श्री गणपति अथर्वशीर्ष स्तोत्रम

|| श्री गणपति अथर्वशीर्ष स्तोत्रम || ॐ नमस्ते गणपतये। त्वमेव प्रत्यक्षं तत्वमसि त्वमेव केवलं कर्ताऽसि त्वमेव केवलं धर्ताऽसि त्वमेव केवलं हर्ताऽसि त्वमेव सर्वं खल्विदं ब्रह्मासि त्व साक्षादात्माऽसि नित्यम् ।। ऋतं वच्मि। सत्यं वच्मि ।। अव त्व मां। अव वक्तारं। अव धातारं। अवानूचानमव शिष्यं। अव पश्चातात। अव पुरस्तात। अवोत्तरात्तात। अव दक्षिणात्तात्। अवचोर्ध्वात्तात्।। अवाधरात्तात्।। सर्वतो माँ पाहि-पाहि…

महाशिवरात्री व्रत कहाणी

॥ महाशिवरात्री व्रत कहाणी मराठी ॥ प्राचीन काळी एका जंगलात गुरुद्रुह नावाचा एक शिकारी राहत होता जो वन्य प्राण्यांची शिकार करून आपल्या कुटुंबाचा उदरनिर्वाह करत होता, शोध घेऊनही त्याला शिकार सापडली नाही, त्याची मुले, पत्नी आणि आई-वडील उपाशी राहतील, सूर्यास्ताच्या वेळी त्याला काळजी वाटू लागली. तो एका जलाशयाजवळ गेला आणि घाटाच्या कडेला एका झाडावर थोडं…

वटसावित्रीची कथा पूजा पद्धत

|| वटसावित्रीची कथा || विवाहित स्त्रियांमध्ये अत्यंत लोकप्रिय असलेल्या ज्येष्ठ कृष्ण अमावस्येच्या दिवशी येणाऱ्या सावित्री व्रताची कथा पुढीलप्रमाणे आहे: भद्रा देशात अश्वपती नावाचा एक राजा होता. भद्रा देशाचा राजा अश्वपती याला मूलबाळ नव्हते. बाळाच्या जन्मासाठी त्यांनी मंत्रोच्चारांसह दररोज एक लाखाचा नैवेद्य दिला. हा क्रम अठरा वर्षे चालू राहिला. यानंतर सावित्री देवी प्रकट झाल्या आणि वरदान…

साई बाबा रात्रिकाल आरति

|| साई बाबा रात्रिकाल आरति || श्री सच्चिदानंद समर्ध सद्गुरु सायिनाध महराज् की जै. ओवालु आरती माझ्या सद्गुरुनाधा माझ्या सायिनाधा। पांचाही तत्त्वंचा दीप लाविला आता निर्गुणातीस्धति कैसी आकारा आलीबाबा आकारा आली सर्वाघटि भरूनी उरलीसायिमावुली ओवालु आरती माझ्या सद्गुरुनाधा माझ्या सायिनाधा। पांचाही तत्त्वंचा दीप लाविला आता रजतम सत्त्व तिघे मायाप्रसवलीबाबामाया प्रसवली मायेचिये पोटीकैसी माया उद्भवली ओवालु…

ॐ जय शिव ओंकारा आरती

|| ॐ जय शिव ओंकारा आरती || ॐ जय शिव ओंकारा स्वामी हर शिव ओंकारा ब्रम्हा विष्णु सदाशिव अर्ध्नागी धारा ॐ जय शिव ओंकारा. एकानन चतुरानन पंचांनन राजे हंसासंन, गरुड़ासन, वृषवाहन साजे ॐ जय शिव ओंकारा दो भुज चार चतुर्भज दस भुज अतिसोहें तीनों रुप निरखता त्रिभुवन जन मोहें ॐ जय शिव ओंकारा… अक्षमाला, बनमाला,…

