Download HinduNidhi App
Shiva

श्री अर्धनारीश्वर सहस्रनामावली

Ardhanarishvar Sahastra Namavali Hindi

ShivaSahastranaam (सहस्त्रनाम निधि)संस्कृत
Share This

॥ श्री अर्धनारीश्वर सहस्रनामावली ॥

ॐ अंशुमते नमः।
ॐ अंशुमत्सेव्यायै नमः।
ॐ अकारादिक्षकारान्त-वर्णमालाविभूषणाय नमः।
ॐ अखण्डमण्डलाकाराय नमः।
ॐ अखिलाण्डेकनायिकायै नमः।
ॐ अखिलाभीष्टदायिन्यै नमः।
ॐ अघघ्ने नमः।
ॐ अघसंहन्यै नमः।
ॐ अङ्कारोपितषण्मुखायै नमः।
ॐ अङ्गनायै नमः।
ॐ अङ्गीकृतमहाक्ष्वेलाय नमः।
ॐ अजनार्थविधायिन्यै नमः।
ॐ अजिताय नमः।
ॐ अञ्जनातनयाराध्याय नमः।
ॐ अण्डकोटिसहस्रेशाय नमः।
ॐ अण्डाद्बाह्यनिकेतनायै नमः।
ॐ अदितिवन्दितायै नमः।
ॐ अनन्तकोटिकल्याणगुणाय नमः।
ॐ अनन्तकोटिसूर्यसमप्रभायै नमः।
ॐ अनन्तगुणाश्रयायै नमः।
ॐ अनन्तपूजितायै नमः।
ॐ अनन्तभूतेश्यै नमः।
ॐ अनन्तश्रियै नमः।
ॐ अनन्ताय नमः।
ॐ अनन्ताय नमः।
ॐ अनादिनिधनाय नमः।
ॐ अन्तकारये नमः।
ॐ अन्तकारातये नमः।
ॐ अन्तरात्मिकायै नमः।
ॐ अन्तर्यामिणे नमः।
ॐ अन्तस्तिमिरभेदिन्यै नमः।
ॐ अन्धकासुरसंहारिणे नमः।
ॐ अन्नपूर्णेश्वरेश्वर्यै नमः।
ॐ अपवर्गप्रदात्रे नमः।
ॐ अमरारिनिषूदिन्यै नमः।
ॐ अमरेन्द्रार्चितपदाय नमः।
ॐ अमितविक्रमायै नमः।
ॐ अम्बायै नमः।
ॐ अम्बिकापतये नमः।
ॐ अम्बिकाप्राणदयिताय नमः।
ॐ अर्धनारीनरेश्वर्यै नमः।
ॐ अर्धनारीश्वरप्रियायै नमः।
ॐ अर्धाद्रिशिखरावासाय नमः।
ॐ अर्धाद्रिशिखरावासाय नमः।
ॐ अर्धाद्रिशिखरावासार्धनारीश्वरमूर्तयये नमः।
ॐ अर्ध्वरेतसे नमः।
ॐ अवाङ्मनसगोचरायै नमः।
ॐ अविनाशपदस्थेम्ने नमः।
ॐ अवेद्याय नमः।
ॐ अष्टदिक्पालसेव्याङ्घ्रये नमः।
ॐ अष्टदिग्गजसंवीताय नमः।
ॐ अष्टद्वयवयोज्ज्वलायै नमः।
ॐ अष्टभैरवसंवीताय नमः।
ॐ अष्टमूर्तये नमः।
ॐ अष्टलक्ष्मीसेविताङ्घ्रिसरोरुहायै नमः।
ॐ अष्टवर्णविलासिन्यै नमः।
ॐ अष्टवाग्देवतावृतायै नमः।
ॐ अष्टविद्येश्वराराध्याय नमः।
ॐ अष्टशक्तिपरीवृतायै नमः।
ॐ अष्टसिद्धिविधायिन्यै नमः।
ॐ अष्टाक्षरीजपपराय नमः।
ॐ अष्टाङ्गयोगनिरताय नमः।
ॐ अष्टात्रिंशत्कलात्मिकायै नमः।
ॐ अष्टादशपुराणज्ञाय नमः।
ॐ अष्टादशपुरीश्वर्यै नमः।
ॐ अष्टापदगिरिस्थितायै नमः।
ॐ अष्टापदमहापीठाय नमः।
ॐ अष्टापदाद्रिकोदण्डाय नमः।
ॐ अष्टाविंशागमस्तुत्याय नमः।
ॐ अष्टाष्टककलात्मकायै नमः।
ॐ अष्टैश्वर्यप्रदायिन्यै नमः।
ॐ आकस्मिकमहोज्ज्वलाय नमः।
ॐ आखण्डलमुखस्तुत्याय नमः।
ॐ आखण्डलादिगीर्वाणगणाराधितपादुकायै नमः।
ॐ आगमाभ्यर्चितपदाय नमः।
ॐ आगोवृन्दनिवारिण्यै नमः।
ॐ आचान्तदुरितस्तोमाय नमः।
ॐ आत्मानन्दविधायिन्यै नमः।
ॐ आदित्यमण्डलान्तःस्थाय नमः।
ॐ आदित्यायुतभासुरायै नमः।
ॐ आदिमध्यान्तरहिताय नमः।
ॐ आदिशक्तिस्वपिरूण्यै नमः।
ॐ आधाराधेयरूपिण्यै नमः।
ॐ आधिव्याधिविनाशिन्यै नमः।
ॐ आध्यात्मिकाधिशमनाय नमः।
ॐ आनन्दलहरीपूर्णाय नमः।
ॐ आनन्दोल्लासशालिन्यै नमः।
ॐ आपददीन्द्रदम्भोलये नमः।
ॐ आपन्नार्तिप्रभञ्जनायै नमः।
ॐ आमायार्थविलासिन्यै नमः।
ॐ आर्तिघ्नाय नमः।
ॐ आर्तिसंहर्त्र्यै नमः।
ॐ आशान्तैश्वर्यदायिन्यै नमः।
ॐ आशापालसमाराध्याय नमः।
ॐ आशावराम्बरधराय नमः।
ॐ आश्चर्यजन्यै नमः।
ॐ आश्चर्यदायिन्यै नमः।
ॐ आश्चर्यनिलयायै नमः।
ॐ आश्चर्यनिष्ठाय नमः।
ॐ आश्चर्यशीलाय नमः।
ॐ आश्चर्याय नमः।
ॐ इच्छाकलितविग्रहाय नमः।
ॐ इच्छाज्ञानक्रियाशक्त्यै नमः।
ॐ इडापिङ्गलामध्यगायै नमः।
ॐ इनेन्दुवह्निनयनाय नमः।
ॐ इन्दिरापतिपूज्याङ्घ्रये नमः।
ॐ इन्दिराभारतीदत्तहस्तयुग्मोल्लसत्करायै नमः।
ॐ इन्दुचूडकुटुम्बिन्यै नमः।
ॐ इन्दुबिम्बसमाननायै नमः।
