श्री कुंजबिहारी अष्टक अर्थ सहित

|| श्री कुंजबिहारी अष्टक अर्थ सहित PDF || यः स्तूयते श्रुतिगणैर्निपुणैरजस्रं, सम्पूज्यते क्रतुगतैः प्रणतैः क्रियाभिः। तं सर्वकर्मफलदं निजसेवकानां, श्रीमद् विहारिचरणं शरणं प्रपद्ये॥ जो वेद मन्त्रों के द्वारा नित्य स्तुत्य हैं, यज्ञों में समर्पित क्रियाओं के द्वारा जो नित्य सम्पूजित हैं, अपने भक्तों को सम्पूर्ण कर्मों का फल प्रदान करने वाले , उन श्री बिहारी जी…

Shri Ranganatha Ashtakam With Meaning

|| Shri Ranganatha Ashtakam With Meaning PDF || Anandarope Nijabodharope Brahmaswaroope ShrutimortiRope Shashanka-Roope Ramaneeya-Rope Sri Rangarope Ramatam Mano Me My mind delights in the divine form of Sri Ranganatha) that form (resting on the Adisesha) absorbed in bliss (Ananda Rupe), and immersed in his own self (Nija Bodha Rupe); that form embodying the essence of…

श्री भवानी अष्टकम्

|| श्री भवानी अष्टकम् PDF || न ततो न माता न उर्ण दाता न पुत्रो न पुत्री न भृत्यो न भर्ता । न जाय न विद्या न वृत्तिमयव गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥ भवब्धावपरे महादुःखभिरु पपात प्रकामि प्रलोभि प्रमत्ततः । कुसंसारपाशप्रबद्धः सदाहं गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥ जानामि तन्त्रं न च स्तोत्रमंत्रम् । नमि जाना…

Shri Bhavani Ashtakam

|| Shri Bhavani Ashtakam PDF || Na tato na mata na Bandhur na data Na putro na putri Na bhṛtyo na bharta Na jaya na vidya Na vṛttirmamaiva Gatih tvam gatih | Tvam tvameka bhavani || Bhavabdhavapare Mahaduhkhabhiru Papata prakai Pralobhi pramattah Kusamsarapasa Prabaddhah sadaham Gatih tvam gatih | Tvam tvameka bhavani || Na janami…

श्री भवानी अष्टकम

|| श्री भवानी अष्टकम PDF || न तातो न माता न बन्धुर्न दाता न पुत्रो न पुत्री न भृत्यो न भर्ता न जाया न विद्या न वृत्तिर्ममैव गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ भवाब्धावपारे महादुःखभीरु पपात प्रकामी प्रलोभी प्रमत्तः कुसंसारपाशप्रबद्धः सदाहं गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ न जानामि दानं न च ध्यानयोगं न जानामि तन्त्रं न…

Shri Sayinath Ashtakam

|| Shri Sayinath Ashtakam PDF || Patrigram Samudbhutam Dwarakamayi Vasinam Bhaktabhishtapradam Devam Sayinatham Namamyaham॥ Mahonnat Kulejatam Kshirambudhi Same Shubhe Dvijarajam Tamoghnam Tam Sayinatham Namamyaham॥ Jagaddharanartham Yo Nararupadharo Vibhuh Yoginam Cha Mahatmanam Sayinatham Namamyaham॥ Sakshatkare Jaye Labhe Swatmaramo Guroh Mukhat Nirmalam Mama Gatram Cha Sayinatham Namamyaham॥ Yasya Darshan Matrena Nashyanti Vyadhi Kotayah Sarve Papah Pranashyanti Sayinatham…

श्री कृष्णाष्टकम्

|| श्री कृष्णाष्टकम् PDF || वसुदेव सुतं देवंकंस चाणूर मर्दनम्। देवकी परमानन्दंकृष्णं वन्दे जगद्गुरुम्॥ अतसी पुष्प सङ्काशम्हार नूपुर शोभितम्। रत्न कङ्कण केयूरंकृष्णं वन्दे जगद्गुरुम्॥ कुटिलालक संयुक्तंपूर्णचन्द्र निभाननम्। विलसत् कुण्डलधरंकृष्णं वन्दे जगद्गुरुम्॥ मन्दार गन्ध संयुक्तंचारुहासं चतुर्भुजम्। बर्हि पिञ्छाव चूडाङ्गंकृष्णं वन्दे जगद्गुरुम्॥ उत्फुल्ल पद्मपत्राक्षंनील जीमूत सन्निभम्। यादवानां शिरोरत्नंकृष्णं वन्दे जगद्गुरुम्॥ रुक्मिणी केलि संयुक्तंपीताम्बर सुशोभितम्। अवाप्त तुलसी गन्धंकृष्णं…

Shri Krishnashtakam

|| Shri Krishnashtakam PDF || Vasudeva Sutam Devam Kansa Chanura Mardanam। Devaki Paramanandam Krishnam Vande Jagadgurum॥ Atasi Pushpa Sankasham Hara Nupura Shobhitam। Ratna Kankana Keyuram Krishnam Vande Jagadgurum॥ Kutilalaka Samyuktam Purnachandra Nibhananam। Vilasat Kundaladharam Krishnam Vande Jagadgurum॥ Mandara Gandha Samyuktam Charuhasam Chaturbhujam। Barhi Pinchhava Chudangam Krishnam Vande Jagadgurum॥ Utphulla Padmapatraksham Nila Jimuta Sannibham। Yadavanam Shiroratnam…

Shri Achyutashtakam

|| Shri Achyutashtakam PDF || Achyutam Keshavam Ramanarayanam Krishnadamodaram Vasudevam Harim। Shridharam Madhavam Gopikavallabham Janakinayakam Ramachandram Bhaje॥ Achyutam Keshavam Satyabhamadhavam Madhavam Shridharam Radhikaradhitam। Indiramandiram Chetasa Sundaram Devakinandanam Nandajam Sandadhe॥ Vishnave Jishnave Shankhine Chakrine Rukminiragine Janakijanaye। Vallavivallabhayarchitayatmane Kansavidhvansine Vanshine Te Namah॥ Krishna Govindahe Rama Narayana Shripate Vasudevajita Shrinidhe। Achyutananta He Madhavadhokshaja Dvarakanayaka Draupadirakshaka॥ Rakshasakshobhitah Sitaya Shobhito Dandakaranyabhupunyatakaranah।…

