Download HinduNidhi App
Surya Dev

आदित्य हृदयम्

Aditya Hrudayam Hindi

Surya DevHridayam (हृदयम् संग्रह)हिन्दी
Share This

|| आदित्य हृदयम् ||

ध्यानम्

नमस्सवित्रे जगदेक चक्षुसे
जगत्प्रसूति स्थिति नाशहेतवे
त्रयीमयाय त्रिगुणात्म धारिणे
विरिंचि नारायण शंकरात्मने

ततो युद्ध परिश्रांतं
समरे चिंतयास्थितम् ।
रावणं चाग्रतो दृष्ट्वा
युद्धाय समुपस्थितम् ॥ 1 ॥

दैवतैश्च समागम्य
द्रष्टुमभ्यागतो रणम् ।
उपागम्याब्रवीद्रामं अगस्त्यो
भगवान् ऋषिः ॥ 2 ॥

राम राम महाबाहो
शृणु गुह्यं सनातनम् ।
येन सर्वानरीन् वत्स
समरे विजयिष्यसि ॥ 3 ॥

आदित्यहृदयं पुण्यं
सर्वशत्रु-विनाशनम् ।
जयावहं जपेन्नित्यं
अक्षय्यं परमं शिवम् ॥ 4 ॥

सर्वमंगल-मांगल्यं
सर्वपाप-प्रणाशनम् ।
चिंताशोक-प्रशमनं
आयुर्वर्धनमुत्तमम् ॥ 5 ॥

रश्मिमंतं समुद्यंतं
देवासुर नमस्कृतम् ।
पूजयस्व विवस्वंतं
भास्करं भुवनेश्वरम् ॥ 6 ॥

सर्वदेवात्मको ह्येष
तेजस्वी रश्मिभावनः ।
एष देवासुर-गणान्
लोकान् पाति गभस्तिभिः ॥ 7 ॥

एष ब्रह्मा च विष्णुश्च
शिवः स्कंदः प्रजापतिः ।
महेंद्रो धनदः कालो यमः
सोमो ह्यपां पतिः ॥ 8 ॥

पितरो वसवः साध्या
ह्यश्विनौ मरुतो मनुः ।
वायुर्वह्निः प्रजाप्राणः
ऋतुकर्ता प्रभाकरः ॥ 9 ॥

आदित्यः सविता सूर्यः
खगः पूषा गभस्तिमान् ।
सुवर्णसदृशो भानुः
हिरण्यरेता दिवाकरः ॥ 10 ॥

हरिदश्वः सहस्रार्चिः
सप्तसप्ति-र्मरीचिमान् ।
तिमिरोन्मथनः शंभुः
त्वष्टा मार्तांडकोंऽशुमान् ॥ 11 ॥

हिरण्यगर्भः शिशिरः
तपनो भास्करो रविः ।
अग्निगर्भोऽदितेः पुत्रः
शंखः शिशिरनाशनः ॥ 12 ॥

व्योमनाथ-स्तमोभेदी
ऋग्यजुःसाम-पारगः ।
घनावृष्टिरपां मित्रः
विंध्यवीथी प्लवंगमः ॥ 13 ॥

आतपी मंडली मृत्युः
पिंगलः सर्वतापनः ।
कविर्विश्वो महातेजा
रक्तः सर्वभवोद्भवः ॥ 14 ॥

नक्षत्र ग्रह ताराणां
अधिपो विश्वभावनः ।
तेजसामपि तेजस्वी
द्वादशात्म-न्नमोऽस्तु ते ॥ 15 ॥

नमः पूर्वाय गिरये
पश्चिमायाद्रये नमः ।
ज्योतिर्गणानां पतये
दिनाधिपतये नमः ॥ 16 ॥

जयाय जयभद्राय
हर्यश्वाय नमो नमः ।
नमो नमः सहस्रांशो
आदित्याय नमो नमः ॥ 17 ॥

नम उग्राय वीराय
सारंगाय नमो नमः ।
नमः पद्मप्रबोधाय
मार्तांडाय नमो नमः ॥ 18 ॥

ब्रह्मेशानाच्युतेशाय
सूर्यायादित्य-वर्चसे ।
भास्वते सर्वभक्षाय
रौद्राय वपुषे नमः ॥ 19 ॥

तमोघ्नाय हिमघ्नाय
शत्रुघ्नाया मितात्मने ।
कृतघ्नघ्नाय देवाय
ज्योतिषां पतये नमः ॥ 20 ॥

तप्त चामीकराभाय
वह्नये विश्वकर्मणे ।
नमस्तमोऽभि निघ्नाय
रुचये लोकसाक्षिणे ॥ 21 ॥

नाशयत्येष वै भूतं
तदेव सृजति प्रभुः ।
पायत्येष तपत्येष
वर्षत्येष गभस्तिभिः ॥ 22 ॥

एष सुप्तेषु जागर्ति
भूतेषु परिनिष्ठितः ।
एष एवाग्निहोत्रं च फलं
चैवाग्नि होत्रिणाम् ॥ 23 ॥

वेदाश्च क्रतवश्चैव
क्रतूनां फलमेव च ।
यानि कृत्यानि लोकेषु
सर्व एष रविः प्रभुः ॥ 24 ॥

फलश्रुतिः

एन मापत्सु कृच्छ्रेषु
कांतारेषु भयेषु च ।
कीर्तयन् पुरुषः
कश्चिन्नावशीदति राघव ॥ 25 ॥

पूजयस्वैन मेकाग्रः
देवदेवं जगत्पतिम् ।
एतत् त्रिगुणितं जप्त्वा
युद्धेषु विजयिष्यसि ॥ 26 ॥

अस्मिन् क्षणे महाबाहो
रावणं त्वं वधिष्यसि ।
एवमुक्त्वा तदागस्त्यो
जगाम च यथागतम् ॥ 27 ॥

एतच्छ्रुत्वा महातेजाः
नष्टशोकोऽभवत्तदा ।
धारयामास सुप्रीतः
राघवः प्रयतात्मवान् ॥ 28 ॥

आदित्यं प्रेक्ष्य जप्त्वा
तु परं हर्षमवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा
धनुरादाय वीर्यवान् ॥ 29 ॥

रावणं प्रेक्ष्य हृष्टात्मा
युद्धाय समुपागमत् ।
सर्वयत्नेन महता वधे
तस्य धृतोऽभवत् ॥ 30 ॥

अध रविरवदन्निरीक्ष्य रामं
मुदितमनाः परमं प्रहृष्यमाणः ।
निशिचरपति संक्षयं विदित्वा
सुरगण मध्यगतो वचस्त्वरेति ॥ 31 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मिकीये आदिकाव्ये युद्धकांडे पंचाधिक शततमः सर्गः ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download आदित्य हृदयम् PDF

आदित्य हृदयम् PDF

Leave a Comment