ॐ इन्द्रयज्ञसुखाराध्याय नमः।
ॐ इन्द्राणीस्तुतिमोदितायै नमः।
ॐ इन्द्रादिस्तुतवैभवायै नमः।
ॐ इन्द्रियादिगुणातीताय नमः।
ॐ इभकुम्भनिभस्तन्यै नमः।
ॐ इभचर्माम्बरधराय नमः।
ॐ इभवक्त्रमहासेनजनकाय नमः।
ॐ इयत्तातीतविक्रमाय नमः।
ॐ इष्टदायिन्यै नमः।
ॐ इष्टसिद्धिदायै नमः।
ॐ इष्टिकर्त्र्यै नमः।
ॐ इष्टिघ्नाय नमः।
ॐ इहामुत्रसुखाराध्याय नमः।
ॐ ईकारार्थरहस्यज्ञाय नमः।
ॐ ईकारार्थस्वरूपिण्यै नमः।
ॐ ईड्याय नमः।
ॐ ईड्याय नमः।
ॐ ईड्याय नमः।
ॐ ईतिबाधाप्रशमनाय नमः।
ॐ ईदृगित्यसंवेद्यायै नमः।
ॐ ईप्सितकराय नमः।
ॐ ईशजीवातवे नमः।
ॐ ईशमायाविलासिन्यै नमः।
ॐ ईशवनितायै नमः।
ॐ ईशानादिब्रह्मरूपाय नमः।
ॐ ईशित्र्यै नमः।
ॐ ईशित्वसिद्धिदायै नमः।
ॐ ईश्वरत्वविधायिन्यै नमः।
ॐ ईश्वराय नमः।
ॐ ईश्वरार्धशरीरिण्यै नमः।
ॐ ईषणात्यक्तचेतनाय नमः।
ॐ ईषणोर्जितदानवाय नमः।
ॐ ईषत्स्मितमुखाम्भोजाय नमः।
ॐ ईषत्स्मितमुख्यै नमः।
ॐ ईहाधिकफलप्रदायै नमः।
ॐ उक्षेन्द्रवाहनारूढाय नमः।
ॐ उग्रदानवसंहत्रे नमः।
ॐ उग्रप्रतापायै नमः।
ॐ उग्राय नमः।
ॐ उत्पत्तिलयवर्जितायै नमः।
ॐ उत्सवप्रियमानसायै नमः।
ॐ उत्सेधपददायिन्यै नमः।
ॐ उदग्रश्रिये नमः।
ॐ उदारधिये नमः।
ॐ उद्यत्सूर्यसमप्रभाय नमः।
ॐ उद्यद्भानुप्रतीकाशाय नमः।
ॐ उन्नतस्तनमण्डलायै नमः।
ॐ उन्नतैश्वर्यसम्पन्नाय नमः।
ॐ उपनिषदुद्यानचरकोकिलायै नमः।
ॐ उमापतये नमः।
ॐ उरगाद्रिनिवासिन्यै नमः।
ॐ उरुपराक्रमायै नमः।
ॐ उषर्बुधाक्षिनिर्दग्धानङ्गाय नमः।
ॐ उषाकोटिसमर्चितायै नमः।
ॐ उषापतिसमाराध्याय नमः।
ॐ उष्णिक्छन्दः स्वरूपाढ्याय नमः।
ॐ ऊचिषे नमः।
ॐ ऊचिष्मत्यै नमः।
ॐ ऊनवाच्याय नमः।
ॐ ऊनसाम्यायै नमः।
ॐ ऊनाधिकविवर्जिताय नमः।
ॐ ऊरव्योत्तमवेषाय नमः।
ॐ ऊरीकृतसमस्तदाय नमः।
ॐ ऊरुदेशान्तमार्दवायै नमः।
ॐ ऊर्जस्वन्मणिमालाढ्यायै नमः।
ॐ ऊर्जिताखिलशत्रुकाय नमः।
ॐ ऊर्ध्वगत्यै नमः।
ॐ ऊर्ध्वताण्डवपण्डिताय नमः।
ॐ ऊर्ध्वयोगातिगामिन्यै नमः।
ॐ ऊर्ध्वलास्यसहायायै नमः।
ॐ ऊर्ध्वाण्डजन्मधारिण्यै नमः।
ॐ ऊर्ध्वाम्नायनिवासिन्यै नमः।
ॐ ऊर्ध्वाम्नायसमारूढायै नमः।
ॐ ऊर्म्याय नमः।
ॐ ऊर्वशीगीतसन्तुष्टाय नमः।
ॐ ऊष्माग्निकणसन्तप्तदिनेशाग्नीन्दुभालकायै नमः।
ॐ ऋक्षराजसमाननायै नमः।
ॐ ऋगादिवेदविनुताय नमः।
ॐ ऋग्यजुःसामगायनाय नमः।
ॐ ऋग्यजुःसामसारज्ञाय नमः।
ॐ ऋग्वेदार्थस्वरूपिण्यै नमः।
ॐ ऋचां प्राचीतिसन्नुतायै नमः।
ॐ ऋणत्रयविमुक्ताय नमः।
ॐ ऋणत्रयविमोचकाय नमः।
ॐ ऋणपातकनाशिन्यै नमः।
ॐ ऋणविमोचिन्यै नमः।
ॐ ऋतुकालमहोज्ज्वलायै नमः।
ॐ ऋतुनाथसखारातये नमः।
ॐ ऋतुलक्ष्मीसहस्रेशाय नमः।
ॐ ऋतुशोणाम्बरावृतायै नमः।
ॐ ऋभुक्षास्तुतपादाब्जाये नमः।
ॐ ऋषये नमः।
ॐ ऋषिपत्नीसमर्चिताय नमः।
ॐ ऋषिराजर्षिसंवेद्यायै नमः।
ॐ एककान्तायै नमः।
ॐ एकक्लृप्त्यै नमः।
ॐ एकगुणायै नमः।
ॐ एकप्राभवशालिन्यै नमः।
ॐ एकभक्ताय नमः।
ॐ एकभक्तिमदर्चिताय नमः।
ॐ एकभोगायै नमः।
ॐ एकविद्याय नमः।
ॐ एकवीरप्रभापूरनिमज्जत्प्रियमानसायै नमः।
ॐ एकसिद्धाय नमः।
ॐ एकसृष्टये नमः।
ॐ एकसौख्याय नमः।
ॐ एकस्मै नमः।
ॐ एकाक्षर्यै नमः।
ॐ एकाधिपत्यफलदाय नमः।
ॐ एकान्तध्यानतत्पराय नमः।
ॐ एकान्तपूजनप्रीतायै नमः।
ॐ एकान्तपूजितायै नमः।
ॐ एकान्तवासिन्यै नमः।
ॐ एकान्ताध्वरदीक्षिताय नमः।
ॐ एकैश्वर्यप्रदायिन्यै नमः।
ॐ एणलोचनायै नमः।
ॐ एणाङ्कचूडाय नमः।
ॐ एधितायै नमः।
ॐ एधितोत्सवाय नमः।
ॐ एनःकान्तारदावाग्नये नमः।
ॐ एलाकर्पूरताम्बूलप्रीताय नमः।
ॐ एषणारहिताय नमः।
ॐ एषणारहितार्चितायै नमः।
ॐ ऐं ऐं-पदजपप्रीताय नमः।
ॐ ऐकारशुक्तिकामुक्तामणये नमः।
ॐ ऐङ्कारप्रतिभूमिकाय नमः।