श्री वैद्यनाथष्टकम्

|| श्री वैद्यनाथष्टकम् PDF || श्री राम सौमित्रिजतायुवेद षडाननादित्य कुजार्चिताय। श्री नीलकण्ठाय दयामयाय श्री वैद्यनाथाय नमः शिवाय । गङ्गा प्रवाहेन्दु जटाधराय त्रिलोचनाय स्मरकालहन्त्रे। समस्त देवैरभिपूजिताय श्री वैद्यनाथाय नमः शिवाय । भक्तः प्रियाय त्रिपुरान्तकाय पिनाकिने दुष्टहराय नित्यम्। प्रत्यक्ष लीलाय मनुष्यलोके श्री वैद्यनाथाय नमः शिवाय । प्रभूतवातादि समस्तरोग प्रनाशकत्रे मुनिवन्दिताय। प्रभाकरेन्द्वग्निविलोचनाय श्री वैद्यनाथाय नमः शिवाय । वाक्श्रोत्र…

Shankaracharya Krit Shivashtakam

|| Shankaracharya Krit Shivashtakam PDF || Tasmai Namah Paramakaranakaranaya Diptojjvalajjvalitapingalalochanaya। Nagendraharakritakundalabhushanaya Brahmendravishnuvaradaya Namah Shivaya॥ Shrimatprasannashashipannagabhushanaya Shailendrajavadana-chumbitalochanaya। Kailasamandaramahendraniketanaya Lokatrayartiharanaya Namah Shivaya॥ Padmavadatamanikundalagovrishaya Krishnagaruprachurachandanacharchitaya। Bhasmanusha-ktavikachotpalamallikaya Nilabjakanthasadrishaya Namah Shivaya॥ Lambatsapingalajatamukutotkataya Danshtrakaralavikatotkatabhairavaya। Vyaghrajinambaradharaya Manoharaya Trailokyanathanamitaya Namah Shivaya॥ Dakshaprajapatimaha-makhanashanaya Kshipram Mahatripuradanavaghatanaya। Brahmorjitordhvagakarotinikrintanaya Yogaya Yoganamitaya Namah Shivaya॥ Sansarasrishti-ghatanaparivartanaya Rakshah Pishachagana-siddhasamakulaya। Siddhoragagrahaganendranishevitaya Shardulacharmavasanaya Namah Shivaya॥ Bhasmangaragakri-tarupamanoharaya Saumyavadatavanamashritamashritaya। Gaurikatakshanayanardhanirikshanaya Gokshiradharadhavalaya Namah Shivaya॥ Adityasomavarunanilasevitaya Yagyagnihotravaradhumaniketanaya।…

Shri Venu Gopala Ashtakam

|| Venu Gopala Ashtakam PDF || Kalita kanaka chelam Khandita patkuchelam Galadhruta vanamalam Garvitaratikalam | Kalimalaharashilam Kantidhutendraneelam Vinamadavanasheelam Venu Gopalamide || Vraja yuvati vilolam Vandanandlolam Karadhruta gurushailam Kanjagarbhadipalam | Abhimata phaladanam Shreejitamartyasalam Vinamadavanasheelam Venu Gopalamide || Ghanatarakarunashri Kalpavallyaalavalam Kalashajaladhikanya Kodakashreekapolam | Plushitavinatalok Anantadushkarmatoolam Vinamadavanasheelam Yenu Gopalamide || Shubhadasugunajalam Surilokanukoolam Ditijatatikaralam Divyadaarayitelam | Mridumadhuravachah Shree dooritashreerasalam…

Shri Bal Mukundashtakam

|| Bal Mukundashtakam PDF || Karaaravindena Padaaravindam Mukhaaravinde Viniveshayantam Vatasya patrasya Pute shayaanam Balam Mukundam Manasa smaraami Samhritya lokaan Vatapatramadhye Shayaanam aadyant Aviheenaroopam Sarveshwaram Sarvahitaavataram Balam Mukundam Manasa smaraami Indeevarashyam Alakomalaangam Indraadidevaar Chitapaadapadmam Santaanakalpad Rumamaashritaanaam Balam Mukundam Manasa smaraami Lambaalam lambi Tahaarayashtim Shringaaraleela Amkitadantapanktim Bimbaadharam chaaru Vishaala netram Balam Mukundam Manasa smaraami Shikyedharaaya Adyapayodadheeni Bahirgataayaam…

Shri Ardhanaareeshwara Ashtakam

|| Shri Ardhanaareeshwara Ashtakam PDF || Chaampeya Gauraardha- Sharira-kaayai Karpura Gauraardha- Sharira-kaaya | Dhammilla-kaayai Cha Jataadharaaya Namah Shivaaya cha Namah Shivaaya || Kastoorikaakumkuma- charchitaaya Chitaaraja-punja Vicharchitaaya | Krita-smaraaya Vikrita-smaraaya Namah Shivaaya cha Namah Shivaaya || Jhanat-kvanat-kankana- Nupuraaya Paadaabja-raajat- Phani-nupuraaya | Hemaangadaaya Bhujangaangadaaya Namah Shivaaya cha Namah Shivaaya || Vishaala-neelotpala- Locanaaya Vikaasi-pankera-ha- Locanaaya | Samekshanaaya Vishamekshanaaya…

Ananda Tirtha Kritam Ganga Ashtakam

|| Ananda Tirtha Kritam Ganga Ashtakam || Yadavadhi tavateeram Paataki naeti Gange Tadavadhi malajaalair Naivamuktah kalau syaat। Tava jalakanikaalam Paapinaam paapashuddhyai Patitaparamadeenaamstvamhi Paasi prapannaan॥ Tava shivajalalesham Vaayuneetam sametya Sapadi nirayajaalam Shunyataametigange। Shamalagirisamuhaah Prasphutanti prachandaa-stvayi Sakhi vishataam nah Paapashanka kutah syaat॥ Tava shivajalajaalam Nihshrutam yarhi Gange Sakalabhuvanajaalam Pootapootam tadaabhoot। Yamabhatakaliveartaa Devi luptaa yamopi Vyatikrita varadehaah Purnakaamaah…

