Download HinduNidhi App
Saraswati Maa

श्री सरस्वती स्तोत्रम्

Saraswati Stotram Sanskrit

Saraswati MaaStotram (स्तोत्र संग्रह)संस्कृत
Share This

|| श्री सरस्वती स्तोत्रम् ||

रविरुद्रपितामहविष्णुनुतं
हरिचन्दनकुङ्कुमपङ्कयुतम्
मुनिवृन्दगजेन्द्रसमानयुतं
तव नौमि सरस्वति पादयुगम् ॥

शशिशुद्धसुधाहिमधामयुतं
शरदम्बरबिम्बसमानकरम् ।
बहुरत्नमनोहरकान्तियुतं
तव नौमि सरस्वति पादयुगम् ॥

कनकाब्जविभूषितभूतिभवं
भवभावविभावितभिन्नपदम् ।
प्रभुचित्तसमाहितसाधुपदं
तव नौमि सरस्वति पादयुगम् ॥

भवसागरमज्जनभीतिनुतं
प्रतिपादितसन्ततिकारमिदम् ।
विमलादिकशुद्धविशुद्धपदं
तव नौमि सरस्वति पादयुगम् ॥

मतिहीनजनाश्रयपारमिदं
सकलागमभाषितभिन्नपदम् ।
परिपूरितविश्वमनेकभवं
तव नौमि सरस्वति पादयुगम् ॥

परिपूर्णमनोरथधामनिधिं
परमार्थविचारविवेकविधिम् ।
सुरयोषितसेवितपादतलं
तव नौमि सरस्वति पादयुगम् ॥

सुरमौलिमणिद्युतिशुभ्रकरं
विषयादिमहाभयवर्णहरम् ।
निजकान्तिविलोमितचन्द्रशिवं
तव नौमि सरस्वति पादयुगम् ॥

गुणनैककुलं स्थितिभीतिपदं
गुणगौरवगर्वितसत्यपदम् ।
कमलोदरकोमलपादतलं
तव नौमि सरस्वति पादयुगम् ॥

इदं स्तवं महापुण्यं ब्रह्मणा च प्रकीर्तितम् ।
यः पठेत् प्रातरुत्थाय तस्य कण्ठे सरस्वती ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App
श्री सरस्वती स्तोत्रम् PDF

Download श्री सरस्वती स्तोत्रम् PDF

श्री सरस्वती स्तोत्रम् PDF

Leave a Comment