सुब्रह्मण्य अपराध क्षमापण स्तोत्रम्

|| सुब्रह्मण्य अपराध क्षमापण स्तोत्रम् || नमस्ते नमस्ते गुह तारकारे नमस्ते नमस्ते गुह शक्तिपाणे । नमस्ते नमस्ते गुह दिव्यमूर्ते क्षमस्व क्षमस्व समस्तापराधम् ॥ 1 ॥ नमस्ते नमस्ते गुह दानवारे नमस्ते नमस्ते गुह चारुमूर्ते । नमस्ते नमस्ते गुह पुण्यमूर्ते क्षमस्व क्षमस्व समस्तापराधम् ॥ 2 ॥ नमस्ते नमस्ते महेशात्मपुत्र नमस्ते नमस्ते मयूरासनस्थ । नमस्ते नमस्ते सरोर्भूत देव…

हनुमान् माला मंत्रम्

|| हनुमान् माला मंत्रम् || ॐ ह्रौं क्ष्रौं ग्लौं हुं ह्सौं ॐ नमो भगवते पंचवक्त्र हनूमते प्रकट पराक्रमाक्रांत सकलदिङ्मंडलाय, निजकीर्ति स्फूर्तिधावल्य वितानायमान जगत्त्रितयाय, अतुलबलैश्वर्य रुद्रावताराय, मैरावण मदवारण गर्व निर्वापणोत्कंठ कंठीरवाय, ब्रह्मास्त्रगर्व सर्वंकषाय, वज्रशरीराय, लंकालंकारहारिणे, तृणीकृतार्णवलंघनाय, अक्षशिक्षण विचक्षणाय, दशग्रीव गर्वपर्वतोत्पाटनाय, लक्ष्मण प्राणदायिने, सीतामनोल्लासकराय, राममानस चकोरामृतकराय, मणिकुंडलमंडित गंडस्थलाय, मंदहासोज्ज्वलन्मुखारविंदाय, मौंजी कौपीन विराजत्कटितटाय, कनकयज्ञोपवीताय, दुर्वार वारकीलित लंबशिखाय, तटित्कोटि…

श्री सूर्य नमस्कार मंत्रं

|| श्री सूर्य नमस्कार मंत्रं || ॐ ध्यायेस्सदा सवितृमंडलमध्यवर्ती नारायणस्सरसिजासन सन्निविष्टः । केयूरवान् मकरकुंडलवान् किरीटी हारी हिरण्मयवपुः धृतशंखचक्रः ॥ ॐ मित्राय नमः । ॐ रवये नमः । ॐ सूर्याय नमः । ॐ भानवे नमः । ॐ खगाय नमः । ॐ पूष्णे नमः । ॐ हिरण्यगर्भाय नमः । ॐ मरीचये नमः । ॐ आदित्याय नमः ।…

शुक्र कवचम्

|| शुक्र कवचम् || ध्यानम् मृणालकुंदेंदुपयोजसुप्रभं पीतांबरं प्रसृतमक्षमालिनम् । समस्तशास्त्रार्थविधिं महांतं ध्यायेत्कविं वांछितमर्थसिद्धये ॥ 1 ॥ अथ शुक्रकवचम् शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः । नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चंदनद्युतिः ॥ 2 ॥ पातु मे नासिकां काव्यो वदनं दैत्यवंदितः । वचनं चोशनाः पातु कंठं श्रीकंठभक्तिमान् ॥ 3 ॥ भुजौ तेजोनिधिः पातु कुक्षिं पातु…

राहु कवचम्

|| राहु कवचम् || ध्यानम् प्रणमामि सदा राहुं शूर्पाकारं किरीटिनम् । सैंहिकेयं करालास्यं लोकानामभयप्रदम् ॥ 1॥ । अथ राहु कवचम् । नीलांबरः शिरः पातु ललाटं लोकवंदितः । चक्षुषी पातु मे राहुः श्रोत्रे त्वर्धशरिरवान् ॥ 2॥ नासिकां मे धूम्रवर्णः शूलपाणिर्मुखं मम । जिह्वां मे सिंहिकासूनुः कंठं मे कठिनांघ्रिकः ॥ 3॥ भुजंगेशो भुजौ पातु नीलमाल्यांबरः करौ ।…