आनंदतीर्थ कृतं गंगा अष्टकम

|| आनंदतीर्थ कृतं गंगा अष्टकम PDF || यदवधि तवतीरं पातकी नैति गंगे तदवधि मलजालैर्नैवमुक्तः कलौ स्यात्। तव जलकणिकाऽलं पापिनां पापशुद्ध्यै पतितपरमदीनांस्त्वंहि पासि प्रपन्नान् ॥ तव शिवजललेशं वायुनीतं समेत्य सपदि निरयजालं शून्यतामेतिगङ्गे। शमलगिरिसमूहाः प्रस्फुटन्ति प्रचण्डा-स्त्वयि सखि विशतां नः पापशंका कुतः स्यात् ॥ तव शिवजलजालं निःसृतं यर्हि गङ्गे सकलभुवनजालं पूतपूतं तदाभूत्। यमभटकलिवार्ता देवि लुप्ता यमोपि व्यतिकृत वरदेहाः…

Shri Krishnashtakam

|| Shri Krishnashtakam PDF || Bhaje Vrajaik Maṇḍanam, Samasta Papa Khaṇḍanam, Swabhakta Chitta Ranjanam, Sadaiv Nand Nandanam, Supincha Guccha Mastakam, Sunad Veṇu Hastakam, Anang Rang Sagaram, Nammmi Kriṣṇa Nagaram ॥ Manoj Garv Mochnam Visal Lola Lochanam, Vidhut Gop Sochnam Namami Padma Lochanam, Kararavind Bhudharam Smitavalok Sundaram, Mahendra Nama Daraṇam, Namami Kr̥iṣṇa Varanam ॥ Kadamb Sun…

Narmada Ashtakam

|| Shri Narmada Ashtakam PDF || Sabindu Sindhu Suskhal Tarang Bhanga Ranjitam Davishatsu Papa Jat Jaat Kari Vari Sanyutam Kritant Doot Kaal Bhut Bheeti Hari Varmade Twadiya Pada Pankajam Namami Devi Narmade ॥ Twadambu Leen Deen Meen Divy Sampradaayakam Kalau Malaugh Bharahari Sarvatirth Nayakan Sumasty Kachchh Nakr Chakra Chakravak Sharmade Twadiya Pada Pankajam Namami Devi…

Shri Yugal Ashtakam

|| Yugal Ashtakam PDF || Krishnapremamayi Radha Radhaprem Mayo Hari: । Jivanen Dhane Nitya Radhakrishnagatirmam ॥ Krishnasya Dravinam Radha Radhaya: Dravinam Hari: । Jivanen Dhane Nitya Radhakrishnagatirmam ॥ Krishnapranamayi Radha Radhapranamayo Hari: । Jivanen Dhane Nitya Radhakrishnagatirmam ॥ Krishnadravamayi Radha Radhadravamayo Hari: । Jivanen Dhane Nitya Radhakrishnagatirmam ॥ Krishna Gehe Sthita Radha Radha Gehe Sithton…

Madhurashtakam

|| Madhurashtakam PDF || Adharam Madhuram Vadanam Madhuram Nayanam Madhuram Hasitam Madhuram Hridayam Madhuram Gamanam Madhuram Madhur-Adipater Akhilam Madhuram || Vachanam Madhuram Charitam Madhuram Vasanam Madhuram Valitam Madhuram Chalitam Madhuram Bhramitam Madhuram Madhur-Adipater Akhilam Madhuram || Venur Madhuro Renur Madhurah Panir Madhurah Padau Madhurau Nrityam Madhuram Shakhyam Madhuram Madhur-Adipater Akhilam Madhuram || Gitam Madhuram Pitam…

Shri Rudrashtakam

|| Rudrashtakam PDF || Namaam-Iisham-Iishaana Nirvaanna-Rupam Vibhum Vyaapakam Brahma-Veda-Svarupam । Nijam Nirgunnam Nirvikalpam Niriiham Cidaakaasham-Aakaasha-Vaasam Bhaje-Aham ॥ Niraakaaram-Ongkara-Muulam Turiiyam Giraa-Jnyaana-Go-Atiitam-Iisham Giriisham Karaalam Mahaakaala-Kaalam Krpaalam Gunna-Aagaara-Samsaara-Paaram Nato-Aham ॥ Tussaara-Adri-Samkaasha-Gauram Gabhiram Mano-Bhuuta-Kotti-Prabhaa-Shrii Shariiram । Sphuran-Mauli-Kallolinii Caaru-Ganggaa Lasad-Bhaala-Baale-Indu Kanntthe Bhujanggaa ॥ Calat-Kunnddalam Bhruu-Sunetram Vishaalam Prasanna-Aananam Niila-Kannttham Dayaalam । Mrga-Adhiisha-Carma-Ambaram Munndda-Maalam Priyam Shangkaram Sarva-Naatham Bhajaami ॥ Pracannddam Prakrssttam Pragalbham…

रुद्राष्टकम मंत्र

|| रुद्राष्टकम मंत्र || ॥ श्रीरुद्राष्टकम् ॥ नमामीशमीशान निर्वाणरूपं विभुं व्यापकं ब्रह्मवेदस्वरूपम् । निजं निर्गुणं निर्विकल्पं निरीहं चिदाकाशमाकाशवासं भजेऽहम् ॥ १॥ निराकारमोंकारमूलं तुरीयं गिरा ज्ञान गोतीतमीशं गिरीशम् । करालं महाकाल कालं कृपालं गुणागार संसारपारं नतोऽहम् ॥ २॥ तुषाराद्रि संकाश गौरं गभीरं मनोभूत कोटिप्रभा श्री शरीरम् । स्फुरन्मौलि कल्लोलिनी चारु गङ्गा लसद्भालबालेन्दु कण्ठे भुजङ्गा ॥ ३॥…