ॐ ऐङ्कारबीजमात्राढ्यायै नमः।
ॐ ऐङ्कारमनुजापिकायै नमः।
ॐ ऐङ्कारमन्त्रसर्वस्वायै नमः।
ॐ ऐङ्कारादर्शबिम्बश्रियै नमः।
ॐ ऐन्द्रलोकविधात्र्यै नमः।
ॐ ऐन्द्रलोकसमाश्रयाय नमः।
ॐ ऐरावणार्चिताय नमः।
ॐ ऐरावतपतिस्तुताय नमः।
ॐ ऐरावतसमारूढायै नमः।
ॐ ऐश्वर्याधिकशोभनाय नमः।
ॐ ऐश्वर्याष्टकदायकाय नमः।
ॐ ऐहिकामुष्मिकप्रदायै नमः।
ॐ ओघत्रयविलासिन्यै नमः।
ॐ ओघीकृतमहातेजसे नमः।
ॐ ओङ्कारगिरिहयरृक्षाय नमः।
ॐ ओङ्कारनिलयायै नमः।
ॐ ओङ्कारमन्त्रसर्वस्वाय नमः।
ॐ ओङ्काररूपाय नमः।
ॐ ओङ्कारावालवल्लर्यै नमः।
ॐ ओजस्विने नमः।
ॐ ओजोवत्यै नमः।
ॐ ओडामरेश्वराराध्याय नमः।
ॐ ओडीशानन्दरूपिण्यै नमः।
ॐ ओड्याणपीठवासिन्यै नमः।
ॐ ओड्याणाभरणोज्ज्वलायै नमः।
ॐ ओतप्रोतविवर्जितायै नमः।
ॐ ओमापोज्योतिरादित्याय नमः।
ॐ ओमित्येकाक्षरपदाय नमः।
ॐ ओषधीफल-दायिन्यै नमः।
ॐ ओषधीशसमाननायै नमः।
ॐ ओषधीशार्धचूडाय नमः।
ॐ ओसारमूलिकाकन्दाय नमः।
ॐ औडाय नमः।
ॐ औदार्यगुणशालिन्यै नमः।
ॐ औदार्यशालिन्यै नमः।
ॐ औन्नत्यपददायिन्यै नमः।
ॐ औपद्रवापहाय नमः।
ॐ औपनिषदर्थस्वरूपिण्यै नमः।
ॐ औपम्यरहिताय नमः।
ॐ औपासनपराय नमः।
ॐ और्वानलरुचये नमः।
ॐ कञ्जनेत्र्यै नमः।
ॐ कञ्जभूजनकाय नमः।
ॐ कदम्बवननायकाय नमः।
ॐ कदम्बवाटीमध्यस्यायै नमः।
ॐ कन्दर्पकोटिलावण्याय नमः।
ॐ कन्दर्पावहदर्शनायै नमः।
ॐ कपर्दिसुखदायै नमः।
ॐ कपालभृते नमः।
ॐ कमनीयगुणावासाय नमः।
ॐ कमलाक्षसहोदर्यै नमः।
ॐ कमलाक्ष्यै नमः।
ॐ कर्मकर्त्र्यै नमः।
ॐ कर्मफलप्रदाय नमः।
ॐ कर्मिणे नमः।
ॐ कलङ्करहितायै नमः।
ॐ कलानिधये नमः।
ॐ कलापतिशिखामणये नमः।
ॐ कलालापायै नमः।
ॐ कलिताकल्पाय नमः।
ॐ कलिनाशिन्यै नमः।
ॐ कल्याणाचलवासिन्यै नमः।
ॐ कल्याण्यै नमः।
ॐ काट्याय नमः।
ॐ कात्यायन्यै नमः।
ॐ कामकलायै नमः।
ॐ कामकेलिविनोदनाय नमः।
ॐ कामदाय नमः।
ॐ कामेश्वरालिङ्गिताङ्यै नमः।
ॐ कालकण्ठाय नमः।
ॐ कालकण्ठीपञ्चमाराववाङ्मय्यै नमः।
ॐ कालकालाय नमः।
ॐ कालकालाय नमः।
ॐ कालमेघश्यामलकुन्तलायै नमः।
ॐ कालरात्रितपस्विन्यै नमः।
ॐ कालिन्दिसंसेव्याय नमः।
ॐ काल्यै नमः।
ॐ काव्यालापविनोदिन्यै नमः।
ॐ कैलासशिखरालयाय नमः।
ॐ क्रूरपापपरीहाराय नमः।
ॐ क्रूरलोकपराङ्मुख्यै नमः।
ॐ क्लीङ्कारनिलयायै नमः।
ॐ क्लीब्याय नमः।
ॐ क्लृप्तवृत्तिसुराङ्गनायै नमः।
ॐ क्लृप्ताकल्पसमुज्ज्वलायै नमः।
ॐ क्षणदाचरभञ्जनाय नमः।
ॐ क्षणपूजाप्रसन्नात्मने नमः।
ॐ क्षणप्रीतायै नमः।
ॐ क्षपानाथसमाननायै नमः।
ॐ क्षपानाथार्धमकुटाय नमः।
ॐ क्षमाकान्ताय नमः।
ॐ क्षमाधरेन्द्रजामात्रे नमः।
ॐ क्षमानिधये नमः।
ॐ क्षमापूज्यायै नमः।
ॐ क्षमाभृद्वरनन्दिन्यै नमः।
ॐ क्षमावत्यै नमः।
ॐ क्षयवृद्धिविहीनायै नमः।
ॐ क्षयापस्मारशमनाय नमः।
ॐ क्षयापहायै नमः।
ॐ क्षामक्षमाय नमः।
ॐ क्षाममध्यायै नमः।
ॐ क्षिप्रजिते नमः।
ॐ क्षिप्रसिद्धिदायै नमः।
ॐ क्षुद्रकृत्यपराङ्मुखायै नमः।
ॐ क्षुद्ररोगापहारिणे नमः।
ॐ क्षुद्रशून्यविनाशिन्यै नमः।
ॐ क्षुद्रेतरप्रसन्नात्मने नमः।
ॐ क्षेत्रकर्यै नमः।
ॐ क्षेत्रज्ञाय नमः।
ॐ क्षेत्रपालसुपूजितायै नमः।
ॐ क्षेत्रवासिन्यै नमः।
ॐ क्षेत्रवृद्धाय नमः।
ॐ क्षेत्रेश्वराय नमः।
ॐ क्षेमङ्कराय नमः।
ॐ क्षोणीरथसमारूढाय नमः।
ॐ क्षोभिण्यै क्षोभदायिकायै नमः।
ॐ क्षौमाम्बरपरिष्कृतायै नमः।
ॐ खगगत्यै नमः।
ॐ खगचारुपयोधरायै नमः।
ॐ खगतिस्तुत्याय नमः।
ॐ खगराजपराक्रमाय नमः।
ॐ खगवाहद्वयादृश्यायै नमः।
ॐ खगविधायिन्यै नमः।
ॐ खगानेकप्रभायै नमः।
ॐ खगाय नमः।
ॐ खञ्जरीटसमच्छायायै नमः।
ॐ खट्वाङ्गादिप्रहरणायै नमः।
ॐ खड्गखेटकधारकाय नमः।
