Download HinduNidhi App
Hanuman Ji

हनुमान अष्टोत्तर शत नामावलि

108 Names of Lord Hanuman Sanskrit

Hanuman JiAshtottara Shatanamavali (अष्टोत्तर शतनामावली संग्रह)संस्कृत
Share This

||हनुमान अष्टोत्तर शत नामावलि||

ॐ श्री आंजनेयाय नमः ।
ॐ महावीराय नमः ।
ॐ हनुमते नमः ।
ॐ मारुतात्मजाय नमः ।
ॐ तत्त्वज्ञानप्रदाय नमः ।
ॐ सीतादेवीमुद्राप्रदायकाय नमः ।
ॐ अशोकवनिकाच्छेत्रे नमः ।
ॐ सर्वमायाविभंजनाय नमः ।
ॐ सर्वबंधविमोक्त्रे नमः ।
ॐ रक्षोविध्वंसकारकाय नमः । 10 ।

ॐ परविद्यापरीहाराय नमः ।
ॐ परशौर्यविनाशनाय नमः ।
ॐ परमंत्रनिराकर्त्रे नमः ।
ॐ परयंत्रप्रभेदकाय नमः ।
ॐ सर्वग्रहविनाशिने नमः ।
ॐ भीमसेनसहायकृते नमः ।
ॐ सर्वदुःखहराय नमः ।
ॐ सर्वलोकचारिणे नमः ।
ॐ मनोजवाय नमः ।
ॐ पारिजातद्रुमूलस्थाय नमः । 20 ।

ॐ सर्वमंत्रस्वरूपवते नमः ।
ॐ सर्वतंत्रस्वरूपिणे नमः ।
ॐ सर्वयंत्रात्मकाय नमः ।
ॐ कपीश्वराय नमः ।
ॐ महाकायाय नमः ।
ॐ सर्वरोगहराय नमः ।
ॐ प्रभवे नमः ।
ॐ बलसिद्धिकराय नमः ।
ॐ सर्वविद्यासंपत्प्रदायकाय नमः ।
ॐ कपिसेनानायकाय नमः । 30 ।

ॐ भविष्यच्चतुराननाय नमः ।
ॐ कुमारब्रह्मचारिणे नमः ।
ॐ रत्नकुंडलदीप्तिमते नमः ।
ॐ संचलद्वालसन्नद्धलंबमानशिखोज्ज्वलाय नमः ।
ॐ गंधर्वविद्यातत्त्वज्ञाय नमः ।
ॐ महाबलपराक्रमाय नमः ।
ॐ कारागृहविमोक्त्रे नमः ।
ॐ शृंखलाबंधमोचकाय नमः ।
ॐ सागरोत्तारकाय नमः ।
ॐ प्राज्ञाय नमः । 40 ।

ॐ रामदूताय नमः ।
ॐ प्रतापवते नमः ।
ॐ वानराय नमः ।
ॐ केसरीसुताय नमः ।
ॐ सीताशोकनिवारकाय नमः ।
ॐ अंजनागर्भसंभूताय नमः ।
ॐ बालार्कसदृशाननाय नमः ।
ॐ विभीषणप्रियकराय नमः ।
ॐ दशग्रीवकुलांतकाय नमः ।
ॐ लक्ष्मणप्राणदात्रे नमः । 50 ।

ॐ वज्रकायाय नमः ।
ॐ महाद्युतये नमः ।
ॐ चिरंजीविने नमः ।
ॐ रामभक्ताय नमः ।
ॐ दैत्यकार्यविघातकाय नमः ।
ॐ अक्षहंत्रे नमः ।
ॐ कांचनाभाय नमः ।
ॐ पंचवक्त्राय नमः ।
ॐ महातपसे नमः ।
ॐ लंकिणीभंजनाय नमः । 60 ।

ॐ श्रीमते नमः ।
ॐ सिंहिकाप्राणभंजनाय नमः ।
ॐ गंधमादनशैलस्थाय नमः ।
ॐ लंकापुरविदाहकाय नमः ।
ॐ सुग्रीवसचिवाय नमः ।
ॐ धीराय नमः ।
ॐ शूराय नमः ।
ॐ दैत्यकुलांतकाय नमः ।
ॐ सुरार्चिताय नमः ।
ॐ महातेजसे नमः । 70 ।

ॐ रामचूडामणिप्रदाय नमः ।
ॐ कामरूपिणे नमः ।
ॐ पिंगलाक्षाय नमः ।
ॐ वार्धिमैनाकपूजिताय नमः ।
ॐ कबलीकृतमार्तांडमंडलाय नमः ।
ॐ विजितेंद्रियाय नमः ।
ॐ रामसुग्रीवसंधात्रे नमः ।
ॐ महिरावणमर्दनाय नमः ।
ॐ स्फटिकाभाय नमः ।
ॐ वागधीशाय नमः । 80 ।

ॐ नवव्याकृतिपंडिताय नमः ।
ॐ चतुर्बाहवे नमः ।
ॐ दीनबंधवे नमः ।
ॐ महात्मने नमः ।
ॐ भक्तवत्सलाय नमः ।
ॐ संजीवननगाहर्त्रे नमः ।
ॐ शुचये नमः ।
ॐ वाग्मिने नमः ।
ॐ दृढव्रताय नमः ।
ॐ कालनेमिप्रमथनाय नमः । 90 ।

ॐ हरिमर्कटमर्कटाय नमः ।
ॐ दांताय नमः ।
ॐ शांताय नमः ।
ॐ प्रसन्नात्मने नमः ।
ॐ शतकंठमदापहृते नमः ।
ॐ योगिने नमः ।
ॐ रामकथालोलाय नमः ।
ॐ सीतान्वेषणपंडिताय नमः ।
ॐ वज्रदंष्ट्राय नमः ।
ॐ वज्रनखाय नमः । 100 ।

ॐ रुद्रवीर्यसमुद्भवाय नमः ।
ॐ इंद्रजित्प्रहितामोघब्रह्मास्त्रविनिवारकाय नमः ।
ॐ पार्थध्वजाग्रसंवासिने नमः ।
ॐ शरपंजरभेदकाय नमः ।
ॐ दशबाहवे नमः ।
ॐ लोकपूज्याय नमः ।
ॐ जांबवत्प्रीतिवर्धनाय नमः ।
ॐ सीतासमेतश्रीरामपादसेवाधुरंधराय नमः । 108 ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download हनुमान अष्टोत्तर शत नामावलि PDF

हनुमान अष्टोत्तर शत नामावलि PDF

Leave a Comment