|| शिव षट्क स्तोत्र ||
अमृतबलाहक- मेकलोकपूज्यं
वृषभगतं परमं प्रभुं प्रमाणम्।
गगनचरं नियतं कपालमालं
शिवमथ भूतदयाकरं भजेऽहम्।
गिरिशयमादिभवं महाबलं च
मृगकरमन्तकरं च विश्वरूपम्।
सुरनुतघोरतरं महायशोदं
शिवमथ भूतदयाकरं भजेऽहम्।
अजितसुरासुरपं सहस्रहस्तं
हुतभुजरूपचरं च भूतचारम्।
महितमहीभरणं बहुस्वरूपं
शिवमथ भूतदयाकरं भजेऽहम्।
विभुमपरं विदितदं च कालकालं
मदगजकोपहरं च नीलकण्ठम्।
प्रियदिविजं प्रथितं प्रशस्तमूर्तिं
शिवमथ भूतदयाकरं भजेऽहम्।
सवितृसमामित- कोटिकाशतुल्यं
ललितगुणैः सुयुतं मनुष्बीजम्।
श्रितसदयं कपिलं युवानमुग्रं
शिवमथ भूतदयाकरं भजेऽहम्।
वरसुगुणं वरदं सपत्ननाशं
प्रणतजनेच्छितदं महाप्रसादम्।
अनुसृतसज्जन- सन्महानुकम्पं
शिवमथ भूतदयाकरं भजेऽहम्।
- marathiशिवलीलामृत – अकरावा अध्याय 11
- hindiशिव वर्णमाला स्तोत्र
- sanskritदारिद्र्य दहन शिव स्तोत्रम्
- sanskritउपमन्युकृत शिवस्तोत्रम्
- hindiउमा महेश्वर स्तोत्रम हिन्दी अर्थ सहित
- bengaliদ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম
- kannadaದ್ವಾದಶ ಜ್ಯೋತಿರ್ಲಿಂಗ ಸ್ತೋತ್ರಮ್
- odiaଦ୍ଵାଦଶ ଜ୍ଯୋତିର୍ଲିଂଗ ସ୍ତୋତ୍ରମ୍
- bengaliগিরীশ স্তোত্রম্
- tamilதுவாதச ஜோதிர்லிங்க ஸ்தோத்திரம்
- gujaratiદ્વાદશ જ્યોતિર્લિંગ સ્તોત્રમ્
- sanskritविश्वनाथाष्टकस्तोत्रम्
- teluguశివ పంచాక్షర స్తోతం
- sanskritश्री शिवसहस्रनाम स्तोत्रम्
- malayalamശ്രീ ശിവമാനസപൂജാ സ്തോത്രം
Found a Mistake or Error? Report it Now


