Download HinduNidhi App
Misc

श्री विठ्ठल हृदयम्

Viththala Hridayam Sanskrit

MiscHridayam (हृदयम् संग्रह)संस्कृत
Share This

|| श्री विठ्ठल हृदयम् ||

श्रीपार्वत्युवाच ।

महाशम्भो देवदेव भक्तानुग्रहकारक ।
श्रीविठ्ठलारव्यं हृदयं तन्मे ब्रूहि सदाशिव ॥ १॥

श्रीशङ्कर उवाच ।

श‍ृणु देवि महादेवि पार्वति प्राणवल्लभे ।
गुह्याद्गुयतरं श्रेष्ठं नास्ति गुह्यमतः परम् ॥ २॥

जीवस्य जीवनं साक्षात्प्राणिनां प्राण उच्यते ।
योगिनां हि महागम्यं पाण्डुरङ्गाभिधानकम् ॥ ३॥

अद्यापि महिमा तस्य सर्वथा ज्ञायते न हि ।
नित्यनूतनतत्क्षेत्रस्योपमा नास्ति निश्चितम् ॥ ४॥

मुखं कञ्जेन तुलितं पद्मपत्रसमेक्षणम् ।
कथं साम्यं भवेद्देवि ह्यन्तरं महदन्तरम् ॥ ५॥

गजैरावतयोश्चैव अश्वोच्चैःश्रवसोस्तथा ।
स्पर्शपाषाणायोश्चैव ह्यन्तरं महदन्तरम् ॥ ६॥

काश्याः शतगुण श्रेष्ठं द्वारवत्या द्विलक्षयोः ।
एवं सर्वाणि तीर्थानि कलां नार्हन्ति कानिचित् ॥ ७॥

तीर्थं क्षेत्रं दैवतं च मन्त्रः स्तोत्रं महाद्भुतम् ।
एतत्सर्वं यथाशक्त्या वर्णयामि मम प्रिये ॥ ८॥

एकदा क्षीरसंस्थाने देवदेवं जगद्गुरुम् ।
गतोऽहं पादपूजार्थं सुरेन्न्द्रब्राह्यणैः सह ॥ ९॥

शेषनारदपक्षीन्द्रैर्लक्ष्मीकान्तं गणैः सह ।
प्रणम्य परमात्मानं तमुवाच चतुर्मुखः ॥ १०॥

ब्रह्मोवाच ।

महाविष्णो जगन्नाथ सर्वविश्वगुहाशय ।
तव यच्च प्रियं देव संस्थानं ब्रूहि केशव ॥ ११॥

श्रीभगवानुवाच ।

श‍ृणु ब्रह्मन् महाशम्भो अधिष्ठानं ममालयम् ।
पाण्डुरङ्गमिति ख्यातं न साम्यं भुवनत्रये ॥ ११॥

पाण्डुरङ्गं च वैकुण्ठं तुलयित्वा मयाऽधुना ।
पाण्डुरङ्गं गुरुं मत्वा पूर्णत्वेनास्थितोऽस्म्यहम् ॥ १३॥

नाहं तिष्ठामि क्षीराब्धौ नास्मि सूर्येन्दुमण्डले ।
मन्नामकर्तिनस्थाने तत्र तिष्ठामि शङ्कर ॥ १४॥

कार्यकारणकर्तृत्वे सम्भवक्षेत्रमुच्यते ।
तादृशं नास्ति तत्क्षेत्रं यत्र तिष्ठामि सर्वदा ॥ १५॥

सुखे सञ्जयति ब्रह्म ब्रह्मबीजं प्रशस्यते ।
बीजेन व्यज्यते बिन्दुर्बिन्दोर्नादः प्रकीर्तितः ॥ १६॥

आहतोऽनाहतश्चेति द्विधा नादस्तु विद्यते ।
ओङ्कारोऽनाहतो मूर्तिराहतो नामकीर्तनम् ॥ १७॥