शंकराचार्य कृत शिवाष्टकम

॥ शंकराचार्य कृत शिवाष्टकम PDF ॥ तस्मै नमः परमकारणकारणाय दीप्तोज्ज्वलज्ज्वलितपिङ्गललोचनाय। नागेन्द्रहारकृतकुण्डलभूषणाय ब्रह्मेन्द्रविष्णुवरदाय नमः शिवाय॥ श्रीमत्प्रसन्नशशिपन्नगभूषणाय शैलेन्द्रजावदनचुम्बितलोचनाय। कैलासमन्दरमहेन्द्रनिकेतनाय लोकत्रयार्तिहरणाय नमः शिवाय॥ पद्मावदातमणिकुण्डलगोवृषाय कृष्णागरुप्रचुरचन्दनचर्चिताय। भस्मानुषक्तविकचोत्पलमल्लिकाय नीलाब्जकण्ठसदृशाय नमः शिवाय॥ लम्बत्सपिङ्गलजटामुकुटोत्कटाय दंष्ट्राकरालविकटोत्कटभैरवाय। व्याघ्राजिनाम्बरधराय मनोहराय त्रैलोक्यनाथनमिताय नमः शिवाय॥ दक्षप्रजापतिमहामखनाशनाय क्षिप्रं महात्रिपुरदानवघातनाय। ब्रह्मोर्जितोर्ध्वगकरोटिनिकृन्तनाय योगाय योगनमिताय नमः शिवाय॥ संसारसृष्टिघटनापरिवर्तनाय रक्षः पिशाचगणसिद्धसमाकुलाय। सिद्धोरगग्रहगणेन्द्रनिषेविताय शार्दूलचर्मवसनाय नमः शिवाय॥ भस्माङ्गरागकृतरूपमनोहराय सौम्यावदातवनमाश्रितमाश्रिताय। गौरीकटाक्षनयनार्धनिरीक्षणाय गोक्षीरधारधवलाय नमः शिवाय॥ आदित्यसोमवरुणानिलसेविताय…

श्रीप्रपञ्चमातापित्रष्टकम्

|| श्रीप्रपञ्चमातापित्रष्टकम् || (श्रीश‍ृङ्गगिरौ – श्रीभवानीमलहानिकरेश्वरकल्याणोत्सवे) प्रकाशितजगज्जालौ प्रतुष्यन्मुनिबालकौ प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥ १॥ प्रणाममात्रसन्तुष्टौ प्रयतैरुपसेवितौ । प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥ २॥ प्रणुन्नपापकान्तारौ प्रसूनस्रग्विभूषितौ । प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥ ३॥ प्रपन्नपालनव्यग्रौ प्रतापजितभास्करौ । प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥ ४॥ प्रसादलेशतः स्याद्धि प्रमतिर्जडराड्ययोः । प्राग्ञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥ ५॥ प्रह्लादमाप्नुयुर्नित्यं प्रणता यत्पदाब्जयोः ।…

श्रीपरमेश्वराष्टकम्

|| श्रीपरमेश्वराष्टकम् || पङ्कजासनपद्मलोचनसद्गुरोऽतुलपावन वैभवाश्रितपारिजातक पाहि मां परमेश्वर । कामितार्थदपादपङ्कज कालकाल जगद्गुरो कुन्दभूरुहमन्दिरेश्वर सन्ददस्व मदीप्सितम् ॥ १॥ कारणत्रयमूल बालशशाङ्कखण्डशिरोमणे कार्मुकीकृतशीतगुम्फधराधरेन्द्र जगन्मणे । लोचनीकृतशीतरश्मि कृपीटयोनि नभोमणे कुन्दभूरुहमन्दिरेश्वर सन्ददस्व मदीप्सितम् ॥ २॥ कैटभारिशिलीमुखातुलकाश्यपीरथ धूर्जटे कल्पितावस कामितार्थप्रदान गौरनदीतटे । व्यालभूषणजालशोभित व्याघ्रचर्मलसत्कटे कुन्दभूरुहमन्दिरेश्वर सन्ददस्व मदीप्सितम् ॥ ३॥ वीतिहोत्रसुतीर्थतीरविहार विश्वधुरन्धर वीरवर्य विरिञ्चिसन्नुत वृक्षरूपकलेवर । नीतिपेशलमानसाम्बुजनित्यवास महाप्रभो कुन्दभूरुहमन्दिरेश्वर सन्ददस्व मदीप्सितम् ॥…

परमात्माष्टकम्

|| परमात्माष्टकम् || श्रीगणेशाय नमः ॥ परमात्मँस्तव प्राप्तौ कुशलोऽस्मि न संशयः । तथापि मे मनो दुष्टं भोगेषु रमते सदा ॥ १॥ यदा यदा तु वैराग्यं भोगेभ्यश्च करोम्यहम् । तदैव मे मनो मूढं पुनर्भोगेषु गच्छति ॥ २॥ भोगान्भुक्त्वा मुदं याति मनो मे चञ्चलं प्रभो । तव स्मृतिर्यदाऽऽयाति तदा भाति बहिर्मुखम् ॥ ३॥ प्रत्यहं शास्त्रनिचयं चिन्तयामि समाहितः…

श्रीदक्षिणामूर्त्यष्टकम्

|| श्रीदक्षिणामूर्त्यष्टकम् || श्रीव्यास उवाचः । श्रीमद्गुरो निखिलवेदशिरोनिगूढ ब्रह्मात्मबोध सुखसान्द्रतनो महात्मन् । श्रीकान्तवाक्पति मुखाखिलदेवसङ्घ स्वात्मावबोधकपरेश नमो नमस्ते ॥ १॥ सान्निध्यमात्रमुपलभ्यसमस्तमेत- दाभाति यस्य जगदत्र चराचरं च । चिन्मात्रतां निज कराङ्गुलि मुद्रयाय- स्स्वस्यानिशं वदति नाथ नमो नमस्ते ॥ २॥ जीवेश्वराद्यखिलमत्र विकारजातं जातं यतस्स्थतमनन्तसुखे च यस्मिन् । येनोपसंहृतमखण्डचिदेकशक्त्या स्वाभिन्नयैव जगदीश नमो नमस्ते ॥ ३॥ यस्स्वांशजीवसुखदुःखफलोपभोग- हेतोर्वपूंषि विविधानि च…

श्रीदक्षिणामूर्त्यष्टकम् २

|| श्रीदक्षिणामूर्त्यष्टकम् २ || पायय जनमिमममृतं दुर्लभमितरस्य लोकस्य । नतजनपारनदीक्षित मेधाधीदक्षिणामूर्ते ॥ १॥ स्तोतुं वा नेतुं वा जडविषयासक्तहृन्न शक्रोमि । नैसर्गिकी कुरु कृपां मयि वटतटवास दक्षिणामूर्ते ॥ २॥ स्फुरतु मम हृदि तनुस्ते पुस्तकमुद्राक्षमालिकाकुम्भान् । दधती चन्द्रार्धलसच्छीर्षा श्रीदक्षिणामूर्ते ॥ ३॥ सहमान दक्षिणानन सहमानविहीनमत्कमन्तुततीः । सहमानत्वं त्यज वा युक्तं कुर्वत्र यद्विभाति तव ॥ ४॥ मेधाप्रज्ञे जन्ममूकोऽपि लोकः…