ॐ खड्गरावणपूज्याङ्घ्रये नमः।
ॐ खण्डिताशेषपाषण्डाय नमः।
ॐ खमूर्धजाय नमः।
ॐ खललोकपराङ्मुखाय नमः।
ॐ खश्यामायै नमः।
ॐ खातपातविनाशिन्यै नमः।
ॐ खिन्नाभीष्टप्रदायिन्यै नमः।
ॐ खेचरेश्वराय नमः।
ॐ खेदघ्नखेचरीयोगदायिन्यै नमः।
ॐ खेलाक्लृप्तब्रह्माण्डमण्डलाय नमः।
ॐ गगनाकाराय नमः।
ॐ गङ्गाधराय नमः।
ॐ गजकुम्भनिभस्तन्यै नमः।
ॐ गजचर्मपरीधानाय नमः।
ॐ गजास्यासुरसूदनाय नमः।
ॐ गणनाथायै नमः।
ॐ गण्यायै नमः।
ॐ गन्धर्वकन्याकोटि- समर्चितायै नमः।
ॐ गन्धर्वकुलसेवितायै नमः।
ॐ गन्धर्वरूपाय नमः।
ॐ गभीरधिये नमः।
ॐ गम्भीरायै नमः।
ॐ गानलोलुपाय नमः।
ॐ गिरिसुतायै नमः।
ॐ गिरीन्द्रचापाय नमः।
ॐ गीर्वाणसन्नुतायै नमः।
ॐ गुणज्ञाय नमः।
ॐ गुणमातृकायै नमः।
ॐ गुणातीतायै नमः।
ॐ गुरवे नमः।
ॐ गुरवे नमः।
ॐ गुहेभवक्त्रजनन्यै नमः।
ॐ गुह्यकाराध्यचरणाय नमः।
ॐ गुह्यकेशसखाय नमः।
ॐ गोपतये नमः।
ॐ गोपिकाराध्यायै नमः।
ॐ गोमत्यै नमः।
ॐ गोविन्दाय नमः।
ॐ घटाकारकुचद्वयायै नमः।
ॐ घटोद्भवकृतस्रेहाय नमः।
ॐ घटोद्भवकृतानत्यै नमः।
ॐ घटोद्भवमुनिस्तुत्याय नमः।
ॐ घण्टामुखसुसंप्रीताय नमः।
ॐ घण्टारावविनोदिन्यै नमः।
ॐ घनप्रौढाय नमः।
ॐ घनशीतांशुदहनलोचनाय नमः।
ॐ घनसारविलिप्ताङ्गाय नमः।
ॐ घनसारसवर्णिन्यै नमः।
ॐ घनस्तन्यै नमः।
ॐ घनागमश्यामायै नमः।
ॐ घनाय नमः।
ॐ घनीभूतप्रभापूराय नमः।
ॐ घर्मसन्तापचन्द्रिकायै नमः।
ॐ घर्माग्निहोत्रसुप्रीताय नमः।
ॐ घर्मादित्यप्रतीकाशाय नमः।
ॐ घर्माहुतिफलप्रदायै नमः।
ॐ घलङ्घलितमेखलायै नमः।
ॐ घूर्णमानजगत्प्राणाय नमः।
ॐ घूर्णितारक्तलोचनायै नमः।
ॐ घृणानिधये नमः।
ॐ घृणिने नमः।
ॐ घृताचीपूज्यपादुकायै नमः।
ॐ घोरघोरस्वरूपिण्यै नमः।
ॐ घोरदंष्ट्राकरालास्याय नमः।
ॐ घोरपातकनाशिन्यै नमः।
ॐ घोरपापाटवीदावाय नमः।
ॐ घोषपालसहस्रेशाय नमः।
ॐ घोषान्तःपुरचारिण्यै नमः।
ॐ घोषितागमसर्वस्वाय नमः।
ॐ घोषिताम्नायवेदितायै नमः।
ॐ घ्राणाय नमः।
ॐ चक्रदानरताय नमः।
ॐ चक्रपाणिवरप्रदाय नमः।
ॐ चक्रराजनिकेतनायै नमः।
ॐ चक्रवाकनिभस्तन्यै नमः।
ॐ चक्रवाकप्रियङ्कर्यै नमः।
ॐ चक्रवालादिनिलयाय नमः।
ॐ चक्रहस्तायै नमः।
ॐ चञ्चरीककुलालकायै नमः।
ॐ चञ्चलाक्ष्यै नमः।
ॐ चञ्चलात्मने नमः।
ॐ चण्डासुरनिदिन्यै नमः।
ॐ चण्डिकायै नमः।
ॐ चण्डेश्वराय नमः।
ॐ चतुरङ्गबलेश्वर्यै नमः।
ॐ चतुरश्रगृहावासाय नमः।
ॐ चतुराननदेशिकाय नमः।
ॐ चतुरायै नमः।
ॐ चतुरास्यशिरश्छेत्त्रे नमः।
ॐ चतुर्वर्गफलप्रदायै नमः।
ॐ चतुश्चक्रसमाराध्याय नमः।
ॐ चतुष्षष्टिमहादूतीयोगिनीगणसेवितायै नमः।
ॐ चन्द्रचूडाय नमः।
ॐ चन्द्रमुख्यै नमः।
ॐ चन्द्रादित्याग्निलोचनाय नमः।
ॐ चन्द्रिकाधवलाकाराय नमः।
ॐ चमूरुपाणये नमः।
ॐ चम्पकप्रियाय नमः।
ॐ चर्माम्बराय नमः।
ॐ चातुर्यशालिने नमः।
ॐ चापबाणलसत्करायै नमः।
ॐ चापीकृतमहामेरवे नमः।
ॐ चामीकरमहासनाय नमः।
ॐ चामीकराचलावासायै नमः।
ॐ चाम्पेयनासिकायै नमः।
ॐ चारुचन्द्रकलाधरायै नमः।
ॐ चारुचामरहस्तश्रीशारदापरिवीजितायै नमः।
ॐ चारुवादिन्यै नमः।
ॐ चारुहासमुखाय नमः।
ॐ चिच्छक्तये नमः।
ॐ चिते नमः।
ॐ चित्तजारये नमः।
ॐ चित्यै नमः।
ॐ चित्रकृत्यविशारदाय नमः।
ॐ चित्रकृत्याय नमः।
ॐ चित्ररूपायै नमः।
ॐ चित्रवेषायै नमः।
ॐ चित्राम्बराय नमः।
ॐ चिदाकृत्यै नमः।
ॐ चिद्घनाय नमः।
ॐ चिन्ताशोकविवर्जितायै नमः।
ॐ चिन्तितदायकाय नमः।
ॐ चैतन्यकुसुमप्रीतायै नमः।
ॐ चैतन्याय नमः।
ॐ छत्रिण्यै नमः।
ॐ छद्मदैत्यकुलच्छेत्रे नमः।
ॐ छन्दसाराध्याय नमः।
ॐ छन्दसे नमः।
ॐ छन्दोऽभ्यासैकनिरताय नमः।
ॐ छन्दोगस्तुतिमोदिन्यै नमः।
ॐ छन्दोगायै नमः।
ॐ छन्दोराशये नमः।
