|| लक्ष्मी नृसिंह शरणागति स्तोत्र ||
लक्ष्मीनृसिंहललनां जगतोस्यनेत्रीं
मातृस्वभावमहितां हरितुल्यशीलाम् ।
लोकस्य मङ्गलकरीं रमणीयरूपां
पद्मालयां भगवतीं शरणं प्रपद्ये ॥
श्रीयादनामकमुनीन्द्रतपोविशेषात्
श्रीयादशैलशिखरे सततं प्रकाशौ ।
भक्तानुरागभरितौ भवरोगवैद्यौ
लक्ष्मीनृसिंहचरणौ शरणं प्रपद्ये ॥
देवस्वरूपविकृतावपिनैजरूपौ
सर्वोत्तरौ सुजनचारुनिषेव्यमानौ ।
सर्वस्य जीवनकरौ सदृशस्वरूपौ
लक्ष्मीनृसिंहचरणौ शरणं प्रपद्ये ॥
लक्ष्मीश ते प्रपदने सहकारभूतौ
त्वत्तोप्यति प्रियतमौ शरणागतानाम् ।
रक्षाविचक्षणपटू करुणालयौ श्री-
लक्ष्मीनृसिंह चरणौ शरणम् प्रपद्ये ॥
प्रह्लादपौत्रबलिदानवभूमिदान-
कालप्रकाशितनिजान्यजघन्यभावौ ।
लोकप्रमाणकरणौ शुभदौ सुरानां
लक्ष्मीनृसिंहचरणौ शरणं प्रपद्ये ॥
कायादवीयशुभमानसराजहंसौ
वेदान्तकल्पतरुपल्लवटल्लिजौतौ ।
सद्भक्तमूलधनमित्युदितप्रभावौ
लक्ष्मीनृसिंह चरणौ शरणं प्रपद्ये ॥
- hindiश्री कनकधारा स्तोत्र
- sanskritमीनाक्षी पञ्चरत्नम् स्तोत्रम
- sanskritसिद्धिलक्ष्मीस्तोत्रम्
- sanskritसिद्धिलक्ष्मीस्तोत्रम्
- sanskritश्रीलक्ष्मीलहरी
- sanskritश्री ललिता पञ्चरत्नं स्तोत्र
- sanskritअष्टलक्ष्मी स्तोत्र
- sanskritश्री लक्ष्मी नारायण हृदय स्तोत्र
- malayalamലക്ഷ്മീ നരസിംഹ ശരണാഗതി സ്തോത്രം
- teluguలక్ష్మీ నరసింహ శరణాగతి స్తోత్రం
- tamilலட்சுமி நரசிம்ம சரணாகதி ஸ்தோத்திரம்
- kannadaಲಕ್ಷ್ಮೀ ನರಸಿಂಹ ಶರಣಾಗತಿ ಸ್ತೋತ್ರ
- malayalamലക്ഷ്മീ അഷ്ടക സ്തോത്രം
- teluguలక్ష్మీ అష్టక స్తోత్రం
- tamilலட்சுமி அஷ்டக ஸ்தோத்திரம்
Found a Mistake or Error? Report it Now