श्रीदक्षिणामूर्त्यष्टकम्

|| श्रीदक्षिणामूर्त्यष्टकम् || अगणितगुणगणमप्रमेमाद्यं सकलजगत्स्थितिसम्यमादिहेतुम् । उपरतमनोयोगिहृन्मन्दिरम्तं सततमहं दक्षिणामूर्तिमीडे ॥ १॥ निरवधिसुखमिष्टदातारमीड्यं नतजनमनस्तापभेदैकदक्षम् । भवविपिनदवाग्निनामधेयं सततमहं दक्षिणामूर्तिमीडे ॥ २॥ त्रिभुवनगुरुमागमैकप्रमाणं त्रिजगत्कारणसूत्रयोगमायम् । रविशतभास्वरमीहितप्रधानं सततमहं दक्षिणामूर्तिमीडे ॥ ३॥ अविरतभवभावनादिदूरं पदपद्मद्वयभाविनामदूरम् । भवजलधिसुतारणमङ्घ्रिपोतं सततमहं दक्षिणामूर्तिमीडे ॥ ४॥ कृतनिलयमनिशं वटाकमूले निगमशिखाव्रातबोधितैकरूपम् । धृतमुद्राङ्गुळिगम्यचारुरूपं सततमहं दक्षिणामूर्तिमीडे ॥ ५॥ द्रुहिणसुतपूजिताङ्घ्रिपद्मं पदपद्मानतमोक्षदानदक्षम् । कृतगुरुकुलवासयोगिमित्रं सततमहं दक्षिणामूर्तिमीडे ॥ ६॥ यतिवरहृदये सदा विभान्तं…

श्रीविद्यारण्याष्टकम्

|| श्रीविद्यारण्याष्टकम् || श्रीविद्यारण्यमुनिध्यानम् अविद्यारण्यकान्तारे भ्रमतां प्राणिनां सदा । विद्यामार्गोपदेष्टारं विद्यारण्यगुरुं श्रये ॥ विद्याविद्याविवेकेन पारं संसारवारिधेः । प्रापयत्यनिशं भक्तांस्तं विद्यारण्यमाश्रये ॥ अथ श्रीविद्यारण्याष्टकम् । भवभीतिविभेत्तारं भवभूतिप्रदकटाक्षलवलेशम् । श्रीविद्यारण्यगुरुं भजे भजत्कल्पभूमिरुहम् ॥ १॥ खरदीधितिनिभवसनं वरदानरतस्वकीयचित्ताब्जम् । श्रीविद्यारण्यगुरुं स्मरामि करनिर्जिताम्बुसंजातम् ॥ २॥ करबदरिततर्कद्वयसांख्यद्वयजैमिनीयवेदान्तम् । श्रीविद्यारण्यगुरुं कलयाम्येणाङ्कशीतलस्वान्तम् ॥ ३॥ विजयपुरीवैभवदं प्रार्थितमाकृतसुवर्णघनवृष्ट्या । श्रीविद्यारण्यगुरुं कलयेऽहं राजराजिकलिताङ्घ्रिम् ॥ ४॥ विनतातनुभववाहनवनितानुग्रहविशेषततिपात्रम्…

श्रीविद्यातीर्थाष्टकम्

|| श्रीविद्यातीर्थाष्टकम् || वर्णचतुष्टयमेतद्विद्यातीर्थेति यस्य जिह्वाग्रे । विलसति सदा स योगी भोगी च स्यान्न तत्र सन्देहः ॥ १॥ लम्बिकायोगनिरतमम्बिकापतिरूपिणम् । विद्याप्रदं नतौघाय विद्यातीर्थमहेश्वरम् ॥ २॥ पापगधकारसूर्यं तापाम्भोधिप्रवृद्धबडवाग्निम् । नतहृन्मानसहंसं विद्यातीर्थं नमामि योगीशम् ॥ ३॥ पद्यावलिर्मुखाब्जादयत्नतो निःसरेच्छीघ्रम् । हृद्या यत्कृपया तं विद्यातीर्थं नमामि योगीशम् ॥ ४॥ भक्त्या यत्पदपद्मं भजतां योगः षडङ्गयुतः । सुलभस्तं करुणाब्धिं विद्यातीर्थं नमामि…

श्रीविजयरामाचार्याष्टकम्

|| श्रीविजयरामाचार्याष्टकम् || श्रौतवैष्णवधर्मस्य त्रातारं रामभक्तिदम् । श्रीरामरावलं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ १॥ श्रीमदानन्दभाष्यस्य प्रवक्तारं महामुनिम् । श्रीरामरावलं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ २॥ विज्ञापक रहस्यानां रामोपासनतत्परम् । श्रीरामरावलं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ३॥ भवाब्धितारकं रामतारकं सम्प्रदाय हि । श्रीरामराबलं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ४॥ वर्जितं दुर्गणैर्निर्त्य सद्गुणानां महानिधिम् । श्रीरामराबलं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ५॥…

अष्टभुजाष्टकम्

|| अष्टभुजाष्टकम् || वेदान्तदेशिककृतम् । (काञ्च्यां) गजेन्द्ररक्षात्वरितं भवन्तं ग्राहैरिवाहं विषयैर्विकृष्टः । अपारविज्ञानदयानुभावमाप्तं सतामष्टभुजं प्रपद्ये ॥ १॥ त्वदेकशेषोऽहमनात्मतन्त्रस्त्वत्पादलिप्सां दिशता त्वयैव । असत्समोऽप्यष्टभुजास्पदेश सत्तामिदानीमुपलम्भितोऽस्मि ॥ २॥ स्वरूपरूपास्त्रविभूषणाद्यैः परत्वचिन्तां त्वयि दुर्निवाराम् । भोगे मृदूपक्रमतामभीप्सन् शीलादिभिर्वारयसीव पुंसाम् ॥ ३॥ शक्तिं शरण्यान्तरशब्दभाजां सारं च सन्तोल्य फलान्तराणाम् । त्वद्दास्यहेतोस्त्वयि निर्विशङ्कं न्यस्तात्मनां नाथ विभर्षि भारम् ॥ ४॥ अभीतिहेतोरनुवर्तनीयं नाथ त्वदन्यं न विभावयामि…

