Download HinduNidhi App
Share This

|| Narayana Kavacham ||

nyāsaḥ

aṅganyāsaḥ
ōṃ ōṃ pādayōḥ namaḥ ।
ōṃ naṃ jānunōḥ namaḥ ।
ōṃ mōṃ ūrvōḥ namaḥ ।
ōṃ nāṃ udarē namaḥ ।
ōṃ rāṃ hṛdi namaḥ ।
ōṃ yaṃ urasi namaḥ ।
ōṃ ṇāṃ mukhē namaḥ ।
ōṃ yaṃ śirasi namaḥ ।

karanyāsaḥ
ōṃ ōṃ dakṣiṇatarjanyāṃ namaḥ ।
ōṃ naṃ dakṣiṇamadhyamāyāṃ namaḥ ।
ōṃ mōṃ dakṣiṇānāmikāyāṃ namaḥ ।
ōṃ bhaṃ dakṣiṇakaniṣṭhikāyāṃ namaḥ ।
ōṃ gaṃ vāmakaniṣṭhikāyāṃ namaḥ ।
ōṃ vaṃ vāmānikāyāṃ namaḥ ।
ōṃ tēṃ vāmamadhyamāyāṃ namaḥ ।
ōṃ vāṃ vāmatarjanyāṃ namaḥ ।
ōṃ suṃ dakṣiṇāṅguṣṭhōrdhvaparvaṇi namaḥ ।
ōṃ dēṃ dakṣiṇāṅguṣṭhādhaḥ parvaṇi namaḥ ।
ōṃ vāṃ vāmāṅguṣṭhōrdhvaparvaṇi namaḥ ।
ōṃ yaṃ vāmāṅguṣṭhādhaḥ parvaṇi namaḥ ।

viṣṇuṣaḍakṣaranyāsaḥ
ōṃ ōṃ hṛdayē namaḥ ।
ōṃ viṃ mūrdhnai namaḥ ।
ōṃ ṣaṃ bhrurvōrmadhyē namaḥ ।
ōṃ ṇaṃ śikhāyāṃ namaḥ ।
ōṃ vēṃ nētrayōḥ namaḥ ।
ōṃ naṃ sarvasandhiṣu namaḥ ।
ōṃ maḥ prāchyāṃ astrāya phaṭ ।
ōṃ maḥ āgnēyyāṃ astrāya phaṭ ।
ōṃ maḥ dakṣiṇasyāṃ astrāya phaṭ ।
ōṃ maḥ naiṛtyē astrāya phaṭ ।
ōṃ maḥ pratīchyāṃ astrāya phaṭ ।
ōṃ maḥ vāyavyē astrāya phaṭ ।
ōṃ maḥ udīchyāṃ astrāya phaṭ ।
ōṃ maḥ aiśānyāṃ astrāya phaṭ ।
ōṃ maḥ ūrdhvāyāṃ astrāya phaṭ ।
ōṃ maḥ adharāyāṃ astrāya phaṭ ।

śrī hariḥ

atha śrīnārāyaṇakavacha

॥rājōvācha॥
yayā guptaḥ sahastrākṣaḥ savāhān ripusainikān।
krīḍanniva vinirjitya trilōkyā bubhujē śriyam॥1॥

bhagavaṃstanmamākhyāhi varma nārāyaṇātmakam।
yathāsstatāyinaḥ śatrūn yēna guptōsjayanmṛdhē॥2॥

॥śrīśuka uvācha॥
vṛtaḥ purōhitōstvāṣṭrō mahēndrāyānupṛchChatē।
nārāyaṇākhyaṃ varmāha tadihaikamanāḥ śṛṇu॥3॥

viśvarūpa uvāchadhautāṅghripāṇirāchamya sapavitra udaṅ mukhaḥ।
kṛtasvāṅgakaranyāsō mantrābhyāṃ vāgyataḥ śuchiḥ॥4॥

nārāyaṇamayaṃ varma sannahyēd bhaya āgatē।
pādayōrjānunōrūrvōrūdarē hṛdyathōrasi॥5॥

