Download HinduNidhi App
Misc

विद्याप्रद सरस्वती स्तोत्र

Vidya Prada Saraswathy Stotra Hindi

MiscStotram (स्तोत्र निधि)हिन्दी
Share This

|| विद्याप्रद सरस्वती स्तोत्र ||

 

विश्वेश्वरि महादेवि वेदज्ञे विप्रपूजिते।

विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति।

सिद्धिप्रदात्रि सिद्धेशि विश्वे विश्वविभावनि।

विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति।

वेदत्रयात्मिके देवि वेदवेदान्तवर्णिते।

विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति।

वेददेवरते वन्द्ये विश्वामित्रविधिप्रिये।

विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति।

वल्लभे वल्लकीहस्ते विशिष्टे वेदनायिके।

विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति।

शारदे सारदे मातः शरच्चन्द्रनिभानने।

विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति।

श्रुतिप्रिये शुभे शुद्धे शिवाराध्ये शमान्विते।

विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति।

रसज्ञे रसनाग्रस्थे रसगङ्गे रसेश्वरि।

विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति।

रसप्रिये महेशानि शतकोटिरविप्रभे।

विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति।

पद्मप्रिये पद्महस्ते पद्मपुष्पोपरिस्थिते।

बालेन्दुशेखरे बाले भूतेशि ब्रह्मवल्लभे।

विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति।

 

बीजरूपे बुधेशानि बिन्दुनादसमन्विते।

विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति।

जगत्प्रिये जगन्मातर्जन्मकर्मविवर्जिते।

विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति।

जगदानन्दजननि जनितज्ञानविग्रहे।

विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति।

त्रिदिवेशि तपोरूपे तापत्रितयहारिणि।

विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति।

जगज्ज्येष्ठे जितामित्रे जप्ये जननि जन्मदे।

विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति।

भूतिभासितसर्वाङ्गि भूतिदे भूतनायिके।

विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति।

ब्रह्मरूपे बलवति बुद्धिदे ब्रह्मचारिणि।

विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति।

योगसिद्धिप्रदे योगयोने यतिसुसंस्तुते।

विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति।

यज्ञस्वरूपे यन्त्रस्थे यन्त्रसंस्थे यशस्करि।

विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति।

महाकवित्वदे देवि मूकमन्त्रप्रदायिनि।

विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति।

मनोरमे महाभूषे मनुजैकमनोरथे।

विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति।

मणिमूलैकनिलये मनःस्थे माधवप्रिये।

विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति।

मखरूपे महामाये मानिते मेरुरूपिणि।

विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति।

महानित्ये महासिद्धे महासारस्वतप्रदे।

विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति।

मन्त्रमातर्महासत्त्वे मुक्तिदे मणिभूषिते।

विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति।

साररूपे सरोजाक्षि सुभगे सिद्धिमातृके।

विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति।

सावित्रि सर्वशुभदे सर्वदेवनिषेविते।

विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति।

सहस्रहस्ते सद्रूपे सहस्रगुणदायिनि।

विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति।

सर्वपुण्ये सहस्राक्षि सर्गस्थित्यन्तकारिणि।

विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति।

सर्वसम्पत्करे देवि सर्वाभीष्टप्रदायिनि।

विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति।

विद्येशि सर्ववरदे सर्वगे सर्वकामदे।

विद्यां प्रदेहि सर्वज्ञे वाग्देवि त्वं सरस्वति।

य इमं स्तोत्रसन्दोहं पठेद्वा शृणुयादथ।

स प्राप्नोति हि नैपुण्यं सर्वविद्यासु बुद्धिमान्।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download विद्याप्रद सरस्वती स्तोत्र PDF

विद्याप्रद सरस्वती स्तोत्र PDF

Leave a Comment