Download HinduNidhi App
Shiva

शिवाष्टकम्

Shiv Ashtakam Marathi

ShivaAshtakam (अष्टकम निधि)मराठी
Share This

॥ शिवाष्टकम्र ॥

प्रभुं प्राणनाथं विभुं विश्वनाथं
जगन्नाथ नाथं सदानंद भाजाम् ।
भवद्भव्य भूतेश्वरं भूतनाथं,
शिवं शंकरं शंभु मीशानमीडे ॥

गले रुंडमालं तनौ सर्पजालं
महाकाल कालं गणेशादि पालम् ।
जटाजूट गंगोत्तरंगैर्विशालं,
शिवं शंकरं शंभु मीशानमीडे ॥

मुदामाकरं मंडनं मंडयंतं महा
मंडलं भस्म भूषाधरं तम् ।
अनादिं ह्यपारं महा मोहमारं,
शिवं शंकरं शंभु मीशानमीडे ॥

वटाधो निवासं महाट्टाट्टहासं
महापाप नाशं सदा सुप्रकाशम् ।
गिरीशं गणेशं सुरेशं महेशं,
शिवं शंकरं शंभु मीशानमीडे ॥

गिरींद्रात्मजा संगृहीतार्धदेहं गिरौ
संस्थितं सर्वदापन्न गेहम् ।
परब्रह्म ब्रह्मादिभिर्-वंद्यमानं,
शिवं शंकरं शंभु मीशानमीडे ॥

कपालं त्रिशूलं कराभ्यां दधानं
पदांभोज नम्राय कामं ददानम् ।
बलीवर्धमानं सुराणां प्रधानं,
शिवं शंकरं शंभु मीशानमीडे ॥

शरच्चंद्र गात्रं गणानंदपात्रं त्रिनेत्रं
पवित्रं धनेशस्य मित्रम् ।
अपर्णा कलत्रं सदा सच्चरित्रं,
शिवं शंकरं शंभु मीशानमीडे ॥

हरं सर्पहारं चिता भूविहारं भवं
वेदसारं सदा निर्विकारं।
श्मशाने वसंतं मनोजं दहंतं,
शिवं शंकरं शंभु मीशानमीडे ॥

स्वयं यः प्रभाते नरश्शूल पाणे
पठेत् स्तोत्ररत्नं त्विहप्राप्यरत्नम् ।
सुपुत्रं सुधान्यं सुमित्रं कलत्रं
विचित्रैस्समाराध्य मोक्षं प्रयाति ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download शिवाष्टकम् PDF

शिवाष्टकम् PDF

Leave a Comment