mukhē śirasyānupūrvyādōṅkārādīni vinyasēt।
ōṃ namō nārāyaṇāyēti viparyayamathāpi vā॥6॥

karanyāsaṃ tataḥ kuryād dvādaśākṣaravidyayā।
praṇavādiyakārantamaṅgulyaṅguṣṭhaparvasu॥7॥

nyasēd hṛdaya ōṅkāraṃ vikāramanu mūrdhani।
ṣakāraṃ tu bhruvōrmadhyē ṇakāraṃ śikhayā diśēt॥8॥

vēkāraṃ nētrayōryuñjyānnakāraṃ sarvasandhiṣu।
makāramastramuddiśya mantramūrtirbhavēd budhaḥ॥9॥

savisargaṃ phaḍantaṃ tat sarvadikṣu vinirdiśēt।
ōṃ viṣṇavē nama iti ॥10॥

ātmānaṃ paramaṃ dhyāyēda dhyēyaṃ ṣaṭśaktibhiryutam।
vidyātējastapōmūrtimimaṃ mantramudāharēta ॥11॥

ōṃ harirvidadhyānmama sarvarakṣāṃ nyastāṅghripadmaḥ patagēndrapṛṣṭhē।
darāricharmāsigadēṣuchāpāśān dadhānōsṣṭaguṇōsṣṭabāhuḥ ॥12॥

jalēṣu māṃ rakṣatu matsyamūrtiryādōgaṇēbhyō varūṇasya pāśāt।
sthalēṣu māyāvaṭuvāmanōsvyāt trivikramaḥ khē’vatu viśvarūpaḥ ॥13॥

durgēṣvaṭavyājimukhādiṣu prabhuḥ pāyānnṛsiṃhō’surayuthapāriḥ।
vimuñchatō yasya mahāṭṭahāsaṃ diśō vinēdurnyapataṃścha garbhāḥ ॥14॥

rakṣatvasau mādhvani yajñakalpaḥ svadaṃṣṭrayōnnītadharō varāhaḥ।
rāmō’drikūṭēṣvatha vipravāsē salakṣmaṇōsvyād bharatāgrajōssmān ॥15॥

māmugradharmādakhilāt pramādānnārāyaṇaḥ pātu naraścha hāsāt।
dattastvayōgādatha yōganāthaḥ pāyād guṇēśaḥ kapilaḥ karmabandhāt ॥16॥

sanatkumārō vatu kāmadēvāddhayaśīrṣā māṃ pathi dēvahēlanāt।
dēvarṣivaryaḥ purūṣārchanāntarāt kūrmō harirmāṃ nirayādaśēṣāt ॥17॥

dhanvantarirbhagavān pātvapathyād dvandvād bhayādṛṣabhō nirjitātmā।
yajñaścha lōkādavatājjanāntād balō gaṇāt krōdhavaśādahīndraḥ ॥18॥

dvaipāyanō bhagavānaprabōdhād buddhastu pākhaṇḍagaṇāt pramādāt।
kalkiḥ kalē kālamalāt prapātu dharmāvanāyōrūkṛtāvatāraḥ ॥19॥

māṃ kēśavō gadayā prātaravyād gōvinda āsaṅgavamāttavēṇuḥ।
nārāyaṇa prāhṇa udāttaśaktirmadhyandinē viṣṇurarīndrapāṇiḥ ॥20॥

dēvōsparāhṇē madhuhōgradhanvā sāyaṃ tridhāmāvatu mādhavō mām।
dōṣē hṛṣīkēśa utārdharātrē niśītha ēkōsvatu padmanābhaḥ ॥21॥

