Download HinduNidhi App
Shiva

श्री दक्षिणामूर्ति सहस्रनामावलि

Dakshinamurthy Sahastra Namavali Hindi

ShivaSahastranaam (सहस्त्रनाम निधि)हिन्दी
Share This

।। श्री दक्षिणामूर्ति सहस्रनामावलि ।।

ॐ दक्षिणाय नमः ।
दक्षिणामूर्तये ।
दयालवे ।
दीनवल्लभाय ।
दीनार्तिघ्ने ।
दीननाथाय ।
दीनबन्धवे ।
दयापराय ।
दारिद्र्यशमनाय ।
अदीनाय ।
दीर्घाय ।
दानवनाशनाय ।
दनुजारये ।
दुःखहन्त्रे ।
दुष्टभूतनिषूदनाय ।
दीनार्तिहरणाय ।
दान्ताय ।
दीप्तिमते ।
दिव्यलोचनाय ।
देदीप्यमानाय नमः । २०
दुर्गेशाय नमः ।
श्रीदुर्गावरदायकाय ।
दरिसंस्थाय ।
दानरूपाय ।
दानसन्मानतोषिताय ।
दीनाय ।
दाडिमपुष्पाढ्याय ।
दाडिमीपुष्पभूषिताय ।
दैन्यहृते ।
दुरितघ्नाय ।
दिशावासाय ।
दिगम्बराय ।
दिक्पतये ।
दीर्घसूत्रिणे ।
दरदम्बुजलोचनाय ।
दक्षिणाप्रेमसन्तुष्टाय ।
दारिद्र्यबडबानलाय ।
दक्षिणावरदाय ।
दक्षाय ।
दक्षाध्वरविनाशकृते नमः । ४०
दामोदरप्रियाय नमः ।
दीर्घाय ।
दीर्घिकाजनमध्यगाय ।
धर्माय ।
धनप्रदाय ।
ध्येयाय ।
धीमते ।
धैर्यविभूषिताय ।
धरणीधारकाय ।
धात्रे ।
धनाध्यक्षाय ।
धुरन्धराय ।
धीधारकाय ।
धिण्डिमकाय ।
नग्नाय ।
नारायणाय ।
नराय ।
नरनाथप्रियाय ।
नाथाय ।
नदीपुलिनसंस्थिताय नमः । ६०
नानारूपधराय नमः ।
नम्राय ।
नान्दीश्राद्धप्रियाय ।
नटाय ।
नटाचार्याय ।
नटवराय ।
नारीमानसमोहनाय ।
नदीप्रियाय ।
नीतिधराय ।
नानामन्त्ररहस्यविदे ।
नारदाय ।
नामरहिताय ।
नौकारूढाय ।
नटप्रियाय ।
परमाय ।
परमादाय ।
परविद्याविकर्षणाय ।
पतये ।
पातित्यसंहर्त्रे ।
परमेशाय नमः । ८०
पुरातनाय नमः ।
पुराण पुरुषाय ।
पुण्याय ।
पद्यगद्यविशारदाय ।
पद्यप्रियाय ।
पद्यहस्ताय ।
परमार्थपरायणाय ।
प्रीताय ।
पुराणाय ।
पुरुषाय ।
पुराणागमसूचकाय ।
पुराणवेत्रे ।
पापघ्नाय ।
पार्वतीशाय ।
परार्थविदे ।
पद्मावतीप्रियाय ।
प्राणाय ।
पराय ।
पररहस्यविदे ।
पार्वतीरमणाय नमः । १००
पीनाय नमः ।
पीतवाससे ।
परात्पराय ।
पशूपहाररसिकाय ।
पाशिने ।
पाशुपताय ।
प्रियाय ।
पक्षीन्द्रवाहनप्रीताय ।
पुत्रदाय ।
पुत्रपूजिताय ।
फणिनादाय ।
फें कृतये ।
फट्कारये ।
फ्रें परायणाय ।
फ्रीं बीजजपसन्तुष्टाय ।
फ्रीं काराय ।
फणिभूषिताय ।
फणिविद्यामाय ।
फ्रैं फ्रैं फ्रैं फ्रैं शब्दपरायणाय ।
फडस्रजपसन्तुष्टाय नमः । १२०
बलिभुजे नमः ।
बाणभूषिताय ।
बाणपूजारताय ।
ब्लूं ब्लूं ब्लूं बीजनिरताय ।
शुचये ।
भवार्णवाय ।
बालमतये ।
बालेशाय ।
बालभावधृते ।
बालप्रियाय ।
बालगतये ।
बलिवरदप्रियाय ।
बलिने ।
बालचन्द्रप्रियाय ।
बालाय ।
बालशब्दपरायणाय ।
ब्रह्माण्डभेदनाय ।
ब्रह्मज्ञानिने ।
ब्राह्मणपालकाय ।
भवानीभूपतये नमः । १४०
भद्राय नमः ।
भद्रदाय ।
भद्रवाहनाय ।
भूताध्यक्षाय ।
भूतपतये ।