ॐ छन्नपातकनाशिन्यै नमः।
ॐ छन्नवीरपरिष्कृतायै नमः।
ॐ छविच्छादाय नमः।
ॐ छविपञ्जराय नमः।
ॐ छान्दसाराध्याय नमः।
ॐ छान्दोग्यायै नमः।
ॐ छायातपत्रसंवीताय नमः।
ॐ छायानुसारिण्यै नमः।
ॐ छायापतिसमाराध्यायै नमः।
ॐ छायामण्डललक्षितायै नमः।
ॐ छिन्नारिवर्गसङ्घाताय नमः।
ॐ जगत्कर्त्र्यै नमः।
ॐ जगत्प्रलयसाक्षिण्यै नमः।
ॐ जगत्प्राणाय नमः।
ॐ जगदाह्लाददायकाय नमः।
ॐ जगदुज्जीवनकराय नमः।
ॐ जङ्गमस्थावरात्मिकायै नमः।
ॐ जङ्गमाजङ्गमोत्सन्नाय नमः।
ॐ जननीजनकाय नमः।
ॐ जनविश्रान्तिदात्र्यै नमः।
ॐ जमदग्निवरप्रदायै नमः।
ॐ जमदग्निसमाराध्याय नमः।
ॐ जम्भारिप्रमुखाराध्याय नमः।
ॐ जम्भारिमणिमण्डितायै नमः।
ॐ जयार्चितायै नमः।
ॐ जराध्वान्तरविप्रभायै नमः।
ॐ जागद्रक्षणजाग्रत्यै नमः।
ॐ जाग्रदवस्थायाः साक्षिणे नमः।
ॐ जातरूपाचलधनुषे नमः।
ॐ जातिवर्णविवर्जिताय नमः।
ॐ जातीचम्पकपुन्नागविलसन्नीलकुन्तलायै नमः।
ॐ जितकामाय नमः।
ॐ जितक्रोधायै नमः।
ॐ जितमत्सरायै नमः।
ॐ जितामित्राय नमः।
ॐ जित्वराय नमः।
ॐ जेत्र्यै नमः।
ॐ ज्ञप्त्यै नमः।
ॐ ज्ञातव्यार्थप्रकाशिन्यै नमः।
ॐ ज्ञातिहीनाय नमः।
ॐ ज्ञानगम्यायै नमः।
ॐ ज्ञानज्ञेयज्ञातृरूपत्रिपुटीवीक्षणातिगायै नमः।
ॐ ज्ञानज्ञेयविलासिन्यै नमः।
ॐ ज्ञानदाय नमः।
ॐ ज्ञानदृष्टिप्रकाशकाय नमः।
ॐ ज्ञानदृष्टिप्रतीतायै नमः।
ॐ ज्ञाननिधये नमः।
ॐ ज्ञाननिष्ठजनप्रीतायै नमः।
ॐ ज्ञाननिष्ठायै नमः।
ॐ ज्ञानमुद्रायै नमः।
ॐ ज्ञानयज्ञदीक्षितायै नमः।
ॐ ज्ञानयज्ञपरायणाय नमः।
ॐ ज्ञानरूपाय नमः।
ॐ ज्ञानवृद्धिदाय नमः।
ॐ ज्ञानवेद्याय नमः।
ॐ ज्ञानशास्त्रप्रवर्तकाय नमः।
ॐ ज्ञानसिद्धिदायै नमः।
ॐ ज्ञानाधाराय नमः।
ॐ ज्ञानामृतमहोदधये नमः।
ॐ ज्ञानाम्बुनिधिपूर्णेन्दवे नमः।
ॐ ज्ञानाय नमः।
ॐ झटित्यभीष्टदात्रे नमः।
ॐ झम्पदाभिधायै नमः।
ॐ झरीकृतसुभाषणायै नमः।
ॐ झर्झरारावरसिकाय नमः।
ॐ झलज्झलितमेखलायै नमः।
ॐ झल्लरीवाद्यकोविदायै नमः।
ॐ झषकेत्वङ्गजनकाय नमः।
ॐ झषकेत्वङ्गदाहकाय नमः।
ॐ झषदिरूपदशकसेविताङ्घ्रिसरोरुहाय नमः।
ॐ झषाक्ष्यै नमः।
ॐ टङ्काद्यायुधसम्पन्नाय नमः।
ॐ टङ्काराकारचन्द्रश्रिये नमः।
ॐ टङ्काराक्षररूपिण्यै नमः।
ॐ टङ्कारामृतवर्षिण्यै नमः।
ॐ डाकिनीशक्तिसंयुक्ताय नमः।
ॐ डाकिन्यादिपरीवृतायै नमः।
ॐ डाडिमीकुसुमप्रभायै नमः।
ॐ डिण्डिमध्वनिसुप्रीताय नमः।
ॐ ढकाराक्षररूपिण्यै नमः।
ॐ ढक्कावाद्यविशेषज्ञाय नमः।
ॐ तटिद्गौर्यै नमः।
ॐ तत्त्वाय नमः।
ॐ तद्ब्रह्मपदस्थेम्ने नमः।
ॐ तन्व्यै नमः।
ॐ तपोमूर्तये नमः।
ॐ तमालश्यामलाकृत्यै नमः।
ॐ तमोनुदाय नमः।
ॐ तरुणाय नमः।
ॐ तरुणार्कप्रतीकाशायै नमः।
ॐ तरुणेन्दुशिखामणये नमः।
ॐ तरुण्यै नमः।
ॐ ताण्डवप्रियाय नमः।
ॐ तापत्रयाग्निशमनायै नमः।
ॐ तापसान्तरसञ्चारिणे नमः।
ॐ तापसीवेषधारिण्यै नमः।
ॐ ताम्रजटाजूटाय नमः।
ॐ ताम्रलोचनायै नमः।
ॐ ताम्राधरायै नमः।
ॐ ताम्राय नमः।
ॐ तारकाय नमः।
ॐ तारस्वरूपाय नमः।
ॐ तारेशवदनायै नमः।
ॐ त्रयीमय्यै नमः।
ॐ त्रिकालज्ञाय नमः।
ॐ त्रिकूटज्ञाय नमः।
ॐ त्रिकूटेश्यै नमः।
ॐ त्रिकोणेश्यै नमः।
ॐ त्रिगुणातीताय नमः।
ॐ त्रिदशश्रीसमावृतायै नमः।
ॐ त्रिपदात्मिकायै नमः।
ॐ त्रिपुराम्बिकायै नमः।
ॐ त्रिमूर्तये नमः।
ॐ त्रिलोकेश्यै नमः।
ॐ त्रिविष्टपपदप्रदाय नमः।
ॐ त्रेताग्नये नमः।
ॐ त्र्यक्षर्यै नमः।
ॐ त्र्यम्बकाय नमः।
ॐ दक्षयज्ञविनाशिन्यै नमः।
ॐ दण्डनीतिस्थायै नमः।
ॐ दयामूर्तये नमः।
ॐ दरस्मेरमुखाम्बुजायै नमः।
ॐ दरान्दोलितलोचनायै नमः।
ॐ दर्वीकरेन्द्रभूषाढ्याय नमः।
ॐ दहराकाशनिलयायै नमः।
ॐ दिगम्बराय नमः।
ॐ दिनारम्भार्ककोटिश्रिये नमः।