अच्युताष्टकम् ३

|| अच्युताष्टकम् ३ || अच्युताच्युत हरे परमात्मन् राम कृष्ण पुरुषोत्तम विष्णो । वासुदेव भगवन्ननिरुद्ध श्रीपते शमय दुःखमशेषम् ॥ १॥ विश्वमङ्गल विभो जगदीश नन्दनन्दन नृसिंह नरेन्द्र । मुक्तिदायक मुकुन्द मुरारे श्रीपते शमय दुःखमशेषम् ॥ २॥ रामचन्द्र रघुनायक देव दीननाथ दुरितक्षयकारिन् । यादवेद्र यदुभूषण यज्ञ श्रीपते शमय दुःखमशेषम् ॥ ३॥ देवकीतनय दुःखदवाग्ने राधिकारमण रम्यसुमूर्ते । दुःखमोचन दयार्णवनाथ…

अच्युताष्टकम् १

|| अच्युताष्टकम् १ || अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् । श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे ॥ १॥ अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितम् । इन्दिरामन्दिरं चेतसा सुन्दरं देवकीनन्दनं नन्दनं सन्दधे ॥ २॥ विष्णवे जिष्णवे शङ्खिने चक्रिणे रुक्मिणिऱागिणे जानकीजानये । वल्लवीवल्लभायाऽर्चितायात्मने कंसविध्वंसिने वंशिने ते नमः ॥ ३॥ कृष्ण गोविन्द हे राम नारायण श्रीपते वासुदेवाजित…

Shri Mahalakshmi Ashtakam

|| Shri Mahalakshmi Ashtakam PDF || Namastestu Mahamaye Shri Pithe Surpujite । Shankh Chakr Gada Haste Mahalakshmi Namostute ॥ Namaste Garudarudhe Kolasur Bhayankari । Sarv Paap Hare Devi Mahalakshmi Namostute ॥ Sarvangye Sarvavarade Sarvadusht Bhayankari । Sarv Duhkh Hare Devi Mahalakshmi Namostute ॥ Siddhibuddhiprade Devi Bhuktimukti Pradayini । Mantramurte Sada Devi Mahalakshmi Namostute ॥ Adyantrahithe…

মহা লক্ষ্ম্যষ্টকম্

|| মহা লক্ষ্ম্যষ্টকম্ (Mahalakshmi Ashtakam PDF Bengali) || নমস্তেঽস্তু মহামাযে শ্রীপীঠে সুরপূজিতে । শংখচক্র গদাহস্তে মহালক্ষ্মি নমোঽস্তু তে ॥ নমস্তে গরুডারূঢে কোলাসুর ভযংকরি । সর্বপাপহরে দেবি মহালক্ষ্মি নমোঽস্তু তে ॥ সর্বজ্ঞে সর্ববরদে সর্ব দুষ্ট ভযংকরি । সর্বদুঃখ হরে দেবি মহালক্ষ্মি নমোঽস্তু তে ॥ সিদ্ধি বুদ্ধি প্রদে দেবি ভুক্তি মুক্তি প্রদাযিনি । মংত্র মূর্তে সদা দেবি…

મહાલક્ષ્મી અષ્ટકમ

|| મહાલક્ષ્મી અષ્ટકમ (Mahalakshmi Ashtakam PDF Gujarati) || નમસ્તેઽસ્તુ મહામાયે શ્રીપીઠે સુરપૂજિતે । શંખચક્ર ગદાહસ્તે મહાલક્ષ્મિ નમોઽસ્તુ તે ॥ નમસ્તે ગરુડારૂઢે કોલાસુર ભયંકરિ । સર્વપાપહરે દેવિ મહાલક્ષ્મિ નમોઽસ્તુ તે ॥ સર્વજ્ઞે સર્વવરદે સર્વ દુષ્ટ ભયંકરિ । સર્વદુઃખ હરે દેવિ મહાલક્ષ્મિ નમોઽસ્તુ તે ॥ સિદ્ધિ બુદ્ધિ પ્રદે દેવિ ભુક્તિ મુક્તિ પ્રદાયિનિ । મંત્ર મૂર્તે સદા દેવિ…

श्रीकृष्णमङ्गलाष्टकम्

|| श्रीकृष्णमङ्गलाष्टकम् || श्रीनारीवदनाम्बुजस्य तरणिः श्रीवत्सधारी हरिः श्रीवैकुण्ठविलासलोलुपमतिः श्रीकौस्तुभालङ्कृतः । श्रीमद्ब्रह्मपिनाकिपूजितपदः श्रीशङ्खचक्राङ्कितः श्रीव्यासार्यमनोऽम्बुजस्थिररतिः कुर्यात्सदा मङ्गलम् ॥ १॥ कस्तूरीयुतगन्धलेपुततनुः कुन्दाब्जमालाधरः केयूरादिसमस्तभूषणयुतः कञ्जादिचिह्नाङ्कितः । मीनाङ्काद्भुतकोटिसुन्दरतनुर्मायातिगो माधवः श्रीव्यासार्यमनोऽम्बुजस्थिररतिः कुर्यात्सदा मङ्गलम् ॥ २॥ देवानामधिपः पिनाकिसुसखो देवारिदर्पापहः कौण्डिन्यादितपस्विसङ्घविनुतः कौन्तेयसंरक्षकः । वेद्याद्यर्थपदक्रमादिसमितो विश्वाधिनाथो हरिः श्रीव्यासार्यमनोऽम्बुजस्थिररतिः कुर्यात्सदा मङ्गलम् ॥ ३॥ पृथ्वीभारनिवारणी सुनिरतः पृथ्वीपतिः पार्थिवैः मान्धातृप्रमुखैः समर्चितपदो मीनान्ततातो गुरुः । नक्षत्राधिपचण्डभानुनयनो नागेन्द्रशायी हरिः…