बिन्दुनादात्मकं क्षेत्रं नादोऽव्यक्तः प्रदृश्यते ।
यत्र सङ्कीर्तनेनैव साक्षाद्ब्रह्ममयो भवेत् ॥ १८॥

कीदृशं धृतवान् रूपमित्याह परमेश्वरः ।
इष्टिकायां समपदं तत्त्वमस्यादिलक्षपाम् ॥ १९॥

कटिविन्यस्तहस्ताब्जं प्रणवाकृतिसौरसम् ।
ऊर्ध्वबीजसमाख्यातं पूर्णेन्दुमुखमण्डनम् ॥ २०॥

सर्वभूषणशोभाढ्यमीदृशं मोक्षदं नृणाम् ।
अज्ञानजनबोधार्थं तिष्ठामीह जनार्दनः ॥ २१॥

विठ्ठलः परमो देवस्त्रयीरूपेण तिष्ठति ।
तीर्थं क्षेत्रं तथा देवो ब्रह्म ब्रह्मविदां वर ॥ २२॥

गुह्याद्गुह्यतरं देवं क्षेत्राणां क्षेत्रमुत्तमम् ।
चन्द्रभागावरं तीर्थं न भूतं न भविष्यति ॥ २३॥

इति श्रुत्वा रमेशस्य वचनं परमामृतम् ।
ब्रह्मा नारदसंयुक्तो हृदयं कीर्तयन् ययौ ॥ २४॥

इदं विठ्ठलहृदयं सर्वदारिद्र्यनाशनम् ।
सकृत्पठनमात्रेण लभते परमं पदम् ॥ २५॥

ओमस्य हृदयमन्त्रस्य परब्रह्म ऋषिः स्मृतः ।
छन्दोऽनुष्टुप् प्रविख्यातो देवः श्रीविठ्ठलो महः ॥ २६॥

ॐ नमो बीजमाख्यातं श्रीं पातु शक्तिरीडिता ।
ॐ श्रीं क्लीं कीलकं यस्य वेधको देवविठ्ठलः ॥ २७॥

त्रिबीजैरङ्गुलिन्यासः षडङ्गानि ततः परम् ।
ध्यानादिकं महादिव्यं हृदयं हृदये स्मरेत् ॥ २८॥

ॐ अस्य श्रीविठ्ठलहृदयस्तोत्रमत्रस्य परब्रहा ऋषिः ।
अनुष्टुप् छन्दः । श्रीविठ्ठलः परमात्मा देवता । ॐ नम इति बीजम् ।
ॐ श्रीं शक्तिः । ॐ श्रीं क्लीं कीलकम् । ॐ श्रीं विठ्ठलो वेधकः ।
श्रीविठ्ठलप्रीत्यर्थं जपे विनियोगः ।
ॐ श्रीं क्लीं अङ्गुल्यादि- षडगन्यासः ॥

अथ ध्यानम्

ॐ श्रीं क्लीं प्रहसितमुखचन्द्रं प्रोल्लसत्पूर्णबिम्बं
प्रणमदभयहस्तं चारुनीलाम्बुदाभम् ।
समपदकमनीयं तत्त्वबोधावगम्यं
सदयवरददेवं विठ्ठलं तं नमामि ॥ २९॥

क्लीं श्रीं ॐ ॐ श्रीं क्लीम् ॥

पाण्डुरङ्गः शिखां पातु मूर्धानं पातु विठ्ठलः ।
मस्तकं माधवः पातु तिलकं पातु श्रीकरः ॥ ३०॥

भर्गः पातु भुवोर्मध्ये लोचने विष्णुरोजसा ।
दृष्टिं सुदर्शनः पातु श्रोत्रे पातु दिगम्बरः ॥ ३१॥

नासाग्रं सृष्टिसौन्दर्य ओष्ठौ पातु सुधार्णवः ।
दन्तान् दयानिधिः पातु जिह्वां मे वेदवल्लभः ॥ ३२॥

तालुदेशं हरिः पातु रसनां गोरसप्रियः ।
चिबुकं चिन्मयः पातु ग्रीवां मे गरुडध्वजः ॥ ३३॥

