कृष्ण आश्रय स्तोत्र PDF

कृष्ण आश्रय स्तोत्र PDF

Download PDF of Krishna Ashraya Stotram Hindi

Shri KrishnaStotram (स्तोत्र संग्रह)हिन्दी

|| कृष्ण आश्रय स्तोत्र || सर्वमार्गेषु नष्टेषु कलौ च खलधर्मिणि। पाषण्डप्रचुरे लोके कृष्ण एव गतिर्मम। म्लेच्छाक्रान्तेषु देशेषु पापैकनिलयेषु च। सत्पीडाव्यग्रलोकेषु कृष्ण एव गतिर्मम। गङ्गादितीर्थवर्येषु दुष्टैरेवावृतेष्विह। तिरोहिताधिदैवेषु कृष्ण एव गतिर्मम। अहङ्कारविमूढेषु सत्सु पापानुवर्तिषु। लोभपूजार्थलाभेषु कृष्ण एव गतिर्मम। अपरिज्ञाननष्टेषु मन्त्रेष्वव्रतयोगिषु। तिरोहितार्थदैवेषु कृष्ण एव गतिर्मम। नानावादविनष्टेषु सर्वकर्मव्रतादिषु। पाषण्डैकप्रयत्नेषु कृष्ण एव गतिर्मम। अजामिलादिदोषाणां नाशकोऽनुभवे स्थितः। ज्ञापिताखिलमाहात्म्यः कृष्ण एव गतिर्मम।...

READ WITHOUT DOWNLOAD
कृष्ण आश्रय स्तोत्र
Share This
कृष्ण आश्रय स्तोत्र PDF
Download this PDF