ॐ दिव्यज्ञानसुधानिधये नमः।
ॐ दीक्षिताय नमः।
ॐ दीनवत्सलायै नमः।
ॐ दुःखदारिद्र्यशमनाय नमः।
ॐ दुराचारपराङ्मुख्य नमः।
ॐ दुरासदायै नमः।
ॐ दुष्टदूराय नमः।
ॐ देवदानवसेव्याङ्घ्रये नमः।
ॐ देवर्षिगणसेविताय नमः।
ॐ देवेशाय दक्षिणामूर्तये नमः।
ॐ देशकालपरिज्ञात्रे नमः।
ॐ देशिकाय नमः।
ॐ देशोपद्रवनाशिन्यै नमः।
ॐ धनशेवध्यै नमः।
ॐ धनिने नमः।
ॐ धनुष्मते नमः।
ॐ धनेश्वरसखाय नमः।
ॐ धन्यायै नमः।
ॐ धराधरसुतायै नमः।
ॐ धर्मकृदाश्रयायै नमः।
ॐ धर्मपरायै नमः।
ॐ धर्मविग्रहाय नमः।
ॐ धर्माधाराय नमः।
ॐ धर्माय नमः।
ॐ धर्मेतराटवीदावपावकायै नमः।
ॐ धीमत्यै नमः।
ॐ धीराय नमः।
ॐ धीरोदात्तगुणोत्तराय नमः।
ॐ धैर्यगुणोपेतायै नमः।
ॐ धैर्यदात्र्यै नमः।
ॐ धैर्यनिलयाय नमः।
ॐ धैर्यशीलाय नमः।
ॐ धौरेयजनवत्सलायै नमः।
ॐ नमस्कार वाच्यकायै नमः।
ॐ नागकन्यासमर्चितायै नमः।
ॐ नागकुम्भनिभस्तन्यै नमः।
ॐ नागचर्मपरीधानाय नमः।
ॐ नागमाणिक्यमण्डितायै नमः।
ॐ नागराजसुपूजितायै नमः।
ॐ नागस्त्रीकोटिसन्नुतायै नमः।
ॐ नागाचलेन्द्रनिलयाय नमः।
ॐ नागाननगुहप्रसुवे नमः।
ॐ नागारिवाहजनकाय नमः।
ॐ नागेन्द्रकुण्डलधराय नमः।
ॐ नागेन्द्रप्रियनन्दिन्यै नमः।
ॐ नागेन्द्रशिखरोत्तंसाय नमः।
ॐ नागेन्द्रहारवलयाय नमः।
ॐ नागेशाद्यमरस्तुत्याय नमः।
ॐ नामपरायणप्रियायै नमः।
ॐ नारदादिमुनिस्तुत्याय नमः।
ॐ नारसिंहवपुर्धरायै नमः।
ॐ नारायणप्रियसखाय नमः।
ॐ नित्ययौवनशालिन्यै नमः।
ॐ निर्जरारिगणध्वंसिने नमः।
ॐ पञ्चकृत्यपरायणायै नमः।
ॐ पञ्चपञ्चावताराय नमः।
ॐ पञ्चपातकनाशिन्यै नमः।
ॐ पञ्चबाधानिवारिण्यै नमः।
ॐ पञ्चब्रह्ममञ्चाधिशायिन्यै नमः।
ॐ पञ्चब्रह्ममयाय नमः।
ॐ पञ्चभूतनिवासाय नमः।
ॐ पञ्चयज्ञपरप्रीताय नमः।
ॐ पञ्चयज्ञपरावासाय नमः।
ॐ पञ्चवक्त्राय नमः।
ॐ पञ्चवज्रासनस्थिताय नमः।
ॐ पञ्चसङ्ख्योपचारिण्यै नमः।
ॐ पञ्चाक्षरमनुप्रीताय नमः।
ॐ पञ्चाशत्पीठनिलयायै नमः।
ॐ पञ्चाशद्वर्णरूपिण्यै नमः।
ॐ पञ्चेन्द्रियविलासाय नमः।
ॐ पदाभिधाय नमः।
ॐ परब्रह्मणे नमः।
ॐ परात्परायै नमः।
ॐ पार्वत्यै नमः।
ॐ प्रपञ्चकोटिजनन्यै नमः।
ॐ प्रपश्चोत्पत्तिवर्जिताय नमः।
ॐ प्रलयाग्निसमप्रभायै नमः।
ॐ प्रलयानिलवेगिन्यै नमः।
ॐ प्रलयाम्बुदनिर्घोषाय नमः।
ॐ प्रलयार्कप्रभापूराय नमः।
ॐ फलरूपिण्यै नमः।
ॐ फलवते नमः।
ॐ फलाधारायै नमः।
ॐ फाल्गुनास्त्रप्रदायिन्यै नमः।
ॐ फाल्गुनास्त्रोद्भिन्नशिरसे नमः।
ॐ फुल्लारविन्दनयनाय नमः।
ॐ फुल्लेन्दीवरलोचनायै नमः।
ॐ बडवाग्निप्रतीकाशाय नमः।
ॐ बलतोषितायै नमः।
ॐ बलभद्रार्चितायै नमः।
ॐ बलवते नमः।
ॐ बलीवर्दसमारूढाय नमः।
ॐ बहुरूपाय नमः।
ॐ बाणासुरार्चनप्रीताय नमः।
ॐ बालायै नमः।
ॐ बालार्ककिरणारुणायै नमः।
ॐ बाहुलेयप्रियङ्कर्यै नमः।
ॐ बिन्दुनादस्वरूपिण्यै नमः।
ॐ बिन्दुमण्डलमध्यस्थाय नमः।
ॐ बिन्दुमालिन्यै नमः।
ॐ बिम्बोष्ठ्यै नमः।
ॐ बिल्वकान्तारमध्यस्थाय नमः।
ॐ बिसतन्तुसमाकृत्यै नमः।
ॐ बुद्धिज्ञेयाय नमः।
ॐ बुद्धिधनदाय नमः।
ॐ बुद्धिप्रदायै नमः।
ॐ बुधार्चितायै नमः।
ॐ बुध्न्याय नमः।
ॐ ब्लूं बीजार्थस्वरूपिण्यै नमः।
ॐ भक्तहार्दतमोनुदाय नमः।
ॐ भक्तानुग्रहतत्परायै नमः।
ॐ भक्ताभीष्टप्रदायिन्यै नमः।
ॐ भद्रकाल्यै नमः।
ॐ भद्रमूर्त्यै नमः।
ॐ भर्गाय नमः।
ॐ भवघ्न्यै नमः।
ॐ भवनाशनाय नमः।
ॐ भवाक्षिभिदे नमः।
ॐ भवान्यै नमः।
ॐ भवाय नमः।
ॐ भवोद्भवाय नमः।
ॐ भस्मोद्धूलितसर्वाङ्गाय नमः।
ॐ भाग्यनिधये नमः।
ॐ भालचन्द्रकलङ्कश्रीकस्तूरीतिलकोज्ज्वलायै नमः।
ॐ भालनेत्राय नमः।
ॐ भालमध्यलसन्नेत्रदहनालीढमन्मथाय नमः।
ॐ भिषजे नमः।
ॐ भुवनेश्यै नमः।
