|| जयदुर्गास्तोत्रम् ||
विनियोगः
ॐ अस्य श्रीजयदुर्गा महामन्त्रस्य, मार्कण्डयो मुनिः, बृहती
छन्दः, श्रीजयदुर्गा देवता, प्रणवो बीजं, स्वाहा शक्तिः ।
श्रीदुर्गा प्रसादसिद्ध्यर्थे जपे विनियोगः ।
हृदयादिन्यासः
ॐ दुर्गे हृदयाय नमः । ॐ दुर्गे शिरसि स्वाहा । ॐ दुर्गायै शिखायै
वषट् । ॐ भूतरक्षिणी कवचाय हुं । ॐ दुर्गे दुर्गे रक्षिणि नेत्रत्रयाय
वौषट । ॐ दुर्गे दुर्गे रक्षिणि । अस्त्राय फट् ।
ध्यानम्
कालाश्चाभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां
शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् ।
सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं
ध्यायेद् दुर्गा जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः ॥
प्रथममन्त्रः
ॐ नमो दुर्गे-दुर्गे रक्षिणी स्वाहा ।
द्वितीयमन्त्रः
ॐ क्रों क्लीं श्रीं हीं आं स्त्री हूं जयदुर्गे रक्ष-रक्ष स्वाहा ।
ब्रह्मो उवाच
दुर्गे शिवेऽभये माये नारायणि सनातनि ।
जये मे मङ्गलं देहि नमस्ते सर्वमङ्गले ॥ १॥
दैत्यनाशार्थवचनो दकारः परिकीर्तितः ।
उकारो विघ्ननाशार्थवाचको वेदसम्मतः ॥ २॥
रेफो रोगघ्नवचनो गश्च पापघ्नवाचकः ।
भयशत्रुघ्नवचनश्चाकारः परिकीर्तितः ॥ ३॥
स्मृत्युक्तिस्मरणाद्यस्या एते नश्यन्ति निश्चितम् ।
अतो दुर्गा हरेः शक्तिर्हरिणा परिकीर्तिता ॥ ४॥
विपत्तिवाचको दुर्गश्चाकारो नाशवाचकः ।
दुर्गं नश्यति या नित्यं सा दुर्गा परिकीर्तिता ॥ ५॥
दुर्गो दैत्येन्द्रवचनोऽप्याकारो नाशवाचकः ।
तं ननाश पुरा तेन बुधैर्दुर्गा प्रकीर्तिता ॥ ६॥
शश्च कल्याणवचन इकारोत्कृष्टवाचकः ।
समूहवाचकश्चैव वाकारो दातृवाचकः ॥ ७॥
श्रेयःसङ्घोत्कृष्टदात्री शिवा तेन प्रकीर्तिता ।
शिवराशिर्मूर्तिमती शिवा तेन प्रकीर्तिता ॥ ८॥
शिवो हि मोक्षवचनश्चाकारो दातृवाचकः ।
स्वयं निर्वाणदात्री या सा शिवा परिकीर्तिता ॥ ९॥
अभयो भयनाशोक्तश्चाकारो दातृवाचकः ।
प्रददात्यभयं सद्यः साऽभया परिकीर्तिता ॥ १०॥
राजश्रीवचनो माश्च याश्च प्रापणवाचकः ।
तां प्रापयति या सद्यः सा माया परिकीर्तिता ॥ ११॥
माश्च मोक्षार्थवचनो याश्च प्रापणवाचकः ।
तं प्रापयति या नित्यं सा माया परिकीर्तिता ॥ १२॥
नारायाणार्धाङ्गभूता तेन तुल्या च तेजसा ।
तदा तस्य शरीरस्था तेन नारायणी स्मृता ॥ १३॥
निर्गुणस्य च नित्यस्य वाचकश्च सनातनः ।
सदा नित्या निर्गुणा य कीर्तिता सा सनातनी ॥ १४॥
जयः कल्याणवचनो ह्याकारो दातृवाचकः ।
