श्री गणपति कवचम् PDF

श्री गणपति कवचम् PDF

Download PDF of Ganpati Kavacham Sanskrit

Shri GaneshKavach (कवच संग्रह)संस्कृत

॥ श्री गणपति कवचम् ॥ ॥ गौर्युवाच ॥ एषोऽतिचपलो दैत्यान्बाल्येऽपि नाशयत्यहो । अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ १॥ दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः । अतोऽस्य कण्ठे किंचित्त्वं रक्षार्थं बद्धुमर्हसि ॥ २॥ ॥ मुनिरुवाच ॥ ध्यायेत्सिंहहतं विनायकममुं दिग्बाहुमाद्ये युगेत्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम् । द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुम्तुर्ये तु द्विभुजं सिताङ्गरुचिरं...

READ WITHOUT DOWNLOAD
श्री गणपति कवचम्
Share This
श्री गणपति कवचम् PDF
Download this PDF