śrīvatsadhāmāpararātra īśaḥ pratyūṣa īśō’sidharō janārdanaḥ।
dāmōdarō’vyādanusandhyaṃ prabhātē viśvēśvarō bhagavān kālamūrtiḥ ॥22॥

chakraṃ yugāntānalatigmanēmi bhramat samantād bhagavatprayuktam।
dandagdhi dandagdhyarisainyamāsu kakṣaṃ yathā vātasakhō hutāśaḥ ॥23॥

gadē’śanisparśanavisphuliṅgē niṣpiṇḍhi niṣpiṇḍhyajitapriyāsi।
kūṣmāṇḍavaināyakayakṣarakṣōbhūtagrahāṃśchūrṇaya chūrṇayārīn ॥24॥

tvaṃ yātudhānapramathaprētamātṛpiśāchavipragrahaghōradṛṣṭīn।
darēndra vidrāvaya kṛṣṇapūritō bhīmasvanō’rērhṛdayāni kampayan ॥25॥

tvaṃ tigmadhārāsivarārisainyamīśaprayuktō mama Chindhi Chindhi।
charmañChatachandra Chādaya dviṣāmaghōnāṃ hara pāpachakṣuṣām ॥26॥

yannō bhayaṃ grahēbhyō bhūt kētubhyō nṛbhya ēva cha।
sarīsṛpēbhyō daṃṣṭribhyō bhūtēbhyōṃ’hōbhya ēva vā ॥27॥

sarvāṇyētāni bhagannāmarūpāstrakīrtanāt।
prayāntu saṅkṣayaṃ sadyō yē naḥ śrēyaḥ pratīpakāḥ ॥28॥

garūḍxō bhagavān stōtrastōbhaśChandōmayaḥ prabhuḥ।
rakṣatvaśēṣakṛchChrēbhyō viṣvaksēnaḥ svanāmabhiḥ ॥29॥

sarvāpadbhyō harērnāmarūpayānāyudhāni naḥ।
buddhindriyamanaḥ prāṇān pāntu pārṣadabhūṣaṇāḥ ॥30॥

yathā hi bhagavānēva vastutaḥ sadsachcha yat।
satyanānēna naḥ sarvē yāntu nāśamupādravāḥ ॥31॥

yathaikātmyānubhāvānāṃ vikalparahitaḥ svayam।
bhūṣaṇāyuddhaliṅgākhyā dhattē śaktīḥ svamāyayā ॥32॥

tēnaiva satyamānēna sarvajñō bhagavān hariḥ।
pātu sarvaiḥ svarūpairnaḥ sadā sarvatra sarvagaḥ ॥33

vidikṣu dikṣūrdhvamadhaḥ samantādantarbahirbhagavān nārasiṃhaḥ।
prahāpaya~ṃllōkabhayaṃ svanēna grastasamastatējāḥ ॥34॥

maghavannidamākhyātaṃ varma nārayaṇātmakam।
vijēṣyasyañjasā yēna daṃśitō’surayūthapān ॥35॥

ētad dhārayamāṇastu yaṃ yaṃ paśyati chakṣuṣā।
padā vā saṃspṛśēt sadyaḥ sādhvasāt sa vimuchyatē ॥36॥

na kutaśchita bhayaṃ tasya vidyāṃ dhārayatō bhavēt।
rājadasyugrahādibhyō vyāghrādibhyaścha karhichit ॥37॥

imāṃ vidyāṃ purā kaśchit kauśikō dhārayan dvijaḥ।
yōgadhāraṇayā svāṅgaṃ jahau sa marūdhanvani ॥38॥

tasyōpari vimānēna gandharvapatirēkadā।
yayau chitrarathaḥ strīrbhivṛtō yatra dvijakṣayaḥ ॥39॥

gaganānnyapatat sadyaḥ savimānō hyavāk śirāḥ।
sa vālakhilyavachanādasthīnyādāya vismitaḥ।
prāsya prāchīsarasvatyāṃ snātvā dhāma svamanvagāt ॥40॥

॥śrīśuka uvācha॥
ya idaṃ śṛṇuyāt kālē yō dhārayati chādṛtaḥ।
taṃ namasyanti bhūtāni muchyatē sarvatō bhayāt ॥41॥

ētāṃ vidyāmadhigatō viśvarūpāchChatakratuḥ।
trailōkyalakṣmīṃ bubhujē vinirjitya’mṛdhēsurān ॥42॥

॥iti śrīnārāyaṇakavachaṃ sampūrṇam॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Narayana Kavacham PDF

Narayana Kavacham PDF

Leave a Comment