Download HinduNidhi App
Shri Ganesh

श्री महागणेश पंचरत्न स्तोत्र

Maha Ganesha Pancharatnam Stotram Sanskrit

Shri GaneshStotram (स्तोत्र निधि)संस्कृत
Share This

॥श्री महागणेश पंचरत्न स्तोत्र ॥

सरागलोकदुर्लभं विरागिलोकपूजितं,
सुरासुरैर्नमस्कृतं जरापमृत्युनाशकम् ।
गिरागुरुं श्रियाहरिं जयन्ति यत्पदार्चकाः,
नमामि तं गणाधिपं कृपापयःपयोनिधिम् ॥

गिरीन्द्रजामुखांबुज-प्रमोददान-भास्करं,
करीन्द्रवक्त्र-मानताघसंघ-वारणोद्यतम् ।
सरीसृपेश-बद्धकुक्षि-माश्रयामि संततं,
शरीरकान्ति-निर्जिताब्जबन्धु-बालसंततिम् ॥

शुकादिमौनिवन्दितं गकारवाच्यमक्षरं,
प्रकाममिष्टदायिनं सकामनम्रपंक्तये ।
चकासतं चतुर्भुजैः विकासपद्म पूजितं,
प्रकाशितात्मतत्वकं नमाम्यहं गणाधिपम् ॥

नराधिपत्वदायकं स्वरादिलोकदायकं,
ज्वरादिरोगवारकं निराकृतासुरव्रजम् ।
करांबुजोल्लसत्सृणिं विकारशून्यमानसैः,
हृदा सदा विभावितं मुदा नमामि विघ्नपम् ॥

श्रमापनोदनक्षमं समाहितान्तरात्मनां,
सुमादिभिस्सदार्चितं क्षमानिधिं गणाधिपम् ।
रमाधवादिपूजितं यमान्तकात्मसंभवं,
शमादिषड्गुणप्रदं नमामि तं विभूतये ॥

गणाधिपस्य पंचकं नृणामभीष्टदायकं,
प्रणामपूर्वकं जनाः पठन्ति ये मुदायुताः ।
भवन्ति ते विदांपुरः प्रगीतवैभवा जवात्,
चिरायुषोऽधिकश्रियस्सुसूनवो न संशयः ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री महागणेश पंचरत्न स्तोत्र PDF

श्री महागणेश पंचरत्न स्तोत्र PDF

Leave a Comment