|| गणेश मणिमाला स्तोत्र ||
देवं गिरिवंश्यं गौरीवरपुत्रं
लम्बोदरमेकं सर्वार्चितपत्रम्।
संवन्दितरुद्रं गीर्वाणसुमित्रं
रक्तं वसनं तं वन्दे गजवक्त्रम्।
वीरं हि वरं तं धीरं च दयालुं
सिद्धं सुरवन्द्यं गौरीहरसूनुम्।
स्निग्धं गजमुख्यं शूरं शतभानुं
शून्यं ज्वलमानं वन्दे नु सुरूपम्।
सौम्यं श्रुतिमूलं दिव्यं दृढजालं
शुद्धं बहुहस्तं सर्वं युतशूलम्।
धन्यं जनपालं सम्मोदनशीलं
बालं समकालं वन्दे मणिमालम्।
दूर्वार्चितबिम्बं सिद्धिप्रदमीशं
रम्यं रसनाग्रं गुप्तं गजकर्णम्।
विश्वेश्वरवन्द्यं वेदान्तविदग्धं
तं मोदकहस्तं वन्दे रदहस्तम्।
शृण्वन्नधिकुर्वन् लोकः प्रिययुक्तो
ध्यायन् च गणेशं भक्त्या हृदयेन।
प्राप्नोति च सर्वं स्वं मानमतुल्यं
दिव्यं च शरीरं राज्यं च सुभिक्षम्।
- marathiश्री गणपति अथर्वशीर्ष स्तोत्रम
- gujaratiશ્રી ગણપતિ અથર્વશીર્ષ સ્તોત્રમ
- hindiश्री गणपति अथर्वशीर्ष स्तोत्रम हिन्दी पाठ अर्थ सहित (विधि – लाभ)
- sanskritश्री भानुविनायक स्तोत्रम्
- hindiसिद्धि विनायक स्तोत्र
- tamilஶ்ரீ பா⁴நுவிநாயக ஸ்தோத்ரம்
- kannadaಶ್ರೀ ಭಾನುವಿನಾಯಕ ಸ್ತೋತ್ರಂ
- teluguశ్రీ భానువినాయక స్తోత్రం
- sanskritश्री अष्टविनायकस्तोत्रम्
- hindiएकदन्त शरणागति स्तोत्रम्
- englishShri Gajanana Stotram
- englishShri Ganeshashtak Stotram
- englishShri Ganadhipat Stotram
- hindiश्री गणाधिपत स्तोत्रम् अर्थ सहित
- hindiश्री गजानन स्तोत्र अर्थ सहित
Found a Mistake or Error? Report it Now