कण्ठं तु कम्बुकण्ठश्च स्कन्धौ पातु महाबलः ।
भुजौ गिरिधरः पातु बाहू मे मधुसूदनः ॥ ३४॥

कूर्परौ कृपयाविष्टः करौ मे कमलापतिः ।
अगुलीरच्युतः पातु नखानि नरकेसरी ॥ ३५॥

वक्षः श्रीलाञ्छनः पातु स्तनौ मे स्तनलालसः ।
हृदयं श्रीहृषीकेश उदरं परमामृतः ॥ ३६॥

नाभिं मे पद्मनाभश्च कुक्षिं ब्रहयाडनायकः ।
कटिं पातु कटिकरो जघनं तु जनार्दनः ॥ ३७॥

शिश्नं पातु स्मराधीशो वृषणे वृषभः पतिः ।
गुह्यं गुह्यतरः पातु ऊरू पातूरुविक्रमः ॥ ३८॥

जानू पातु जगन्नाथो जङ्घे मे मनमोहनः ।
गुल्फौ पातु गणाधीशः पादौ पातु त्रिविक्रमः ॥ ३९॥

शरीरं चाखिलं पातु नरनारायणो हरिः ।
अग्रे ह्यग्रतरः पातु दक्षिणे दक्षकप्रियः ॥ ४०॥

पृष्ठे पुष्टिकरः पातु वामे मे वासवप्रभुः ।
पूर्वे पूर्वापरः पातु आग्नेय्यां चाग्निरक्षकः ॥ ४१॥

दक्षिणे दीक्षितार्थश्च नैरृत्यामृतुनायकः ।
पश्चिमे वरुणाधीशो वायव्ये वातजापतिः ॥ ४२॥

उत्तरे धृतखड्गश्च ईशान्ये पातु ईश्वरः ।
उपरिष्टात्तु भगवानन्तरिक्षे चिदम्बरः ॥ ४३॥

भूतले धरणीनाथः पाताले कूर्मनायकः ।
स्वर्गे पातु सुरेद्रेन्द्रो ब्रह्माण्डे ब्रह्मणस्पतिः ॥ ४४॥

अटव्यां नृहरिः पातु जीवने विश्वजीवनः ।
मार्गे पातु मनोगम्यः स्थाने पातु स्थिरासनः ॥ ४५॥

सबाह्याभ्यन्तरं पातु पुण्डरीकवरप्रियः ।
विष्णुर्मे विषयान् पातु वासनाः पातु वामनः ॥ ४६॥

कर्ता कर्मेन्द्रियं पातु ज्ञाता ज्ञानेन्द्रियं सदा ।
प्राणान् पातु प्राणनाथ आत्मारामो मनादिषु ॥ ४७॥

जागतिं मे जगद्ब्रह्म स्वप्नं पातु सुतेजकः ।
सुषुप्तिं मे समाधीशस्तुर्यां पातु मुनिप्रियः ॥ ४८॥

भार्यां पातु रमाकान्तः पुत्रान्पातु प्रजानिधिः ।
कन्यां मे करुणानाथो बान्धवान्भक्तवत्सलः ॥ ४९॥

धनं पातु धनाध्यक्षो धान्यं विश्वकुटुम्बकः ।
पशून्मे पालकः पातु विद्यां पातु कलानिधिः ॥ ५०॥

वाचस्पतिः पातु वादे सभायां विश्वमोहनः ।
कामक्रोधोद्भवात्पातु पूर्णकामो मनोरमः ॥ ५१॥

वस्त्रं रत्नं भूषणं च नाम रूपं कुलं गहम् ।
सर्वं सर्वात्मकः पातु शुद्धब्रह्मपरात्परः ॥ ५२॥

क्ली श्रीं ॐ ॐ श्री क्लीम् ।

विष्टलं मूर्ध्नि विन्यस्य ललाटे श्रीकरं न्यसेत् ।
पाण्डुरङ्गं भ्रुवोर्मध्ये नेत्रयोर्व्यापकं न्यसेत् ॥ ५३॥

