Download HinduNidhi App
Share This

|| Kavacham ||
|| Shri Rudrakavacam ||

Om asya sri rudra kavaca
Stotra maha mantra-sya
Durvasrsih anusthub chandah
Tryambaka rudro devata
Hram bijam srim saktih
Hrim kilakam- mama
Manasobhista-siddhyarthe
Jape viniyogah
Hramityadisadbijaih
Sadanganyasah ||

|| Dhyanam ||

Santam padmasanastham
Sasidharamakutam
Pancavaktram trinetram
Sulam vajram ca khadgam
Parasumabhayadam
Daksabhage mahantam
Nagam pasam ca ghantam
Praḷaya hutavaham
Sankusam vamabhage
Nanalankarayuktam
Sphatikamaninibham
Parvatisam namami ||

|| Durvasa Uvaca ||

Pranamya sirasa devam
Svayambhu paramesvaram
Ekam sarvagatam devam
Sarvadevamayam vibhum
Rudra varma pravaksyami
Anga pranasya raksaye
Ahoratramayam devam
Raksartham nirmi-tam pura ||

Rudro me jagratah patu
Patu parsvauharastatha
Sirome isvarah patu
Lalatam nilalohitah
Netrayostryambakah patu
Mukham patu mahesvarah
Karnayoh patu me sambhuh
Nasikayam sadasivah ||

Vagisah patu me jihvam
Osthau patvam bikapatih
Srikanthah patu me grivam
Baho caiva pinakadhrt
Hrdayam me mahadevah
Isvarovyat ssanantaram
Nabhim katim ca vaksasca
Patu sarvam umapatih ||

Bahumadhyantaram caiva
Suksma rupas sadasivah
Svaram raksatu mesvaro
Gatrani ca yatha kramam
Vajram ca saktidam caiva
Pasankusadharam tatha
Gandasuladharannityam
Raksatu tridasesvarah ||

Prastanesu pade caiva
Vrksamule naditate
Samdhyayam rajabhavane
Virupaksastu patu mam
Sitosna datakalesu
Tuhinadrumakantake
Nirmanusye same marge
Pahi mam vrsabhadhvaja ||

Ityetaddrudrakavacam
Pavitram papanasanam
ahadeva prasadena
Durvasa munikalpitam
Mamakhyatam samasena
Nabhayam tena vidyate
Prapnoti param arogyam
Punyamayusyavardhanam ||

Vidyarthi labhate vidyam
Dhanarthi labhate dhanam
Kanyarthi labhate kanyam
Nabhaya vindate kvacit
Aputro labhate putram
Moksarthi moksamapnuyat
Trahi trahi mahadeva
Trahi trahi trayimayam ||

Trahimam parvatinatha
Trahimam tripuramtakapasam
Khatvanga divyastram
Trisulam rudramevac
Namaskaromi devesa
Trahimam jagadisvara
Satrumadhye sabhamadhye
Gramamadhye grhantare ||

Gamane gamane caiva
Trahimam bhaktavatsala
Tvam citvamaditascaiva
Tvam buddhistvam parayanam
Karmanamanasa caiva tvam
Buddhisca yatha sada
Sarva jvara bhayam chindi
Sarva satrunnivaktyaya ||

Sarva vyadhi nivaranam rudralokam
Sagacchati rudralokam
Sagacchati yonnam ah ||

|| Iti Shri Rudra Kavacam Samprurnam ||

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Shri Rudra Kavacham PDF

Shri Rudra Kavacham PDF

Leave a Comment