Download HinduNidhi App
Share This

॥ Saraswati Kavacham ॥

Shrnu vatsa pravaksyami
Kavacam sarvakamadam।
Srutisaram srutisukham
Srutyuktam srutipujitam॥

Uktam krsnena goloke
Mahyam vrndāvane vane।
Raseśvarena vibhuna
Rase vai rasamandalai॥

Ativa gopaniyam ca
Kalpavrksasamam param।
Asrutadbhutamantranam
Samuhaisca samanvitam॥

Yad dhrtvā pathanād brahman
buddhimāmsca brhaspatih।
Yad dhrtvā bhagavañsukrah
sarvadaityesu pujitah॥

Pathanāddharanadvagmī
Kavīndro valmiko munih।
Svāyambhuvo manuscaiva
Yad dhrtvā sarvapujitah॥

Kanado gautamah kanvah
Paninih sakatayanah।
Grantham cakara yad dhrtvā
Daksah katyayanah svayam॥

Dhrtvā vedavibhagam ca
Purananyakhilani ca।
Cakara lilamatrena
Krsnadvaipayanah svayam॥

Satatapasca samvarto
Vasisthasca parāsarah।
Yad dhrtvā pathanād
Grantham yajnavalkyascakara sah॥

Rsyasṛṅgo bharadvajascastiko
Devalastatha।
Jaigisavyo’th jabalir
Yad dhrtvā sarvapujitah॥

Kavacasyasya viprendra
Rsireva prajapatih।
Svayam chandasca brhati
Devata saradambika॥

Sarvatattvaparijnane
Sarvarthasadhanesu ca।
Kavitasu ca sarvasu
Viniyogah prakirtitah॥

Srim hrim sarasvatyai svaha
Siro me patu sarvatah।
Srim vagdevatayai svaha
Bhalam̐ me sarvadavatu।

Um̐ sarasvatyai svaheti
Srotre patu nirantaram।
Um̐ srim hrim bharatyai
Svaha netrayugmam sadavatu॥

Aim hrim vagvadinyai svaha
Nasam me sarvato’vatu।
Um̐ hrim vidyadhisthatr̥devyai
Svaha ostham̐ sadavatu॥

Um̐ srim hrim brahmayai
Svaheti dantapaṅktim sadavatu।
Aimiti ekaksaro mantrah
Mama kantham sadavatu॥

Um̐ srim hrim patu me grivam
Skandhau me srim sadavatu।
Um̐ srim vidyadhisthatr̥devyai
Svaha vaksah sadavatu॥

Um̐ hrim vidyasva-rupayai
Svaha me patu nabhikam्।
Um̐ hrim klim vanyai
Svaheti mama hastau sadavatu॥

Um̐ sarvavarnatmikayai
Padayugmam sadavatu।
Um̐ vagadhisthatr̥devyai
Svaha sarvam sadavatu॥

Um̐ sarvakanthavasinyai
Svaha pracyam sadavatu।
Um̐ hrim jihvagravasinyai
Svahagnidishi raksatu॥

Um̐ aim hrim srim klim
Sarasvatyai budhajananayai svaha।
Satatam mantrarajo’yam
Daksine mam sadavatu॥

Aim hrim srim tryaksaro
Mantrah nairrtyam me sadavatu।
Kavijihvagravasinyai
Svaha mam varune’vatu॥

Um̐ sarvambikayai svaha
Vayavye mam sadavatu।
Um̐ aim srim gadyapadyavasinyai
Svaha mamuttare’vatu॥

Aim sarvasastravasinyai
Svahaisanyam sadavatu।
Um̐ hrim sarvapujitayai
Svaha cordhvam sadavatu॥

Aim hrim pustakavasinyai
Svahadho mam sadavatu।
Um̐ granthabijarupayai
Svaha mam sarvato’vatu॥

Iti te kathitam vipra
brahmamantraughavigraham।
Idam visvajayam nama
Kavacam brahmarupakam॥

Pura srutam̐ dharmavaktrat
Parvate gandhamadane।
Tava snehanmaya’khyatam
Pravaktavyam na kasyacit॥

Gurumabhyarcya vidhivadva
Stralankaracandanaih।
Pranamya dandavadbhumau
Kavacam dharayet sudhih॥

Pañcalaksajapenaiva siddham
Tu kavacam bhavet।
Yadi syat siddhakavaco
Brhaspatisamo bhavet॥

Mahavagmi kavīndrasca
Trailokyavijayi bhavet।
Saknoti sarvam jetum ca
Kavacasya prasadatah॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Shri Saraswati Kavacham PDF

Shri Saraswati Kavacham PDF

Leave a Comment