञ्चभिः पञ्चषष्ठं
त्रयीसाङ्ख्ययोगाङ्गमारण्यकानि ।
जगौ भक्तिकाण्डं हरेस्सौख्यभाण्डं
नमामः पुरारिं मुरारेः प्रियं तम् ॥
हरेरङ्घ्रितो गाङ्गवारि प्रसूतं
कपर्दे कपर्दे कपर्द्दीचकार ।
अखर्वं च गर्वं हरन् जह्नुजाया
नमामः पुरारिं मुरारेः प्रियं तम् ॥
गुरूणां गुरुर्यो मतो नारदेन
उपज्ञोऽपि शिष्यः परः पूरुषस्य ।
तृतीयं गुणं यो नियन्तुं नियन्ता ।
नामः पुरारिं मुरारेः प्रियं तम् ॥
समस्तागमा मूलमन्त्राश्च सर्वे
यतः सम्प्रसूता यतः सिद्धिमन्त्राः ।
पुराणार्णमाद्यं दशार्णं जपन्ते
नमामः पुरारिं मुरारेः प्रियं तम् ॥
सदाम्नायमाद्यं जगौ नारदाय
विकुण्ठाधिनाथादवाप्यैव पूर्वम् ।
ततः शेषतः शेषधर्मं दधार
नमामः पुरारिं मुरारेः प्रियं तम् ॥
कृपातो गतो व्यापिवैकुण्ठभाजां
समीपे ददर्श व्रजेशं रसेशम् ।
ततोऽनुगृहीतोऽखिलैभक्तिवर्यैः
नमामः पुरारिं मुरारेः प्रियं तम् ॥
स्थितो यो निदेशाय सिंहासने स्वे
मणिव्रातकीर्णे मुनिव्रातमध्ये ।
उपज्ञो गुरुर्ज्ञानदानाय लोके
नमामः पुरारिं मुरारेः प्रियं तम् ॥
व्यासेन कथितं पुण्यं त्रिपुरारेर्महास्तवम् ।
कीर्तयेच्छृणुयाद्यस्तु स मुरारेः प्रियो भवेत् ॥
- marathiशिवलीलामृत – अकरावा अध्याय 11
- hindiशिव वर्णमाला स्तोत्र
- sanskritदारिद्र्य दहन शिव स्तोत्रम्
- sanskritउपमन्युकृत शिवस्तोत्रम्
- hindiउमा महेश्वर स्तोत्रम हिन्दी अर्थ सहित
- bengaliদ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম
- kannadaದ್ವಾದಶ ಜ್ಯೋತಿರ್ಲಿಂಗ ಸ್ತೋತ್ರಮ್
- odiaଦ୍ଵାଦଶ ଜ୍ଯୋତିର୍ଲିଂଗ ସ୍ତୋତ୍ରମ୍
- bengaliগিরীশ স্তোত্রম্
- tamilதுவாதச ஜோதிர்லிங்க ஸ்தோத்திரம்
- gujaratiદ્વાદશ જ્યોતિર્લિંગ સ્તોત્રમ્
- sanskritविश्वनाथाष्टकस्तोत्रम्
- teluguశివ పంచాక్షర స్తోతం
- sanskritश्री शिवसहस्रनाम स्तोत्रम्
- malayalamശ്രീ ശിവമാനസപൂജാ സ്തോത്രം
Found a Mistake or Error? Report it Now
