Shiva

शिव नमस्कार मंत्र

Shiv Namaskar Mantra Lyrics

ShivaMantra (मंत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| Shiv Namaskar Mantra ||

॥ शिवनमस्कार ॥

नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च ।
मयस्कराय च नमः शिवाय च शिवतराय च ॥ १॥

ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां
ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु दाशिवोम् ॥ २॥

तत्पुरुषाय विद्दाहे महादेवाय धीमहि ।
तन्नो रुद्रः प्रचोदयात् ॥ ३॥

अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः सर्वेभ्यः
सर्वशर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः ॥ ४॥

वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय
नमः कालाय नमः कलविकरणाय नमो बलविकरणाय
नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः ॥ ५॥

सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः ।
भवे भवे नातिभवे भवस्व मां भवोद्भवाय नमः ॥ ६॥

नमः सायं नमः प्रातर्नमो रात्र्या नमो दिवा ।
भवाय च शर्वाय चोभाभ्यामकरं नमः ॥ ७॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थ महेश्वरम् ॥ ८॥

त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥
सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु ।
पुरुषो वै रुद्रः सन्महो नमो नमः ।
विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत् ।
सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु ॥

|| शिव नमस्कार मंत्र करने की विधि ||

  • स्नान करें और शुद्ध और साफ़ कपड़े पहनें।
  • पूजा स्थल को साफ़ करें और शिवलिंग को सजाएं।
  • माला को हाथ में लें और मंत्र की ध्वनि के साथ जप करें।
  • “ॐ नमः शिवाय” या “ॐ नमो भगवते रुद्राय” का 108 बार जप करें।
  • शिवलिंग को जल और दूध से स्नान कराएं और पुष्प, धूप, दीप आदि समर्पित करें।
  • शिव को प्रणाम करें और उनकी कृपा और आशीर्वाद की प्रार्थना करें।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download शिव नमस्कार मंत्र PDF

शिव नमस्कार मंत्र PDF

Leave a Comment

Join WhatsApp Channel Download App