जयं ददाति या नित्यं सा जया परिकीर्तिता ॥ १५॥
सर्वमङ्गलशब्दश्च सम्पूर्णैश्वर्यवाचकः ।
आकारो दातृवचनस्तद्दात्री सर्वमङ्गला ॥ १६॥
नामाष्टकमिदं सारं नामार्थसहसंयुतम् ।
नारायणेन यद्दत्तं ब्रह्मणे नाभिपङ्कजे ॥ १७॥
तस्मै दत्वा निद्रितश्च बभूव जगतां पतिः ।
मधुकैटभौ दुर्गान्तौ ब्रह्माणं हन्तुमुद्यतौ ॥ १८॥
स्तोत्रेणानेन स ब्रह्मा स्तुतिं नत्वा चकार ह ।
साक्षात्स्तुता तदा दुर्गा ब्रह्मणे कवचं ददौ ॥ १९॥
श्रीकृष्णकवचं दिव्यं सर्वरक्षणनामकम् ।
दत्त्वा तस्मै महामाया साऽन्तर्धानं चकार ह ॥ २०॥
स्तोत्रं कुर्वन्ति निद्रां च संरक्ष्य कवचेन वै ।
निद्रानुग्रहतः सद्यः स्तोत्रस्यैव प्रभावतः ॥ २१॥
तत्राजगाम भगवान्वृषरूपी जनार्दनः ।
शक्त्या च दुर्गया सार्धं शङ्करस्य जयाय च ॥ २२॥
सरथं शङ्करं मूर्ध्नि कृत्वा च निर्भयं ददौ ।
अत्यूर्ध्वं प्रापयामास जया तस्मै जयं ददौ ॥ २३॥
स्तोत्रस्यैव प्रभावेण संप्राप्य कवचं विधिः ।
वरं च कवचं प्राप्य निर्भयं प्राप निश्चितम् ॥ २४॥
ब्रह्मा ददौ महेशाय स्तोत्रं च कवचं वरम् ।
त्रिपुरस्य च सङ्ग्रामे सरथे पतिते हरौ ॥ २५॥
ब्रह्मास्त्रं च गृहीत्वा स सनिद्रं श्रीहरिं स्मरन् ।
स्तोत्रं च कवचं प्राप्य जघान त्रिपुरं हरः ॥ २६॥
स्तोत्रेणानेन तां दुर्गां कृत्वा गोपालिका स्तुतिम् ।
लेभिरे श्रीहरिं कान्तं स्तोत्रस्यास्य प्रभावतः ॥ २७॥
गोपकन्या कृतं स्तोत्रं सर्वमङ्गलनामकम् ।
वाञ्छितार्थप्रदं सद्यः सर्वविघ्नविनाशनम् ॥ २८॥
त्रिसन्ध्यं यः पठेन्नित्यं भक्तियुक्तश्च मानवः ।
शैवो वा वैष्णवो वाऽपि शाक्तो दुर्गात्प्रमुच्यते ॥ २९॥
राजद्वारे श्मशाने च दावाग्नौ प्राणसङ्कटे ।
हिंस्रजन्तुभयग्रस्तो मग्नः पोते महार्णवे ॥ ३०॥
शत्रुग्रस्ते च सङ्ग्रामे कारागारे विपद्गते ।
गुरुशापे ब्रह्मशापे बन्धुभेदे च दुस्तरे ॥ ३१॥
स्थानभ्रष्टे धनभ्रष्टे जातिभ्रष्टे शुचाऽन्विते ।
पतिभेदे पुत्रभेदे खलसर्पविषान्विते ॥ ३२॥
स्तोत्रस्मरणमात्रेण सद्यो मुच्येत निर्भयः ।
वाञ्छितं लभते सद्यः सर्वैश्वर्यमनुत्तमम् ॥ ३३॥
इह लोके हरेर्भक्तिं दृढां च सततं स्मृतिम् ।
अन्ते दास्यं च लभते पार्वत्याश्च प्रसादतः ॥ ३४॥
अनेन स्तवराजेन तुष्तुवुर्नित्यमीश्वरम् ।
प्रणेमुः परया भक्त्या यावन्मासं व्रजाङ्गनाः ॥ ३५॥
इति श्रीब्रह्मवैवर्ते ब्रह्मकृतं जयदुर्गास्तोत्रं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now