नवग्रह कवचम्

|| नवग्रह कवचम् || शिरो मे पातु मार्तांडो कपालं रोहिणीपतिः । मुखमंगारकः पातु कंठश्च शशिनंदनः ॥ 1 ॥ बुद्धिं जीवः सदा पातु हृदयं भृगुनंदनः । जठरं च शनिः पातु जिह्वां मे दितिनंदनः ॥ 2 ॥ पादौ केतुः सदा पातु वाराः सर्वांगमेव च । तिथयोऽष्टौ दिशः पांतु नक्षत्राणि वपुः सदा ॥ 3 ॥ अंसौ राशिः सदा…

कृष्ण कवचं

|| कृष्ण कवचं || त्रैलोक्य मंगल कवचम् श्री नारद उवाच भगवन्सर्वधर्मज्ञ कवचं यत्प्रकाशितम् । त्रैलोक्यमंगलं नाम कृपया कथय प्रभो ॥ 1 ॥ सनत्कुमार उवाच शृणु वक्ष्यामि विप्रेंद्र कवचं परमाद्भुतम् । नारायणेन कथितं कृपया ब्रह्मणे पुरा ॥ 2 ॥ ब्रह्मणा कथितं मह्यं परं स्नेहाद्वदामि ते । अति गुह्यतरं तत्त्वं ब्रह्ममंत्रौघविग्रहम् ॥ 3 ॥ यद्धृत्वा पठनाद्ब्रह्मा सृष्टिं…

गायत्री कवचम्

|| गायत्री कवचम् || नारद उवाच स्वामिन् सर्वजगन्नाध संशयोऽस्ति मम प्रभो चतुषष्टि कलाभिज्ञ पातका द्योगविद्वर मुच्यते केन पुण्येन ब्रह्मरूपः कथं भवेत् देहश्च देवतारूपो मंत्र रूपो विशेषतः कर्मत च्छ्रोतु मिच्छामि न्यासं च विधिपूर्वकम् ऋषि श्छंदोऽधि दैवंच ध्यानं च विधिव त्प्रभो नारायण उवाच अस्य्तेकं परमं गुह्यं गायत्री कवचं तथा पठना द्धारणा न्मर्त्य स्सर्वपापैः प्रमुच्यते सर्वांकामानवाप्नोति देवी रूपश्च…

श्री नरसिंह कवचम्

|| श्री नरसिंह कवचम् || नृसिंहकवचं वक्ष्ये प्रह्लादेनोदितं पुरा । सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनम् ॥ 1 ॥ सर्वसंपत्करं चैव स्वर्गमोक्षप्रदायकम् । ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितम् ॥ 2 ॥ विवृतास्यं त्रिनयनं शरदिंदुसमप्रभम् । लक्ष्म्यालिंगितवामांगं विभूतिभिरुपाश्रितम् ॥ 3 ॥ चतुर्भुजं कोमलांगं स्वर्णकुंडलशोभितम् । सरोजशोभितोरस्कं रत्नकेयूरमुद्रितम् ॥ 4 ॥ [रत्नकेयूरशोभितम्] तप्तकांचनसंकाशं पीतनिर्मलवासनम् । इंद्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभिः ॥ 5 ॥ विराजितपदद्वंद्वं शंखचक्रादिहेतिभिः…

आदित्य कवचम्

|| आदित्य कवचम् || ध्यानं उदयाचल मागत्य वेदरूप मनामयं तुष्टाव परया भक्त वालखिल्यादिभिर्वृतम् । देवासुरैः सदावंद्यं ग्रहैश्चपरिवेष्टितं ध्यायन् स्तवन् पठन् नाम यः सूर्य कवचं सदा ॥ कवचं घृणिः पातु शिरोदेशं, सूर्यः फालं च पातु मे आदित्यो लोचने पातु श्रुती पातः प्रभाकरः घ्रूणं पातु सदा भानुः अर्क पातु तथा जिह्वं पातु जगन्नाधः कंठं पातु विभावसु स्कंधौ…