॥श्री महागणेश पंचरत्न स्तोत्र ॥
सरागलोकदुर्लभं विरागिलोकपूजितं,
सुरासुरैर्नमस्कृतं जरापमृत्युनाशकम् ।
गिरागुरुं श्रियाहरिं जयन्ति यत्पदार्चकाः,
नमामि तं गणाधिपं कृपापयःपयोनिधिम् ॥
गिरीन्द्रजामुखांबुज-प्रमोददान-भास्करं,
करीन्द्रवक्त्र-मानताघसंघ-वारणोद्यतम् ।
सरीसृपेश-बद्धकुक्षि-माश्रयामि संततं,
शरीरकान्ति-निर्जिताब्जबन्धु-बालसंततिम् ॥
शुकादिमौनिवन्दितं गकारवाच्यमक्षरं,
प्रकाममिष्टदायिनं सकामनम्रपंक्तये ।
चकासतं चतुर्भुजैः विकासपद्म पूजितं,
प्रकाशितात्मतत्वकं नमाम्यहं गणाधिपम् ॥
नराधिपत्वदायकं स्वरादिलोकदायकं,
ज्वरादिरोगवारकं निराकृतासुरव्रजम् ।
करांबुजोल्लसत्सृणिं विकारशून्यमानसैः,
हृदा सदा विभावितं मुदा नमामि विघ्नपम् ॥
श्रमापनोदनक्षमं समाहितान्तरात्मनां,
सुमादिभिस्सदार्चितं क्षमानिधिं गणाधिपम् ।
रमाधवादिपूजितं यमान्तकात्मसंभवं,
शमादिषड्गुणप्रदं नमामि तं विभूतये ॥
गणाधिपस्य पंचकं नृणामभीष्टदायकं,
प्रणामपूर्वकं जनाः पठन्ति ये मुदायुताः ।
भवन्ति ते विदांपुरः प्रगीतवैभवा जवात्,
चिरायुषोऽधिकश्रियस्सुसूनवो न संशयः ॥
- sanskritजन्ममृत्युविहीनं श्रीगणनाथस्तोत्रम्
- sanskritसर्वेष्टप्रदं गजाननस्तोत्रम्
- sanskritगजाननस्तोत्रं देवर्षिकृतम्
- sanskritश्रीगजाननस्तोत्रम्
- sanskritएकाक्षरगणपतिकवचम्
- sanskritश्रीयुगपुरुषाकृतं एकादशगणेशस्तोत्रम्
- sanskritएकदन्तशरणागतिस्तोत्रम्
- sanskritश्रीऋणमोचनमहागणपतिस्तोत्रम्
- sanskritएकदंतगणेशस्तोत्रम्
- sanskritश्री अष्टविनायकस्तोत्रम्
- teluguశ్రీ గణపతి స్తోత్రం
- hindiश्री संकष्टनाशन स्तोत्रम्
- hindiश्री मयूरेश स्तोत्रम् अर्थ सहित
- hindiश्री गणेशाष्टक स्तोत्र
- hindiश्री गजानन स्तोत्र
Found a Mistake or Error? Report it Now