ॐ भूतधात्र्यै नमः।
ॐ भूतिदात्र्यै नमः।
ॐ भूतिभूषाय नमः।
ॐ भूभङ्गविलसद्वक्त्राय नमः।
ॐ भेषजरूपायै नमः।
ॐ भोगिभूषाय नमः।
ॐ भ्रूजितेन्द्रशरासनायै नमः।
ॐ भ्रूणयोगिगणाराध्याय नमः।
ॐ भ्रूणहार्तिविनाशिन्यै नमः।
ॐ मङ्गलरूपिण्यै नमः।
ॐ मत्तमातङ्गगामिन्यै नमः।
ॐ मत्तेभचर्मवसनाय नमः।
ॐ मदिरामोदविह्वलायै नमः।
ॐ मन्त्रमय्यै नमः।
ॐ मन्त्रवेद्याय नमः।
ॐ मन्दस्मितमुखाम्भोजाय नमः।
ॐ महते नमः।
ॐ महाताण्डवसाक्षिण्यै नमः।
ॐ महादेव्यै महाराज्ञ्यै नमः।
ॐ महामृत्युप्रशमनाय नमः।
ॐ मित्ररूपिण्यै नमः।
ॐ मित्रेशाय नमः।
ॐ मीढुष्टमाय नमः।
ॐ मीनाक्ष्यै नमः।
ॐ मुक्तिदायिन्यै नमः।
ॐ मुदिताय नमः।
ॐ मूर्तिन्यासाधिदेवतायै नमः।
ॐ मूलमन्त्रस्वरूपज्ञाय नमः।
ॐ मृगपाणये नमः।
ॐ मृगमदालिप्ताङ्ग्यै नमः।
ॐ मृत्युभञ्जनाय नमः।
ॐ मेघश्यामलकुन्तलायै नमः।
ॐ मेध्याय नमः।
ॐ मेनकानन्दिन्यै नमः।
ॐ म्लानेतरमुखाम्भोजाय नमः।
ॐ यक्षराक्षसवेतालभयघ्नाय नमः।
ॐ यक्षराजप्रियसखाय नमः।
ॐ यक्षस्त्रीकोटिसेवितायै नमः।
ॐ यक्षिणीश्वर्यै नमः।
ॐ यजुर्वेदस्तुत्याय नमः।
ॐ यज्ञप्रियाय नमः।
ॐ यज्ञभोक्त्र्यै नमः।
ॐ यज्वने नमः।
ॐ यमभयापहायै नमः।
ॐ यमादिनियमप्रीतायै नमः।
ॐ यमारातये नमः।
ॐ यशस्विन्यै नमः।
ॐ याजकाय नमः।
ॐ याज्यायै नमः।
ॐ याम्याय नमः।
ॐ यायजूकवत्सलायै नमः।
ॐ युगनायकाय नमः।
ॐ योगप्रदायै नमः।
ॐ योगिने नमः।
ॐ योगिवृन्दसमर्चितायै नमः।
ॐ योग्याय नमः।
ॐ योषामण्यै नमः।
ॐ रक्ताक्ष्यै नमः।
ॐ रक्ताद्रिशिखरावासाय नमः।
ॐ रणन्मञ्जीरनपुरायै नमः।
ॐ रमणीयगुणस्तोमायै नमः।
ॐ रम्भानाट्यप्रियाय नमः।
ॐ रम्भास्तम्भोरुशालिन्यै नमः।
ॐ रम्यभूषणाय नमः।
ॐ रसप्रियाय नमः।
ॐ रसरूपिण्यै नमः।
ॐ रसावासायै नमः।
ॐ रसिकाय नमः।
ॐ राकाचन्द्रनिभाननाय नमः।
ॐ राजीवदलनेत्र्यै नमः।
ॐ रुद्रकोटिजितामित्राय नमः।
ॐ रुद्राक्षमालिकाभूषाय नमः।
ॐ रुद्राणीकोटिसेवितायै नमः।
ॐ रूढयौवनशालिन्यै नमः।
ॐ रूपनिर्जितकन्दर्पाय नमः।
ॐ रूपनिर्जितकन्दर्पाय नमः।
ॐ रूपयौवनशालिन्यै नमः।
ॐ रूपयौवनसम्पन्नाय नमः।
ॐ रूपलावण्यवारिधये नमः।
ॐ रूपवते नमः।
ॐ रूप्याचलनिवासाय नमः।
ॐ रूप्याचलेन्द्रनिलयाय नमः।
ॐ रेणुकास्तुतिमोदिन्यै नमः।
ॐ रेवतीपतिपूज्यायै नमः।
ॐ रोगवर्जितायै नमः।
ॐ रोगारण्यकुठारिकायै नमः।
ॐ रोमहर्षणसर्वाङ्गाय नमः।
ॐ लकुल्यै नमः।
ॐ लक्ष्मीनारायणस्तुत्याय नमः।
ॐ लङ्कापतिसमाराध्यपादुकाय नमः।
ॐ लब्धपत्यै नमः।
ॐ लब्धभक्तिप्रेयसे नमः।
ॐ लब्धभाग्याय नमः।
ॐ लब्धभोगविडम्बिन्यै नमः।
ॐ लब्धसौख्याय नमः।
ॐ ललाटाक्षाय नमः।
ॐ ललामश्रीविडम्बिमुकुरप्रभायै नमः।
ॐ ललिताम्बिकायै नमः।
ॐ लसत्तनवे नमः।
ॐ लाकिन्यादिपरीवृतायै नमः।
ॐ लाभालाभविवर्जिताय नमः।
ॐ लावण्यामृतवारिधये नमः।
ॐ लास्यकर्त्र्यै नमः।
ॐ लास्यप्रियाय नमः।
ॐ लिङ्गरूपाय नमः।
ॐ लीढमदिरामोदविह्वलायै नमः।
ॐ लीलाशुककरोज्ज्वलायै नमः।
ॐ लुण्ठितारिपुराय नमः।
ॐ लुप्तकन्दर्पगात्राय नमः।
ॐ लुब्धकाङ्कसमाविष्टाय नमः।
ॐ लुब्धकीरूपधारिण्यै नमः।
ॐ लुब्धभस्माङ्गरागाढ्याय नमः।
ॐ लुलायवाहनारातये नमः।
ॐ लुलायासुरमर्दिन्यै नमः।
ॐ लूनब्रह्मशिरसे नमः।
ॐ लोकपालसमर्चितायै नमः।
ॐ लोकरक्षकनिरताय नमः।
ॐ लोकालोकाचलावासाय नमः।
ॐ वाञ्छिताखिलदात्रे नमः।
ॐ वाञ्छितार्थप्रदायिन्यै नमः।
ॐ वाणचापलसत्करायै नमः।
ॐ वामदेवाय नमः।
ॐ विद्युत्केशाय नमः।
ॐ विद्रुमाभायै नमः।
ॐ वियत्प्रसुवे नमः।
ॐ विराण्मय्यैण्यै नमः।
ॐ विरूपाक्षाय नमः।
ॐ विशालाक्ष्यै नमः।
ॐ विश्वकर्त्र्यैय नमः।
ॐ विश्वम्भराय नमः।
ॐ विश्वसाक्षिण्यै नमः।
