Download HinduNidhi App
Misc

श्री विन्ध्यवासिनी स्तोत्रम्

Vindhyavasini Stotram Hindi

MiscStotram (स्तोत्र निधि)संस्कृत
Share This

॥ श्री विन्ध्यवासिनी स्तोत्र ॥

॥ ॐ गण गणपतये नमः ॥

श्रीनन्दगोपगृहिणीप्रभवा तनोतु भद्रं
सदा मम सुरार्थपरा प्रसन्ना ।
विन्ध्याद्रि-गह्वरगताष्टभुजा प्रसिद्धा
सिद्धैः सुसेवित-पदाब्जयुगा त्रिरूपा ॥
वेदैरगम्यमहिमा निजबोधतुष्टा नित्या
गुणत्रयपराऽखिलभेदशून्या ।
एका प्रपञ्चकरणे
त्रिगुणोरुशक्तिरुच्चावचाकृतिरथोऽचलजङ्गमात्मा ॥

पीयूष-सिन्धु-सुरपादपवाटिरत्नद्वीपे
सुनीपवनशालिनि दुष्प्रवेशे ।
चिन्तामणि-प्रखचिते भवने निषण्णा
विन्ध्येश्वरी श्रियमनल्पतरां करोतु ॥
श्रुत्वा स्तुतिं विधिकृतां करुणार्द्रचित्ता
नारायणेन सबलौ मधुकैटभाख्यौ ।
या सञ्जहार जगतां प्रलये तथा सा
विन्ध्येश्वरी वितनुतां सुमनोरथान्मे ॥

ब्रह्मेशविष्णु-पुरुहूत-हुताशनादितेजोभवा
महिषपीडित-निर्जराणाम् ।
स्थानाप्तयेऽतिकृपया महिषं ममर्द
विन्ध्येश्वरी हरतु रोगविपत्तिमाशु ॥
या धूम्रचण्ड-बलिमुण्ड-निशुम्भ-
शुम्भरक्तान्पिपेष सुरकार्यरताप्यनेका ।
दुःखाम्बुधौ निपतितस्य विमूढबुद्धेर्विन्ध्येश्वरी
मम ददातु सुबुद्धिमम्बा ॥

या दुर्गमं दनुभवं परिमर्द्य नाम्ना दुर्गा
बभूव च ततान शुभं सुराणाम् ।
स्वाचारकर्म-विमुखस्य जुगुप्सितस्य
विन्ध्येश्वरी दहतु वैरिगणान्समस्तान् ॥
सम्प्राप्य जन्म वपुषः परिपोषणाय
संख्यातिग-वृजिन-पुञ्जविधायिनो मे ।
चण्डासुरप्रमथिनी ललिता च नाम्ना
विन्ध्येश्वरी हरतु जाड्यमहान्धकारम् ॥

या तारयत्यखिल-दुष्कृतिलोकपुञ्जात्तारे’
ति नाम गदिता भुवनेषु देवी ।
अज्ञानसिन्धुतरणे दृढनौस्वरूपा
विन्ध्येश्वरी मम गुणाग्र्यसुतं ददातु ॥
रक्ताम्बरा तरुणभानुरुचिः प्रसन्ना
रक्ताम्बुजासन-कृतांघ्रियुगा धृतास्त्रा ।
रक्तैः स्वलङ्कृत-तनुर्मणिभूषणैश्च
विन्ध्येश्वरी मम गिरं विशदां करोतु ॥

रात्रीशकान्त-मणिकान्त-तनुर्विशाल-
मुक्तालता-ललितवृत्तकुचा कृशाङ्गी ।
श्वेताम्बरा सितसरोजकृताधिवासा विन्ध्येश्वरी
मम वचांसि पुनातु नित्यम् ॥
आकर्ण्य दीनवचनं जननीव देवी
पुत्रस्य मे सपदि सर्वगदान् जहार ।
लेखाङ्गनामुकुट-गुम्फित-चित्रपुष्प-
रेणूत्करार्चित-पदाग्र नखांशुचन्द्रा ॥

देवान्विहाय सकलानथ कर्म सर्वं
लब्ध्वा जनुर्न कृतवांस्तव देवि! पूजाम् ।
मातर्नमामि सततं मनसा च वाचा
देहेन पादकमलं शरणागतोऽहम् ॥
देहीष्टमाशु विपुलं निजसेवकेभ्यो
दारिद्र्यमम्ब हर चारिवधं कुरुष्व ।
शान्तिं च सर्वजगतां विशदां च बुद्धिं
त्वं पालयातिकृपया चरणाब्जगं माम् ॥

देव्याः स्तवं पठति यः शिवदं मनुष्यः
पूतः श्रृणोति च मनो विविधैरभीष्टैः ।
पूर्णं हि तस्य भवति प्रसभं गदाश्च यान्ति
क्षयं झटिति वायुकफानिलोत्थाः ॥
त्र्यर्ष्यष्टभूमिमित-सर्वजिदाख्यवर्ष ईषे
च मासि सितपक्षयुते कवीशः ।
स्तोत्रं लिलेख मथुरेश्वरमालवीयः
सन्नाहमोचनभवो विधुरुद्रशम्याम् ॥

॥ इति श्री विन्ध्यवासिनी स्तोत्रं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री विन्ध्यवासिनी स्तोत्रम् PDF

श्री विन्ध्यवासिनी स्तोत्रम् PDF

Leave a Comment