कर्णयोर्निगमार्थं च गल्लयोर्वल्लभं न्यसेत् ।
नासिकायां न्यसेत्कृष्णं मुखे वै माधवं न्यसेत् ॥ ५४॥

ओष्ठयोर्मुरलीकान्तं दन्तपङ्क्त्यां सुहासकम् ।
रसनायां रसाधीशं जिह्वारग्रे कीर्तनं न्यसेत् ॥ ५५॥

कण्ठे न्यसेन्महाविष्णुं स्कन्धयोः कमलापतिम् ।
बाह्वोर्बलानुजं न्यस्य करे चक्रधरं न्यसेत् ॥ ५६॥

पाणितले पद्मधरं कराग्रे वरदाभयम् ।
वक्षःस्थले वरेण्यं च हृदये श्रीहरिं न्यसेत् ॥ १ ७॥

उदरे विश्वभर्तारं नाभौ नाभिकरं न्यसेत् ।
कट्यां न्यसेत्क्रियातीतमूरौ तु उद्धवप्रियम् ॥ ५८॥

जानुद्वये न्यसेच्छक्तिं पादयोः पावनं न्यसेत् ।
सबाह्याभ्यन्तरं न्यस्य देवदेवं जगद्गुरुम् ॥ ५९॥

क्लीं श्रीं ॐ ॐ श्रीं क्लीम् ।

विष्ठलाय नमस्तुभ्यं नमो विज्ञानहेतवे ।
विष्णुजिष्णुस्वरूपाय श्रीविष्णवे नमो नमः ॥ ६०॥

नमः पुण्डरीकाक्षाय पूर्णबिम्बात्मभे नमः ।
नमस्ते पाण्डुरङ्गाय पावनाय नमो नमः ॥ ६१॥

नमः पूर्णप्रकाशाय नमस्ते पूर्णतेजसे ।
पूर्णैश्वर्यस्वरूपाय पूर्णज्ञानात्मने नमः ॥ ६२॥

सच्चिदानन्दकन्दाय नमोऽनन्तसुखात्मने ।
नमोऽनन्ताय शान्ताय श्रीरामाय नमो नुमः ॥ ६३॥

नमो ज्योतिःस्वरूपाय नमो ज्योतिर्मयात्मने ।
नमो ज्योतिःप्रकाशाय सर्वोत्कृष्टात्मने नमः ॥ ६४॥

ॐ नमोब्रह्मरूपाय नम ॐङ्कारमूर्तये ।
निर्विकल्पाय सत्याय शुद्धसत्त्वात्मने नमः ॥ ६५॥

महद्ब्रह्म नमस्तेऽस्तु सत्यसङ्कल्पहेतवे ।
नमः सृष्टिप्रकाशाय गुणसाम्यायते नमः ॥ ६६॥

ब्रह्मविष्णुमहेशाय नानावर्णात्मरूपिणे ।
सदोदिताय शुद्धाय गुणातीताय ते नमः ॥ ६७॥

नमः सहस्रनाम्ने च नमः सहस्ररूपिणे ।
नमः सहस्रवक्त्राय सहस्राक्षायते नमः ॥ ६८॥

केशवाय नमस्तुभ्यं नमो नारायणायच ।
माधवाय नमस्तेऽस्तु गोविन्दाय नमो नमः ॥ ६९॥

श्रीविष्णवे नमस्तुभ्यं मधुसूदनरूपिणे ।
त्रिविक्रम सुदीर्घाय वामनाय नमो नमः ॥ ७०॥

श्रीधराय नमस्तुभ्यं हृषीकेशाय ते नमः ।
नमस्ते पद्मनाभाय दामोदराय ते नमः ॥ ७१॥

नमस्ते सङ्कर्षणाय वासुदेवाय ते नमः ।
प्रद्युम्नाय नमस्तेऽस्तु अनिरुद्धायते नमः ॥ ७२॥

