नित्य पारायण स्तोत्रम् PDF

Download PDF of Nitya Parayana Stotram Sanskrit

MiscStotram (स्तोत्र निधि)संस्कृत

॥नित्य पारायण स्तोत्रम्॥ प्रभात श्लोकः कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती । करमूले स्थिता गौरी प्रभाते करदर्​शनम् ॥ करमूले तु गोविंदः प्रभाते करदर्​शनम् ॥ प्रभात भूमि श्लोकः समुद्र वसने देवी पर्वत स्तन मंडले । विष्णुपत्नि नमस्तुभ्यं, पादस्पर्​शं क्षमस्वमे ॥ सूर्योदय श्लोकः ब्रह्मस्वरूप मुदये मध्याह्नेतु महेश्वरम् । साहं ध्यायेत्सदा विष्णुं त्रिमूर्तिं च दिवाकरम् ॥ स्नान श्लोकः गंगे...

READ WITHOUT DOWNLOAD
नित्य पारायण स्तोत्रम्
Share This
Download this PDF