ललिता पुष्पांजलि स्तोत्र PDF

ललिता पुष्पांजलि स्तोत्र PDF

Download PDF of Lalita Pushpanjali Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी

|| ललिता पुष्पांजलि स्तोत्र || समस्तमुनियक्ष- किंपुरुषसिद्ध- विद्याधर- ग्रहासुरसुराप्सरो- गणमुखैर्गणैः सेविते। निवृत्तितिलकाम्बरा- प्रकृतिशान्तिविद्याकला- कलापमधुराकृते कलित एष पुष्पाञ्जलिः। त्रिवेदकृतविग्रहे त्रिविधकृत्यसन्धायिनि त्रिरूपसमवायिनि त्रिपुरमार्गसञ्चारिणि। त्रिलोचनकुटुम्बिनि त्रिगुणसंविदुद्युत्पदे त्रयि त्रिपुरसुन्दरि त्रिजगदीशि पुष्पाञ्जल पुरन्दरजलाधिपान्तक- कुबेररक्षोहर- प्रभञ्जनधनञ्जय- प्रभृतिवन्दनानन्दिते। प्रवालपदपीठीका- निकटनित्यवर्तिस्वभू- विरिञ्चिविहितस्तुते विहित एष पुष्पाञ्जलिः। यदा नतिबलादहङ्कृतिरुदेति विद्यावय- स्तपोद्रविणरूप- सौरभकवित्वसंविन्मयि। जरामरणजन्मजं भयमुपैति तस्यै समा- खिलसमीहित- प्रसवभूमि तुभ्यं नमः। निरावरणसंविदुद्भ्रम- परास्तभेदोल्लसत्- परात्परचिदेकता- वरशरीरिणि स्वैरिणि।...

READ WITHOUT DOWNLOAD
ललिता पुष्पांजलि स्तोत्र
Share This
ललिता पुष्पांजलि स्तोत्र PDF
Download this PDF