Download HinduNidhi App
Share This

|| Ruchi Kruta Pitru Stotram 2 ||

ruciruvāca |
arcitānāmamūrtānāṁ pitr̥̄ṇāṁ dīptatējasām |
namasyāmi sadā tēṣāṁ dhyānināṁ divyacakṣuṣām || 1 ||

indrādīnāṁ ca nētārō dakṣamārīcayōstathā |
saptarṣīṇāṁ tathānyēṣāṁ tānnamasyāmi kāmadān || 2 ||

manvādīnāṁ ca nētāraḥ sūryācandramasōstathā |
tānnamasyāmyahaṁ sarvān pitr̥̄napyudadhāvapi || 3 ||

nakṣatrāṇāṁ grahāṇāṁ ca vāyvagnyōrnabhasastathā |
dyāvāpr̥thivyōśca tathā namasyāmi kr̥tāñjaliḥ || 4 ||

dēvarṣīṇāṁ janitr̥̄ṁśca sarvalōka namaskr̥tān |
akṣayyasya sadā dātr̥̄n namasyēhaṁ kr̥tāñjaliḥ || 5 ||

prajāpatēḥ kaśyapāya sōmāya varuṇāya ca |
yōgēśvarēbhyaśca sadā namasyāmi kr̥tāñjaliḥ || 6 ||

namō gaṇēbhyaḥ saptabhyastathā lōkēṣu saptasu |
svayambhuvē namasyāmi brahmaṇē yōgacakṣuṣē || 7 ||

sōmādhārān pitr̥gaṇān yōgamūrtidharāṁstathā |
namasyāmi tathā sōmaṁ pitaraṁ jagatāmaham || 8 ||

agnirūpāṁstathaivānyān namasyāmi pitr̥̄naham |
agnisōmamayaṁ viśvaṁ yata ētadaśēṣataḥ || 9 ||

yē ca tējasi yē caitē sōmasūryāgnimūrtayaḥ |
jagatsvarūpiṇaścaiva tathā brahmasvarūpiṇaḥ || 10 ||

tēbhyō:’khilēbhyō yōgibhyaḥ pitr̥bhyō yatamānasaḥ |
namō namō namastē:’stu prasīdantu svadhābhujaḥ || 11 ||

iti śrī garuḍapurāṇē ūnanavatitamō:’dhyāyē rucikr̥ta dvitīya pitr̥ stōtram |

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Ruchi Kruta Pitru Stotram 2 PDF

Ruchi Kruta Pitru Stotram 2 PDF

Leave a Comment