नमः पुरुषोत्तमायाधोक्षजाय ते नमो नमः ।
नमस्ते नारसिंहाय अच्युताय नमो नमः ॥ ७३॥

नमो जनार्दनायास्तूपेन्द्राय च नमो नमः ।
श्रीहरये नमस्तुभ्यं श्रीकृष्णाय नमो नमः ॥ ७४॥

नमः पण्ढरिनाथाय भीमातीरनिवासिने ।
नमो ऋषिप्रसन्नाय वरदाय नमो नमः ॥ ७५॥

इष्टिकारूढरूपाय समपादाय ते नमः ।
कटिविन्यस्तहस्ताय मुखब्रह्मात्मने नमः ॥ ७६॥

नमस्तीर्थस्वरूपाय क्षेत्ररूपात्मने नमः ।
नमोऽस्तु मूर्तिमूर्ताय त्रिमूर्तये नमो नमः ॥ ७७॥

नमस्ते बिन्दुतीर्थाय नमोऽमृतेश्वराय च ।
नमः पुष्करतीर्थाय चन्द्रभागाय ते नमः ॥ ७८॥

नमस्ते जानुदेवाय धीरावत्यै नमो नमः ।
नमस्ते पुण्डरीकाय भीमरथ्यै नमो नमः ॥ ७९॥

मुक्तिकेशप्रवराय वेणुवादात्मने नमः ।
नमस्तेऽनन्तपादाय द्विपदाय नमो नमः ॥ ८०॥

नमो गोवत्सपादाय गोपालाय नमो नमः ।
नमस्ते पद्मतीर्थाय नरनारायणात्मने ॥ ८१॥

नमस्ते पितृतीर्थाय लक्ष्मीतीर्थाय ते नमः ।
नमोऽस्तु शङ्खचक्राय गदापद्माय ते नमः ॥ ८२॥

नमोऽश्वत्थनृसिंहाय कुण्डलाख्यस्वरूपिणे ।
नमस्ते क्षेत्रपालाय महालिङ्गाय ते नमः ॥ ८३॥

नमस्ते रङ्गशालाय नमः कीर्तनरूपिणे ।
ममौ रुक्मिणिनाथाय महामूर्त्यै नमो नमः ॥ ८४॥

नमो वैकुण्ठनाथाय नमः क्षीराब्धिशायिने ।
सर्वब्रह्म नमस्तुभ्यमहम्ब्रह्मात्मने नमः ॥ ८५॥

नमो नमो नमस्तुभ्यं नमस्तेऽस्तु नमो नमः ।
क्लीं श्रीं ओम् ।
आद्यन्ते सम्पुटीकृत्य बीजैश्च प्राणवल्लभे ॥ ८६॥

अष्टोत्तरशतं मन्त्रान् हृदयं नमनैः सह ।
उरनन्यैः कीर्तितं यैश्च तेषामाज्ञां वहाम्यहम् ॥ ८७॥

यावद्यस्य यथा भावो यन्नामन्यासपूर्वकम् ।
तावदेव हि विज्ञानं गदितं मदनुग्रहात् ॥ ८८॥

श्रीशङ्कर उवाच ।

इत्युक्तं वासुदेत्रोक्तं गोप्याद्गोप्यतरं महत् ।
नित्यं सङ्कीर्तनं यस्य प्राप्तमुक्तिर्न संशयः ॥ ८९॥

इदं गुह्यं हि हृदयं विठ्ठलस्य महाद्भुतम् ।
श‍ृणुयाच्छ्रद्धया युक्तो वैकुण्ठे लभते रतिम् ॥ ९०॥

एवमुक्त्वा महादेवः पार्वतीमनुकम्पया ।
समाधिस्थोऽभवच्छभुः सुस्मितः कमलाननः ॥ ९१॥

इति विठ्ठलहृदयं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App
श्री विठ्ठल हृदयम् PDF

Download श्री विठ्ठल हृदयम् PDF

श्री विठ्ठल हृदयम् PDF

Leave a Comment