ॐ विश्वामित्रप्रियकराय नमः।
ॐ विषकण्ठाय नमः।
ॐ विष्णुमायाविलासिन्यै नमः।
ॐ वीरगोष्ठीप्रियायै नमः।
ॐ वीरभद्राय नमः।
ॐ वीरमात्रे नमः।
ॐ वीराय नमः।
ॐ वीर्यवते नमः।
ॐ वेदागमपुराणज्ञाय नमः।
ॐ वेदान्तार्थस्वरूपिण्यै नमः।
ॐ वौषडन्तपदस्तुत्याय नमः।
ॐ वौषडन्तसमुत्सुकायै नमः।
ॐ व्यालारिध्वजसोदर्यै नमः।
ॐ व्यालेन्दुकुण्डलधराय नमः।
ॐ शङ्कराय नमः।
ॐ शङ्करार्धशरीरिण्यै नमः।
ॐ शम्भवे नमः।
ॐ शाम्भव्यै नमः।
ॐ शितिकण्ठाय नमः।
ॐ शिपिविष्टाय नमः।
ॐ शिवकुटुम्बिन्यै नमः।
ॐ शिवपतिव्रतायै नमः।
ॐ शिवपराय शिष्टाय नमः।
ॐ शिवाय नमः।
ॐ शिवाराध्यायै नमः।
ॐ शिष्टगत्यै नमः।
ॐ शिष्टेष्टदाय नमः।
ॐ शुचिस्मितायै नमः।
ॐ शुद्धवर्णाय नमः।
ॐ श‍ृङ्गारलहर्यै नमः।
ॐ श‍ृङ्गारार्धकलेवराय नमः।
ॐ शेषकन्यासमर्चितायै नमः।
ॐ शेषाद्रिशिखरावासाय नमः।
ॐ श्रितत्रात्र्यै नमः।
ॐ श्रितवत्सलाय नमः।
ॐ श्रीकण्ठायै नमः।
ॐ श्रीप्रदायै नमः।
ॐ श्रीमते नमः।
ॐ श्रीमत्पञ्चदशाक्षर्यै नमः।
ॐ श्लाघ्यगुणाश्रयायै नमः।
ॐ श्लाघ्याय नमः।
ॐ श्लिष्टकान्तकलेवरायै नमः।
ॐ षट्कालपूजनप्रीताय नमः।
ॐ षट्कोणपुरवासिन्यै नमः।
ॐ षट्चक्रपुरनायिकायै नमः।
ॐ षट्त्रिंशत्तत्त्वरूपिण्यै नमः।
ॐ षट्षष्टिकोटितीर्थज्ञाय नमः।
ॐ षडक्षरन्यासरूपाय नमः।
ॐ षडम्बुरुहचक्रश्रिये नमः।
ॐ षडाम्नायाधिदेवतायै नमः।
ॐ षड्गवेषधराय नमः।
ॐ षड्गवेषलोकपराङ्मुख्यै नमः।
ॐ षड्गुणातीतविग्रहायै नमः।
ॐ षड्दर्शनसमासीनाय नमः।
ॐ षड्वक्त्रजनकाय नमः।
ॐ षड्वर्गारिविनाशिन्यै नमः।
ॐ षष्ठीशमयरूपिण्यै नमः।
ॐ षाड्गुण्यपरिपूर्णाय नमः।
ॐ षोडशाक्षररूपिण्यै नमः।
ॐ षोढान्यासपरप्रीताय नमः।
ॐ संविदे नमः।
ॐ संविद्विलासिन्यै नमः।
ॐ सकलागमसंस्तुत्याय नमः।
ॐ सत्यज्ञानपरायणायै नमः।
ॐ सत्याय नमः।
ॐ सदाचारपदप्रीताय नमः।
ॐ सदाराध्यायै नमः।
ॐ सदाशिवाय नमः।
ॐ सर्वज्ञाय नमः।
ॐ सर्वधर्मप्रवर्धिन्यै नमः।
ॐ सर्वपातकसंहारिणे नमः।
ॐ सर्वलोकवशङ्कर्यै नमः।
ॐ सर्वसाक्षिण्यै नमः।
ॐ सर्वसौभाग्यजनकाय नमः।
ॐ सर्वेश्वराय नमः।
ॐ साधुजनप्रियाय नमः।
ॐ साध्व्यै नमः।
ॐ सावित्र्यै नमः।
ॐ सोमाय नमः।
ॐ सौख्यदाय नमः।
ॐ सौख्यशालिन्यै नमः।
ॐ सौन्दर्यलहर्यै नमः।
ॐ सौमङ्गल्यविवर्धिन्यै नमः।
ॐ सौम्यगुणायै नमः।
ॐ सौरदर्शनसेव्याङ्घ्र्यै नमः।
ॐ सौरमन्त्रप्रकाशनाय नमः।
ॐ सौहार्दनिलयाय नमः।
ॐ सौहित्यप्रियमानसायै नमः।
ॐ स्फटिकाक्षलसत्करायै नमः।
ॐ स्फटिकाद्रिसवर्णाभाय नमः।
ॐ स्फारकीर्तये नमः।
ॐ स्फुटगङ्गाजटाधराय नमः।
ॐ स्फुटाट्टहासवदनतोषितेश-मनोरथायै नमः।
ॐ स्फुरत्कान्त्यै नमः।
ॐ स्फुरत्ताटङ्कमण्डिताय नमः।
ॐ स्फुरन्माङ्गल्यसूत्राढ्यायै नमः।
ॐ हंसकालपदस्तुत्यायै नमः।
ॐ हंसनामपदस्तुताय नमः।
ॐ हंसमन्त्रप्रकाशिन्यै नमः।
ॐ हंसाय नमः।
ॐ हंसिकागत्यै नमः।
ॐ हकाराय नमः।
ॐ हतशात्रवाय नमः।
ॐ हत्यादिदुरिताघघ्न्यै नमः।
ॐ हयग्रीवमुखस्तुताय नमः।
ॐ हयमेधसमाराध्यायै नमः।
ॐ हराय नमः।
ॐ हरिसहोदर्यै नमः।
ॐ हर्यृक्षवाहनायै नमः।
ॐ हस्तिगायै नमः।
ॐ हस्तिचर्माम्बरधराय नमः।
ॐ हालाहलाङ्कितग्रीवाय नमः।
ॐ हिमशैलगाय नमः।
ॐ हिरण्यगर्भजनकाय नमः।
ॐ हिरण्यमणिकुण्डलायै नमः।
ॐ हिरण्यरेतसे नमः।
ॐ हेमकुम्भस्तननतायै नमः।
ॐ हेमसभापातये नमः।
ॐ हेमाङ्ग्यै नमः।
ॐ हेमाद्रिनिलयायै नमः।
ॐ हेरम्बताताय नमः।
ॐ हेलालालितमन्मथायै नमः।

॥ इति श्री अर्धनारीश्वरसहस्रनामावलिः सम्पूर्णा ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री अर्धनारीश्वर सहस्रनामावली PDF

श्री अर्धनारीश्वर सहस्रनामावली PDF

Leave a Comment