भूतभूतिनिवारणाय ।
भद्रङ्कराय ।
भीमगर्भाय ।
भीमसङ्गमलोलुपाय ।
भीमाय ।
भयानकाय ।
भ्रात्रे ।
भ्रान्ताय ।
भस्मासुरप्रियाय ।
भस्मभूषाय ।
भस्मसंस्थाय ।
भैक्षकर्मपरायणाय ।
भानुभूषाय ।
भानुरूपाय ।
भवानीप्रीतिदाय नमः । १६०
भवाय नमः ।
भर्गदेवाय ।
भर्गवासाय ।
भर्गपूजापरायणाय ।
भावव्रताय ।
भावरताय ।
भावाभावविवर्जिताय ।
भर्गाय ।
भावानन्तयुक्ताय ।
भां भिं शब्दपरायणाय ।
भ्रां बीजजपसन्तुष्टाय ।
भट्टाराय ।
भद्रवाहनाय ।
भट्टारकाय ।
भीमभीमाय ।
भीमचण्डपतये ।
भवाय ।
भवानीजपसन्तुष्टाय ।
भवानीपूजनोत्सुकाय ।
भ्रमराय नमः । १८०
भ्रामरीयुक्ताय नमः ।
भ्रमराम्बाप्रपूजिताय ।
महादेवाय ।
महामान्याय ।
महेशाय ।
माधवप्रियाय ।
मधुपुष्पप्रियाय ।
माध्विने ।
मानपूजापरायणाय ।
मधुपानप्रियाय ।
मीनाय ।
मीनाक्षीनायकाय ।
महते ।
मारदृशाय ।
मदनघ्नाय ।
माननीयाय ।
महोक्षगाय ।
माधवाय ।
मानरहिताय ।
म्रां बीजजपतोषिताय नमः । २००
मधुपानरताय नमः ।
मानिने ।
महार्हाय ।
मोहनास्त्रविदे ।
महाताण्डवकृते ।
मन्त्राय ।
मधुपूजापरायणाय ।
मूर्तये ।
मुद्राप्रियाय ।
मित्राय ।
मित्रसन्तुष्टमानसाय ।
म्रीं म्रीं नाथाय ।
मधुमतीनाथाय ।
महादेवप्रियाय ।
मृडाय ।
यादोनिधये ।
यदुपतये ।
यतये ।
यज्ञपरायणाय ।
यज्वने नमः । २२०
यागप्रियाय नमः ।
याजिने ।
यायीभावप्रियाय ।
यमाय ।
यातायातादिरहिताय ।
यतिधर्मपरायणाय ।
यतिसाध्याय ।
यष्टिधराय ।
यजमानप्रियाय ।
यजाय ।
यजुर्वेदप्रियाय ।
यायिने ।
यमसंयमसंयुताय ।
यमपीडाहराय ।
युक्तये ।
यागिने ।
योगीश्वरालयाय ।
याज्ञवल्क्यप्रियाय ।
योनये ।
योनिदोषविवर्जिताय नमः । २४०
यामिनीनाथाय नमः ।
यूषिने ।
यमवंशसमुद्भवाय ।
यक्षाय ।
यक्षप्रियाय ।
याम्याय ।
रामाय ।
राजीवलोचनाय ।
रात्रिञ्चराय ।
रात्रिचराय ।
रामेशाय ।
रामपूजिताय ।
रामपूज्याय ।
रामनाथाय ।
रत्नदाय ।
रत्नहारकाय ।
राज्यदाय ।
रामवरदाय ।
रञ्जकाय ।
रतिमार्गकृते नमः । २६०
रमणीयाय नमः ।
रघुनाथाय ।
रघुवंशप्रवर्तकाय ।
रामानन्दप्रियाय ।
राज्ञे ।
राजराजेश्वराय ।
रसाय ।
रत्नमन्दिरमध्यस्थाय ।
रत्नपूजापरायणाय ।
रत्नाकराय ।
लक्ष्मणेशाय ।
लक्ष्मकाय ।
लक्ष्मलक्षणाय ।
लक्ष्मीनाथप्रियाय ।
लालिने ।
लम्बिकायोगमार्गधृते ।
लब्धलक्ष्याय ।
लब्धसिद्धये ।
लभ्याय ।
लाक्षारुणेक्षणाय नमः । २८०
लोलाक्षीनायकाय नमः ।
लोभिने ।
लोकनाथाय ।
लतामयाय ।
लतापूजापराय ।
लोलाय ।
लक्षमन्त्रजपप्रियाय ।
लम्बिकामार्गनिरताय ।
लक्षकोट्यण्डनायकाय ।
वाणीप्रियाय ।
वाममार्गाय ।
वादिने ।
वादपरायणाय ।
वीरमार्गरताय ।
वीराय ।
वीरचर्यापरायणाय ।
वरेण्याय ।
वरदाय ।
वामाय ।
वाममार्गप्रवर्तकाय नमः । ३००
वामदेवाय नमः ।
वागधीशाय ।
वीणाढ्याय ।
वेणुतत्पराय ।
विद्याप्रदाय ।
वीतिहोत्राय ।
