Download HinduNidhi App
Shri Ganesh

शिवकृता गणेश स्तुति

Ganesh Stuti Sanskrit

Shri GaneshStuti (स्तुति संग्रह)संस्कृत
Share This

॥ गणेश स्तुति ॥

शिव उवाच ।

नमस्ते विघ्नराजाय नमस्ते विघ्नहारिणे ।
विघ्नकर्त्रे गणेशाय विघ्नानां पतये नमः ॥

लम्बोदराय सर्वाय वक्रतुण्डस्वरूपिणे ।
त्रैगुण्येन जगद्रूपनानाभेदप्रधारिणे ॥

नैर्गुण्येन च वै साक्षाद्ब्रह्मरूपधराय च ।
नमो नमो बन्धहन्त्रे भक्तानां पालकाय ते ॥

अभक्तेभ्यस्तमोदाय नानाभयकराय च ।
हेरम्बाय नमस्तुभ्यं वेदवेद्याय शाश्वते ॥

अनन्ताननरूपायानन्तबाह्वङ्घ्रिकाय ते ।
अनन्तकरकर्णायानन्तोदरधराय ते ॥

नमो नमस्ते गणनायकाय ते
अनादिपूज्याय च सर्वरूपिणे ।
अखण्डलीलाकरपूर्णमूर्तये
महोत्कटायास्तु नमो महात्मने ॥

आदौ च निर्माय विधिं रजोमयं
तेनैव सृष्टिं विदधासि देव ।
सत्त्वात्मकं विष्णुमथो हि मध्ये
निर्माय पासि त्वमखण्डविक्रम ॥

अन्ते तमोरूपिणमेव सृष्ट्वा
शम्भुं स्वशक्त्या हरसि त्वमाद्य ।
एवंविधं त्वां प्रवदन्ति वेदाः
तं वै गणेशं शरणं प्रपद्ये ॥

मायामयं वै गुणपं तु सृष्ट्वा
तस्मात्पुरस्त्वं गणराज चादौ ।
स्वानन्दसंज्ञे नगरे विभासि सिद्ध्या
च वुद्ध्या सहितः परेश ॥

तं त्वां गणेशं शरणं प्रपद्ये
स्थितं सदा हृत्सु च योगिनां वै ।
वेदैर्न वेद्यं मनसा न लभ्यं
तं वक्रतुण्डं हृदि चिन्तयामि ॥

अर्धनारीश्वरत्वं यत्तद्गतं मेऽधुना प्रभो ।
शक्तिहीनत्वमापन्नो नष्टवत्कर्मणा कृतः ॥

नानैश्वर्ययुता देवी सा गता गणप प्रभो ।
अनीश्वरपदं प्राप्तं मम वै देवदेव भोः ॥

निर्गुणोऽहं सदा शम्भुः सगुणः सर्वभाववित् ।
शत्त्या युक्तो यदा स्वामिन्नधुना किं करोम्यहम् ॥

शक्तिहीनः पदा गन्तुं न शक्नोमि गणेश्वर ।
अतस्त्वं कृपया देव शक्तं मां कुरु कर्मणि ॥

ततः प्रादुरभूत्तस्य पुरतः स गणाधिपः ।
उवाच शङ्करं तत्र हर्षयन् श्लक्ष्णया गिरा ॥

अहो पश्य च मां शम्भो किं शोचसि महेश्वर ।
भवितासि सशक्तिस्त्वं मद्वाक्यान्नात्र संशयः ॥

अहमेवेश्वरो देवो ह्येको ब्रह्माण्डमण्डले ।
तेन गर्वेण युक्तस्त्वं स विघ्नः सहसा कृतः ॥

अधुना ते गतो मोहो मदीया स्मृतिरागता ।
ध्यातस्तुतश्च तेनाऽहं प्रसन्नोऽस्मि न संशयः ॥

हिमाचलसुता देवी भविष्यति न संशयः ।
वृणोषि त्वं सतीं तां वै पार्वतीं च पुनःशिव ॥

रमसे च तया सार्धं मत्तया भावितो दृढम् ।
ईश्वरः सहशक्तिस्त्वं मत्प्रसादात्सदा भव ॥

स्मृतमात्रस्तवाग्रेऽहं प्रत्यक्षः स्यां सदाशिव ।
इति दत्त्वा वरं देवस्तत्रैवान्तरधीयत ॥

इति श्रीमुद्गलपुराणे प्रथमे खण्डे वक्त्रतुण्डचरिते
चतुर्थाध्यायान्तर्गता शिवकृता गणेशस्तुतिः समाप्ता ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download शिवकृता गणेश स्तुति PDF

शिवकृता गणेश स्तुति PDF

Leave a Comment