Download HinduNidhi App
Misc

Trailokya Vijaya Narasimha Kavacham

MiscKavach (कवच संग्रह)English
Share This

|| Trailokya Vijaya Narasimha Kavacham ||

nārada uvāca |
indrādidēvavr̥ndēśa īḍyēśvara jagatpatē |
mahāviṣṇōrnr̥siṁhasya kavacaṁ brūhi mē prabhō |
yasya prapaṭhanādvidvāṁstrailōkyavijayī bhavēt || 1 ||

brahmōvāca |
śr̥ṇu nārada vakṣyāmi putraśrēṣṭha tapōdhana |
kavacaṁ narasiṁhasya trailōkyavijayī bhavēt || 2 ||

sraṣṭā:’haṁ jagatāṁ vatsa paṭhanāddhāraṇādyataḥ |
lakṣmīrjagattrayaṁ pāti saṁhartā ca mahēśvaraḥ || 3 ||

paṭhanāddhāraṇāddēvā bahavaśca digīśvarāḥ |
brahmamantramayaṁ vakṣyē bhrāntyādivinivārakam || 4 ||

yasya prasādāddurvāsāstrailōkyavijayī bhavēt |
paṭhanāddhāraṇādyasya śāstā ca krōdhabhairavaḥ || 5 ||

trailōkyavijayasyāsya kavacasya prajāpatiḥ |
r̥ṣiśchandastu gāyatrī nr̥siṁhō dēvatā vibhuḥ || 6 ||

caturvargē ca śāntau ca viniyōgaḥ prakīrtitaḥ |
kṣrauṁ bījaṁ mē śiraḥ pātu candravarṇō mahāmanuḥ || 7 ||

ōṁ ugraṁ vīraṁ mahāviṣṇuṁ jvalantaṁ sarvatōmukham |
nr̥siṁhaṁ bhīṣaṇaṁ bhadraṁ mr̥tyumr̥tyuṁ namāmyaham || 8 ||

dvātriṁśadakṣarō mantrō mantrarājaḥ suradrumaḥ |
kaṇṭhaṁ pātu dhruvaṁ kṣrauṁ hr̥dbhagavatē cakṣuṣī mama || 9 ||

narasiṁhāya ca jvālāmālinē pātu karṇakam |
dīptadaṁṣṭrāya ca tathā agninētrāya nāsikām || 10 ||

sarvarakṣōghnāya tathā sarvabhūtahitāya ca |
sarvajvaravināśāya daha daha padadvayam || 11 ||

rakṣa rakṣa varmamantraḥ svāhā pātu mukhaṁ mama |
tārādirāmacandrāya namaḥ pātu hr̥daṁ mama || 12 ||

klīṁ pāyāt pārśvayugmaṁ ca tārō namaḥ padaṁ tataḥ |
nārāyaṇāya nābhiṁ ca āṁ hrīṁ krōṁ kṣrauṁ ca huṁ phaṭ || 13 ||

ṣaḍakṣaraḥ kaṭiṁ pātu ōṁ namō bhagavatē padam |
vāsudēvāya ca pr̥ṣṭhaṁ klīṁ kr̥ṣṇāya urudvayam || 14 ||

klīṁ kr̥ṣṇāya sadā pātu jānunī ca manūttamaḥ |
klīṁ glauṁ klīṁ śyāmalāṅgāya namaḥ pāyāt padadvayam || 15 ||

kṣrauṁ nr̥siṁhāya kṣrauṁ hrīṁ ca sarvāṅgaṁ mē sadā:’vatu |
iti tē kathitaṁ vatsa sarvamantraughavigraham || 16 ||

tava snēhānmayā khyātaṁ pravaktavyaṁ na kasyacit |
gurupūjāṁ vidhāyātha gr̥hṇīyāt kavacaṁ tataḥ || 17 ||

sarvapuṇyayutō bhūtvā sarvasiddhiyutō bhavēt |
śatamaṣṭōttaraṁ cāsya puraścaryāvidhiḥ smr̥taḥ || 18 ||

havanādīn daśāṁśēna kr̥tvā satsādhakōttamaḥ |
tatastu siddhakavacō rūpēṇa madanōpamaḥ || 19 ||

spardhāmuddhūya bhavanē lakṣmīrvāṇī vasēnmukhē |
puṣpāñjalyaṣṭakaṁ dattvā mūlēnaiva paṭhēt sakr̥t || 20 ||

api varṣasahasrāṇāṁ pūjānāṁ phalamāpnuyāt |
bhūrjē vilikhya guṭikāṁ svarṇasthāṁ dhārayēdyadi || 21 ||

kaṇṭhē vā dakṣiṇē bāhau narasiṁhō bhavēt svayam |
yōṣidvāmabhujē caiva puruṣō dakṣiṇē karē || 22 ||

bibhr̥yāt kavacaṁ puṇyaṁ sarvasiddhiyutō bhavēt |
kākavandhyā ca yā nārī mr̥tavatsā ca yā bhavēt || 23 ||

janmavandhyā naṣṭaputrā bahuputravatī bhavēt |
kavacasya prasādēna jīvanmuktō bhavēnnaraḥ || 24 ||

trailōkyaṁ kṣōbhayatyēvaṁ trailōkyavijayī bhavēt |
bhūtaprētapiśācāśca rākṣasā dānavāśca yē || 25 ||

taṁ dr̥ṣṭvā prapalāyantē dēśāddēśāntaraṁ dhruvam |
yasmin gr̥hē ca kavacaṁ grāmē vā yadi tiṣṭhati |
taddēśaṁ tu parityajya prayānti hyātidūrataḥ || 26 ||

iti śrībrahmasaṁhitāyāṁ saptadaśō:’dhyāyē trailōkyavijayaṁ nāma śrī nr̥siṁha kavacam |

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Trailokya Vijaya Narasimha Kavacham PDF

Trailokya Vijaya Narasimha Kavacham PDF

Leave a Comment