Download HinduNidhi App
Durga Ji

दुर्गा अष्टक स्तोत्र

Durga Ashtaka Stotram Hindi

Durga JiStotram (स्तोत्र निधि)हिन्दी
Share This

|| दुर्गा अष्टक स्तोत्र ||

वन्दे निर्बाधकरुणामरुणां शरणावनीम्।

कामपूर्णजकाराद्य- श्रीपीठान्तर्निवासिनीम्।

प्रसिद्धां परमेशानीं नानातनुषु जाग्रतीम्।

अद्वयानन्दसन्दोह- मालिनीं श्रेयसे श्रये।

जाग्रत्स्वप्नसुषुप्त्यादौ प्रतिव्यक्ति विलक्षणाम्।

सेवे सैरिभसम्मर्दरक्षणेषु कृतक्षणाम्।

तत्तत्कालसमुद्भूत- रामकृष्णादिसेविताम्।

एकधा दशधा क्वापि बहुधा शक्तिमाश्रये।

स्तवीमि परमेशानीं महेश्वरकुटुम्बिनीम्।

सुदक्षिणामन्नपूर्णां लम्बोदरपयस्विनीम्।

मेधासाम्राज्यदीक्षादि- वीक्षारोहस्वरूपिकाम्।

तामालम्बे शिवालम्बां प्रसादरूपिकाम्।

अवामा वामभागेषु दक्षिणेष्वपि दक्षिणा।

अद्वयापि द्वयाकारा हृदयाम्भोजगावतात्।

मन्त्रभावनया दीप्तामवर्णां वर्णरूपिणीम्।

परां कन्दलिकां ध्यायन् प्रसादमधिगच्छति।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download दुर्गा अष्टक स्तोत्र PDF

दुर्गा अष्टक स्तोत्र PDF

Leave a Comment