पार्वती पंचक स्तोत्र PDF

पार्वती पंचक स्तोत्र PDF

Download PDF of Parvati Panchaka Stotram Hindi

Parvati JiStotram (स्तोत्र संग्रह)हिन्दी

|| पार्वती पंचक स्तोत्र || विनोदमोदमोदिता दयोदयोज्ज्वलान्तरा निशुम्भशुम्भदम्भदारणे सुदारुणाऽरुणा। अखण्डगण्डदण्डमुण्ड- मण्डलीविमण्डिता प्रचण्डचण्डरश्मिरश्मि- राशिशोभिता शिवा। अमन्दनन्दिनन्दिनी धराधरेन्द्रनन्दिनी प्रतीर्णशीर्णतारिणी सदार्यकार्यकारिणी। तदन्धकान्तकान्तक- प्रियेशकान्तकान्तका मुरारिकामचारिकाम- मारिधारिणी शिवा। अशेषवेषशून्यदेश- भर्तृकेशशोभिता गणेशदेवतेशशेष- निर्निमेषवीक्षिता। जितस्वशिञ्जिताऽलि- कुञ्जपुञ्जमञ्जुगुञ्जिता समस्तमस्तकस्थिता निरस्तकामकस्तवा। ससम्भ्रमं भ्रमं भ्रमं भ्रमन्ति मूढमानवा मुधाऽबुधाः सुधां विहाय धावमानमानसाः। अधीनदीनहीनवारि- हीनमीनजीवना ददातु शंप्रदाऽनिशं वशंवदार्थमाशिषम्। विलोललोचनाञ्चि- तोचितैश्चिता सदा गुणै- रपास्यदास्यमेवमास्य- हास्यलास्यकारिणी। निराश्रयाऽऽश्रयाश्रयेश्वरी सदा वरीयसी करोतु...

READ WITHOUT DOWNLOAD
पार्वती पंचक स्तोत्र
Share This
पार्वती पंचक स्तोत्र PDF
Download this PDF