Download HinduNidhi App
Shri Vishnu

श्री नारायण कवच

Narayan Kavach Sanskrit

Shri VishnuKavach (कवच संग्रह)संस्कृत
Share This

॥ श्री नारायण कवच ॥

ॐ श्री विष्णवे नमः ॥
ॐ श्री विष्णवे नमः ॥
ॐ श्री विष्णवे नमः ॥

ॐ नमो नारायणाय ॥
ॐ नमो नारायणाय ॥
ॐ नमो नारायणाय ॥

ॐ नमो भगवते वासुदेवाय ॥
ॐ नमो भगवते वासुदेवाय ॥
ॐ नमो भगवते वासुदेवाय ॥

ॐ हरिर्विदध्यान्मम सर्वरक्षां
न्यस्ताड़् घ्रिपद्मः पतगेन्द्रपृष्ठे ।
दरारिचर्मासिगदेषुचापपाशान्
दधानोsष्टगुणोsष्टबाहुः ॥१॥

जलेषु मां रक्षतु मत्स्यमूर्तिर्यादोगणेभ्यो
वरूणस्य पाशात् ।
स्थलेषु मायावटुवामनोsव्यात्
त्रिविक्रमः खेऽवतु विश्वरूपः ॥२॥

दुर्गेष्वटव्याजिमुखादिषु प्रभुः
पायान्नृसिंहोऽसुरुयूथपारिः ।
विमुञ्चतो यस्य महाट्टहासं
दिशो विनेदुर्न्यपतंश्च गर्भाः ॥३॥

रक्षत्वसौ माध्वनि यज्ञकल्पः
स्वदंष्ट्रयोन्नीतधरो वराहः ।
रामोऽद्रिकूटेष्वथ विप्रवासे
सलक्ष्मणोsव्याद् भरताग्रजोsस्मान् ॥४॥

मामुग्रधर्मादखिलात् प्रमादान्नारायणः
पातु नरश्च हासात् ।
दत्तस्त्वयोगादथ योगनाथः पायाद्
गुणेशः कपिलः कर्मबन्धात् ॥५॥

सनत्कुमारोऽवतु कामदेवाद्धयशीर्षा
मां पथि देवहेलनात् ।
देवर्षिवर्यः पुरूषार्चनान्तरात्
कूर्मो हरिर्मां निरयादशेषात् ॥६॥

धन्वन्तरिर्भगवान् पात्वपथ्याद्
द्वन्द्वाद् भयादृषभो निर्जितात्मा ।
यज्ञश्च लोकादवताज्जनान्ताद्
बलो गणात् क्रोधवशादहीन्द्रः ॥७॥

द्वैपायनो भगवानप्रबोधाद् बुद्धस्तु
पाखण्डगणात् प्रमादात् ।
कल्किः कलेः कालमलात्
प्रपातु धर्मावनायोरूकृतावतारः ॥८॥

मां केशवो गदया प्रातरव्याद्
गोविन्द आसंगवमात्तवेणुः ।
नारायण प्राह्ण उदात्तशक्तिर्मध्यन्दिने
विष्णुररीन्द्रपाणिः ॥९॥

देवोsपराह्णे मधुहोग्रधन्वा सायं
त्रिधामावतु माधवो माम् ।
दोषे हृषीकेश उतार्धरात्रे
निशीथ एकोsवतु पद्मनाभः ॥१०॥

श्रीवत्सधामापररात्र ईशः प्रत्यूष
ईशोऽसिधरो जनार्दनः ।
दामोदरोऽव्यादनुसन्ध्यं प्रभाते
विश्वेश्वरो भगवान् कालमूर्तिः ॥११॥

चक्रं युगान्तानलतिग्मनेमि भ्रमत्
समन्ताद् भगवत्प्रयुक्तम् ।
दन्दग्धि दन्दग्ध्यरिसैन्यमाशु कक्षं
यथा वातसखो हुताशः ॥१२॥

गदेऽशनिस्पर्शनविस्फुलिङ्गे
निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि ।
कूष्माण्डवैनायकयक्षरक्षोभूतग्रहांश्चूर्णय
चूर्णयारीन् ॥१३॥

त्वं यातुधानप्रमथप्रेतमातृपिशाच
विप्रग्रहघोरदृष्टीन् ।
दरेन्द्र विद्रावय कृष्णपूरितो
भीमस्वनोऽरेर्हृदयानि कम्पयन् ॥१४॥

त्वं तिग्मधारासिवरारिसैन्यमीशप्रयुक्तो
मम छिन्धि छिन्धि ।
चक्षूंषि चर्मञ्छतचन्द्र छादय
द्विषामघोनां हर पापचक्षुषाम् ॥१५॥

यन्नो भयं ग्रहेभ्योऽभूत्
केतुभ्यो नृभ्य एव च ।
सरीसृपेभ्यो दंष्ट्रिभ्यो
भूतेभ्योंऽहोभ्य एव वा ॥१६॥

सर्वाण्येतानि
भगवन्नामरूपास्त्रकीर्तनात् ।
प्रयान्तु संक्षयं सद्यो ये
नः श्रेयः प्रतीपकाः ॥१७॥

गरूड़ो भगवान्
स्तोत्रस्तोभश्छन्दोमयः प्रभुः ।
रक्षत्वशेषकृच्छ्रेभ्यो
विष्वक्सेनः स्वनामभिः ॥१८॥

सर्वापद्भ्यो
हरेर्नामरूपयानायुधानि नः ।
बुद्धीन्द्रियमनः प्राणान्
पान्तु पार्षदभूषणाः ॥१९॥

यथा हि भगवानेव
वस्तुतः सदसच्च यत् ।
सत्येनानेन नः सर्वे
यान्तु नाशमुपद्रवाः ॥२०॥

यथैकात्म्यानुभावानां
विकल्परहितः स्वयम् ।
भूषणायुद्धलिङ्गाख्या धत्ते
शक्तीः स्वमायया ॥२१॥

तेनैव सत्यमानेन सर्वज्ञो
भगवान् हरिः ।
पातु सर्वैः स्वरूपैर्नः
सदा सर्वत्र सर्वगः ॥२२॥

विदिक्षु दिक्षूर्ध्वमधः
समन्तादन्तर्बहिर्भगवान् नारसिंहः ।
प्रहापयँल्लोकभयं स्वनेन
स्वतेजसा ग्रस्तसमस्ततेजाः ॥२३॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री नारायण कवच PDF

श्री नारायण कवच PDF

Leave a Comment