श्रीकृष्णभजनाष्टकम्

|| श्रीकृष्णभजनाष्टकम् || कंसदलनमुक्तिमिलनभुक्तिभवनकाशितं दुष्टशकटराहुकपटकालियशठशासितम् । दानवमधुकैटभमुरदारुणवकनाशितं कृष्णचरणपङ्कजसुखदीप्तभजनभासितम् ॥ १॥ ब्रह्मकिरणमुग्धवदनमङ्गलमयवीक्षणं सान्द्रललितकुञ्जनिकटकेलितरलकारणम् । धर्मविनतकर्मनिरतभोगनिकरधारितं कृष्णचरणपङ्कजसुखदीप्तभजनभासितम् ॥ २॥ पूर्णपुरुषयोगजनकभोगसकलधारकं दुस्तरभवपारकपटुनाविकहरिनामकम् । दुर्जनमुखमर्दनगुणवर्द्धनदरदारितं कृष्णचरणपङ्कजसुखदीप्तभजनभासितम् ॥ ३॥ वैभवसुखसागरतटशुद्धसलिलशीतलं स्मितरुचिरफुल्लकमलवेणुनिनदकोमलम् । मन्दमलयचन्दनमुखनन्दितशुभवन्दितं कृष्णचरणपङ्कजसुखदीप्तभजनभासितम् ॥ ४॥ शान्तसरलभक्तविधुरमाधवमधुसूदनं देवमदनमोहन-अपवर्गविभवधारिणम् । गोपयुवतिवल्लभचिरसुन्दरतरलायितं कृष्णचरणपङ्कजसुखदीप्तभजनभासितम् ॥ ५॥ वल्लवललनासुखमुखचुम्बनरतिविह्वलं चारुहसनपीतवसनमोहनशशिमण्डलम् । वन्यकुसुमनम्रसुषमसज्जितदमधारितं कृष्णचरणपङ्कजसुखदीप्तभजनभासितम् ॥ ६॥ प्रेमखचितकुञ्जसदनकेलिकुतुकनर्तनं यामुनतटमण्डलनटपाटवजलखेलनम् । लुब्धललितरासकलितकुङ्कुममृदुवासितं कृष्णचरणपङ्कजसुखदीप्तभजनभासितम् ॥ ७॥ प्रेमकरुणमूर्तितरुणपूर्तिसकलकारकं भक्तनयनचित्रितनवनाटकनटनायकम् ।…

व्रजराजसुताष्टकम्

|| व्रजराजसुताष्टकम् || नवनीरदनिन्दितकान्तिधरं रससागरनागरभूपवरम् । शुभवङ्किमचारुशिखण्डशिखं भज कृष्णनिधिं व्रजराजसुतम् ॥ १॥ भ्रुविशङ्कितवङ्किमशक्रधनुं मुखचन्द्रविनिन्दितकोटिविधुम् । मृदुमन्दसुहास्यसुभाष्ययुतं भज कृष्णनिधिं व्रजराजसुतम् ॥ २॥ सुविकम्पदनङ्गसदङ्गधरं व्रजवासिमनोहरवेशकरम् । भृशलाञ्छितनीलसरोज दृशं भज कृष्णनिधिं व्रजराजसुतम् ॥ ३॥ अलकावलिमण्डितभालतटं श्रुतिदोलितमाकरकुण्डलकम् । कटिवेष्टितपीतपटं सुधटं भज कृष्णनिधिं व्रजराजसुतम् ॥ ४॥ कलनूपुरराजितचारुपदं मणिरञ्जितगञ्जितभृङ्गमदम् । ध्वजवज्रझषाङ्कितपादयुगं भज कृष्णनिधिं व्रजराजसुतम् ॥ ५॥ भृशचन्दनचर्चितचारुतनुं मणिकौस्तुभगर्हितभानुतनुम् । व्रजबालशिरोमणिरूपधृतं भज…

श्रीव्रजनवीनयुवद्वन्द्वाष्टकम्

|| श्रीव्रजनवीनयुवद्वन्द्वाष्टकम् || श्रीराधाकृष्णौ जयतः । अदुर्विधविदग्धतास्पदविमुग्धवेशश्रियो- रमन्दशिखिकन्धराकनकनिन्दिवासस्त्विषोः । स्फुरत्पुरटकेतकीकुसुमविभ्रमाभ्रप्रभा निभाङ्गमहसोर्भजे व्रजनवीनयूनोर्युगम् ॥ १॥ समृद्धविधुमाधुरीविधुरताविधानोद्धुरै- र्नवाम्बुरुहरम्यतामदविडम्बनारम्भिभिः । विलिम्पदिव कर्णकावलिसहोदरैर्दिक्तटी मुखद्युतिभरैर्भजे व्रजनवीनयूनोर्युगम् ॥ २॥ विलासकलहोद्धतिस्खलदमन्दसिन्दूरभा- गखर्वमदनाङ्कुशप्रकरविब्र्हमैरङ्कितम् । मदोद्धुरमिवोभयोर्मिथुनमुल्लसद्वल्लरी गृहोत्सवरतं भजे व्रजनवीनयूनोर्युगम् ॥ ३॥ घनप्रणयनिर्झरप्रसरलब्धपूर्तेर्मनो ह्रदस्य परिवाहितामनुसरद्भिरस्रैः प्लुतम् । स्फुरत्तनुरुहाङ्कुरैर्नवकदम्बजृम्भश्रियं व्रजत्तदनिशं भजे व्रजनवीनयूनोर्युगम् ॥ ४॥ अनङ्गरणविभ्रमे किमपि विभ्रदाचार्यकं मिथश्चलदृगञ्चलद्युतिशलाकया कीलितम् । जगत्यतुलधर्मभिर्मधुरनर्मभिस्तन्वतो- र्मिथो विजयितां भजे व्रजनवीनयूनोर्युगम् ॥…

श्रीवेणुगोपालाष्टकम्

|| श्रीवेणुगोपालाष्टकम् || कलित-कनक-चेलं खण्डितापत्-कुचेलं गलधृत-वनमालं गर्विताराति-कालम् । कलिमल-हरशीलं कान्ति-धूतेन्द्रनीलं विनमदवन-शीलं वेणुगोपालमीडे ॥ १॥ व्रजयुवति-विलोलं वन्दनानन्दलोलं करधृत-गुरुशैलं कञ्जगर्भाधिपालम् । अभिमत-फलदान-श्रीजितामर्त्य-सालं विनमदवन-शीलं वेणुगोपालमीडे ॥ २॥ घनतर-करुणाश्री-कल्पवल्यालवालं कलशजलधि-कन्या-मोदक-श्रीकपोलम् । श्वसित-विनत-लोकानन्त-दुष्कर्म-तूलं विनमदवन-शीलं वेणुगोपालमीडे ॥ ३॥ शुभद-सुगुण-जालं सूरि-लोकानुकूलं दितिज-तति-करालं दिव्य-दारायितेलम् । मृदु मधुरवचः श्रीदूरित श्रीरसालं (?) विनमदवन-शीलं वेणुगोपालमीडे ॥ ४॥ मृगमद-तिलक-श्रीमधुर स्वीयफालं (?) जगदुदयलय-स्थित्यात्मकात्मीय-खेलम् । सकल-मुनिजनाली-मानसान्तर्मरालं विनमदवन-शीलं वेणुगोपालमीडे ॥…

