Download HinduNidhi App
Misc

श्री पशुपतिनाथ जी की आरती

Shri Pashupati Nath Ji Ki Aarti Hindi

MiscAarti (आरती संग्रह)हिन्दी
Share This

|| आरती ||

ॐ जय गंगाधर जय हर जय गिरिजाधीशा ।
त्वं मां पालय नित्यं कृपया जगदीशा ॥
|| ॐ जय गंगाधर … ||

कैलासे गिरिशिखरे कल्पद्रमविपिने ।
गुंजति मधुकरपुंजे कुंजवने गहने ॥
|| ॐ जय गंगाधर … ||

कोकिलकूजित खेलत हंसावन ललिता ।
रचयति कलाकलापं नृत्यति मुदसहिता ॥
|| ॐ जय गंगाधर … ||

तस्मिंल्ललितसुदेशे शाला मणिरचिता ।
तन्मध्ये हरनिकटे गौरी मुदसहिता ॥
|| ॐ जय गंगाधर … ||

क्रीडा रचयति भूषारंचित निजमीशम्‌ ।
इंद्रादिक सुर सेवत नामयते शीशम्‌ ॥
|| ॐ जय गंगाधर … ||

बिबुधबधू बहु नृत्यत नामयते मुदसहिता ।
किन्नर गायन कुरुते सप्त स्वर सहिता ॥
|| ॐ जय गंगाधर … ||

धिनकत थै थै धिनकत मृदंग वादयते ।
क्वण क्वण ललिता वेणुं मधुरं नाटयते॥
|| ॐ जय गंगाधर … ||

रुण रुण चरणे रचयति नूपुरमुज्ज्वलिता ।
चक्रावर्ते भ्रमयति कुरुते तां धिक तां ॥
|| ॐ जय गंगाधर … ||

तां तां लुप चुप तां तां डमरू वादयते ।
अंगुष्ठांगुलिनादं लासकतां कुरुते ॥
|| ॐ जय गंगाधर … ||

कपूर्रद्युतिगौरं पंचाननसहितम्‌ ।
त्रिनयनशशिधरमौलिं विषधरकण्ठयुतम्‌ ॥
|| ॐ जय गंगाधर … ||

सुन्दरजटायकलापं पावकयुतभालम्‌ ।
डमरुत्रिशूलपिनाकं करधृतनृकपालम्‌ ॥
|| ॐ जय गंगाधर … ||

मुण्डै रचयति माला पन्नगमुपवीतम्‌ ।
वामविभागे गिरिजारूपं अतिललितम्‌ ॥
ॐ जय गंगाधर …

सुन्दरसकलशरीरे कृतभस्माभरणम्‌ ।
इति वृषभध्वजरूपं तापत्रयहरणं ॥
|| ॐ जय गंगाधर … ||

शंखनिनादं कृत्वा झल्लरि नादयते ।
नीराजयते ब्रह्मा वेदऋचां पठते ॥
|| ॐ जय गंगाधर … ||

अतिमृदुचरणसरोजं हृत्कमले धृत्वा ।
अवलोकयति महेशं ईशं अभिनत्वा ॥
|| ॐ जय गंगाधर … ||

ध्यानं आरति समये हृदये अति कृत्वा ।
रामस्त्रिजटानाथं ईशं अभिनत्वा ॥
|| ॐ जय गंगाधर … ||

संगतिमेवं प्रतिदिन पठनं यः कुरुते ।
शिवसायुज्यं गच्छति भक्त्या यः श्रृणुते ॥
|| ॐ जय गंगाधर … ||

॥ इति श्री पशुपति नाथ आरती संपूर्णम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री पशुपतिनाथ जी की आरती PDF

श्री पशुपतिनाथ जी की आरती PDF

Leave a Comment