जय माये तुळशी – तुळशीची आरती

॥ तुळशीची आरती ॥ जय देवी जय देवी जय माये तुळशी । निजपत्राहुनि लघुतर त्रिभुवन हे तुळसी ॥ ब्रह्मा केवळ मूळी मध्ये तो शौरी । अग्री शंकर तीर्थ शाखापरिवारी ॥ सेवा करिती भावे सकळहि नरनारी । दर्शनमात्रे पापे हरती निर्धारी ॥ जय देवी जय माये तुळशी.. शीतल छाया भूतलव्यापक तू कैसी । मंजिरिची बहु आवड…

देवी तुलसी सहस्रनामावली

।।देवी तुलसी सहस्रनामावली।। ॐ अक्षुद्रायै नमः। ॐ अचिन्त्यरूपायै नमः। ॐ अजरायै नमः। ॐ अजरायै नमः। ॐ अणिमावत्यै नमः। ॐ अतुलवपुर्धरायै नमः। ॐ अदित्यै नमः। ॐ अद्भुतायै नमः। ॐ अद्भुतायै नमः। ॐ अध्वरायै नमः। ॐ अनन्तरूपायै नमः। ॐ अनन्तायै नमः। ॐ अनाथरक्षिण्यै नमः। ॐ अनाथायै नमः। ॐ अनीहायै नमः। ॐ अनुमत्यै नमः। ॐ अनुष्ठुभे नमः। ॐ…

Shri Tulsi Kavacham

|| Shri Tulsi Kavacham || || Om Gan Ganapataye Namah || Asya Shri Tulsi Kavach Stotramantrasya, Shri Mahadeva Rishi, Anushtup Chanda, Shri Tulsi Devata. Man Ipsitakamanasiddhayartham Jape viniyogah. Tulsi Shri Mahadevi Namah Pankajadharni, Shiro Me Tulsi Patu Bhalam Patu Yashasvini. Drishtau Me Padmanayana Shri Sakhi Shravane Mama, Ghranam Patu Sugandha Me Mukham Cha Sumukhi Mama….

श्री तुलसी कवच

॥ श्री तुलसी कवचम् ॥ ॥ ॐ गण गणपतये नमः ॥ अस्य श्री तुलसीकवच स्तोत्रमंत्रस्य । श्री महादेव ऋषिः । अनुष्टुप्छन्दः । श्रीतुलसी देवता । मन ईप्सितकामनासिद्धयर्थं जपे विनियोगः । तुलसी श्रीमहादेवि नमः पंकजधारिणी । शिरो मे तुलसी पातु भालं पातु यशस्विनी ॥ दृशौ मे पद्मनयना श्रीसखी श्रवणे मम । घ्राणं पातु सुगंधा मे मुखं…

श्री तुलसी माता की आरती

|| आरती || जय जय तुलसी माता, मैया जय तुलसी माता । सब जग की सुख दाता, सबकी वर माता ॥ ॥ जय तुलसी माता…॥ सब योगों से ऊपर, सब रोगों से ऊपर । रज से रक्ष करके, सबकी भव त्राता ॥ ॥ जय तुलसी माता…॥ बटु पुत्री है श्यामा, सूर बल्ली है ग्राम्या ।…