श्रीवेणुगोपालस्वामिनः मङ्गलाष्टकम्

|| श्रीवेणुगोपालस्वामिनः मङ्गलाष्टकम् || ॐ गं गणपतये नमः । ॐ श्री वागीश्वर्यै नमः ॥ अथ श्रीमद्धर्मपुरीवासिनः श्री वेणुगोपालस्वामिनः मङ्गळाष्टकम् । दक्षिणे सत्यभामा च वामे ते रुक्मिणी विभो! धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ १॥ वेणुभूषितहस्ताय वेणुगानप्रियात्मने । धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ २॥ पीताम्बराञ्चितायास्मै प्रणतः क्लेशनशिने । धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ ३॥…

श्रीमुरलीधरगोपालाष्टकम्

|| श्रीमुरलीधरगोपालाष्टकम् || नमामि गोपिकाकान्तं द्विभुजं मुरलीधरम् । शोणाधरं गिरिधरं भक्तदुःखहरं हरिम् ॥ १॥ सतोयमेघद्युतिगर्वहारिस्फुरद्युतिः स्मर्तृभयापहारि । कृष्णाय भूम्ने कमलावराय नमोऽस्तु तस्मै मुरलीधराय ॥ २॥ यो भूमिभारव्यपनुत्तयेऽत्र ब्रह्मादिदेवार्थित एव पुत्रः । बभूव भुव्यानकदुन्दुभेर्यो नमोऽस्तु तस्मै मुरलीधराय ॥ ३॥ अपाययत्स्तन्यमिषाद्विषं या तस्यै ददौ मात्रुचितां गतिं यः । कारुण्यसिन्धुर्निहितासुराय नमोऽस्तु तस्मै मुरलीधराय ॥ ४॥ गाश्चारयन्गोपकुमारयुक्तः सुरद्विषोऽहन्निजकार्यसक्तः ।…

श्रीमुकुन्दस्मरणाष्टकम्

|| श्रीमुकुन्दस्मरणाष्टकम् || जगद्गुरु श्रीनिम्बार्काचार्यपीठाधीश्वर श्रीराधासर्वेश्वरशरणदेवाचार्य महाराज विरचित कदम्बकुञ्जावलिशोभमानं, वेणुं क्वणन्तं यमुनाप्रतीरे । श्रीराधया सार्द्धमुपासनीयं, श्रीमन्मुकुन्दं मनसा स्मरामि ॥ १॥ वृन्दावने नित्यनिकुञ्जमध्ये, हिरण्यसिंहासनराजमानम् । सखीकदम्बैः सह सेव्यमानं श्रीमन्मुकुन्दं मनसा स्मरामि ॥ २॥ लावण्य-कारुण्यगुणैकधाम, वीधीशदेवेन्द्रसुमृग्यमाणम् । वेदैः पुराणै-र्नितरां प्रगेयं श्रीमन्मुकुन्दं मनसा स्मरामि ॥ ३॥ गन्धर्वगेयं श्रुतिमन्त्रवर्ण्य, व्रजे वसन्तं व्रजजीवनञ्च । सद्भिः प्रभातेऽनुदिनं प्रगीतं श्रीमन्मुकुन्दं मनसा स्मरामि…

श्रीमुकुन्दवन्दनाष्टकम्

|| श्रीमुकुन्दवन्दनाष्टकम् || देवं प्रपन्नार्तिहरं शरण्यं सत्यं चिदानन्दमयस्वरूपम् ॥ मुक्तोपसृप्यं नवनीरदाभं श्रीमन्मुकुन्दं प्रणमामि नित्यम् ॥ १॥ सौशील्यवात्सल्यगुणाढ्यमीशं कुञ्जेश्वरं रासविहारशीलम् ॥ सखीसमूहैः परिगीयमानं श्रीमन्मुकुन्दं प्रणमामि नित्यम् ॥ २॥ माधुर्यभावे मधुरस्वरूपमैश्वर्यभावे भगवत्स्वरूपम् ॥ वात्सल्यभावे च सुबालरूपं श्रीमन्मुकुन्दं प्रणमामि नित्यम् ॥ ३॥ वृन्दावने नित्य-निकुञ्जमध्ये रसात्मकं रासविहारिरूपम् । ब्रह्मेशवृन्दारकवृन्दवन्द्यं श्रीमन्मुकुन्दं प्रणमामि नित्यम् ॥ ४॥ मोक्षप्रदानाद्धि मुकुन्दसंज्ञं ज्ञानक्रियाशक्तिबलादिपूर्णम् ॥ सञ्चिन्तनीयं…

श्रीमद्भगवद्गीताष्टकम्

|| श्रीमद्भगवद्गीताष्टकम् || ॥ श्रीकृष्णो विजयतेतराम् ॥ नमः श्री राघवानन्द-पदपङ्कजरेणवे । यत्कृपालवमात्रेण अहमज्ञोऽपि तारितः ॥ ॥ अथ श्रीमद्भगवद्गीताष्टकम् ॥ वेदार्थतत्त्वनिपुणैः सादसि प्रगीतां अज्ञानतान्तपटलं परिकर्षयन्तीम् । विज्ञानसूक्तिभिरलङ्कृतगात्रशोभां गीतां भजामि सततं जगदर्कवर्णाम् ॥ १॥ श्रीकृष्णसुन्दरमुखप्रभवां सुशीलां आदौ सुधीररणकर्कशजिष्णुपीताम् । विज्ञानत्त्वनिचयां निगमैकवेद्यां गीतां भजामि सततं सकलार्थसाराम् ॥ २॥ श्रीशङ्करादिकृतभाष्यपवित्रसूक्तिः अद्वैतवादशिशिरीकतमञ्जुवाणी । सुश्लोकसप्तशतनिर्मितपुष्पवल्ली गीता करोतु विमलं कलुषं मनो मे…

Join WhatsApp Channel Download App