वीरविद्याविशारदाय ।
वर्गाय ।
वर्गप्रियाय ।
वायवे ।
वायुवेगपरायणाय ।
वार्तज्ञाय ।
वशीकारिणे ।
वर्षिष्ठाय ।
वामहर्षकाय ।
वासिष्ठाय ।
वाक्पतये ।
वेद्याय ।
वामनाय ।
वसुदाय नमः । ३२०
विराजे नमः ।
वाराहीपालकाय ।
वश्याय ।
वनवासिने ।
वनप्रियाय ।
वनपतये ।
वारिधारिणे ।
वीराय ।
वाराङ्गनाप्रियाय ।
वनदुर्गापतये ।
वन्याय ।
शक्तिपूजापरायणाय ।
शशाङ्कमौलये ।
शान्तात्मने ।
शक्तिमार्गपरायणाय ।
शरच्चन्द्रनिभाय ।
शान्ताय ।
शक्तये ।
संशयवर्जिताय ।
शचीपतये नमः । ३४०
शक्रपूज्याय नमः ।
शरस्थाय ।
शापवर्जिताय ।
शापानुग्राहकाय ।
शङ्खप्रियाय ।
शत्रुनिषूदनाय ।
शरीरयोगिने ।
शान्तारये ।
शक्त्रे ।
श्रमगताय ।
शुभाय ।
शुक्रपूज्याय ।
शुक्रभोगिने ।
शुक्रभक्षणतत्पराय ।
शारदानायकाय ।
शौरये ।
षण्मुखाय ।
षण्मनसे ।
षढाय ।
षण्डाय नमः । ३६०
षडङ्गाय नमः ।
षट्काय ।
षडध्वयागतत्पराय ।
षडाम्नायरहस्यज्ञाय ।
षष्ठीजपपरायणाय ।
षट्चक्रभेदनाय ।
षष्ठीनादाय ।
षड्दर्शनप्रियाय ।
षष्ठीदोषहराय ।
षट्काय ।
षट्शास्त्रार्थविदे ।
षट्शास्ररहस्यविदे ।
षड्भूमिहिताय ।
षड्वर्गाय ।
षडैश्वर्यफलप्रदाय ।
षड्गुणाय ।
षण्मुखप्रीताय ।
षष्ठिपालाय ।
षडात्मकाय ।
षट्कृत्तिकासमाजस्थाय नमः । ३८०
षडाधारनिवासकाय नमः ।
षोढान्यासमयाय ।
सिन्धवे ।
सुन्दराय ।
सुरसुन्दराय ।
सुराध्यक्षाय ।
सुरपतये ।
सुमुखाय ।
सुसमाय ।
सुराय ।
सुभगाय ।
सर्वविदे ।
सौम्याय ।
सिद्धमार्गप्रवर्तकाय ।
सहजानन्दजाय ।
साम्ने ।
सर्वशास्त्ररहस्यविदे ।
समिद्धोमप्रियाय ।
सर्वाय ।
सर्वशक्तिप्रपूजिताय नमः । ४००
सुरदेवाय नमः ।
सुदेवाय ।
सन्मार्गाय ।
सिद्धदर्शनाय ।
सर्वविदे ।
साधुविदे ।
साधवे ।
सर्वधर्मसमन्विताय ।
सर्वाध्यक्षाय ।
सर्ववेद्याय ।
सन्मार्गसूचकाय ।
अर्थविदे ।
हारिणे ।
हरिहराय ।
हृद्याय ।
हराय ।
हर्षप्रदाय ।
हरये ।
हरयोगिने ।
हेहरताय नमः । ४२०
हरिवाहाय नमः ।
हरिध्वजाय ।
ह्रादिमार्गरताय ।
ह्रीं ।
हारीतवरदायकाय ।
हारीतवरदाय ।
हीनाय ।
हितकृते ।
हुङ्कृतये ।
हविषे ।
हविष्यभुजे ।
हविष्याशिने ।
हरिद्वर्णाय ।
हरात्मकाय ।
हैहयेशाय ।
ह्रीङ्कृतये ।
हरिमानसतोषणाय ।
ह्राङ्कारजपसन्तुष्टाय ।
ह्रीङ्कारजपचिह्निताय ।
हितकारिणे नमः । ४४०
हरिणदृषे नमः ।
हलिताय ।
हरनायकाय ।
हारप्रियाय ।
हाररताय ।
हाहाशब्दपरायणाय ।
ळकारवर्णभूषाढ्याय ।
ळकारेशाय ।
महामुनये ।
ळकारबीजनिलयाय ।
ळां ळिं मन्त्रप्रवर्तकाय ।
क्षेमङ्करीप्रियाय ।
क्षाम्याय ।
क्षमाभृते ।
क्षणरक्षकाय ।
क्षाङ्कारबीजनिलयाय ।
क्षोभहृते ।
क्षोभवर्जिताय ।
क्षोभहारिणे ।
क्षोभकारिणे नमः । ४६०
क्ष्रीं बीजाय नमः ।
क्ष्रां स्वरूपधृते ।
क्ष्राङ्कारबीजनिलयाय ।
क्षौमाम्बरविभूषिताय ।
क्षोणीरथाय ।
प्रियकराय ।
क्षमापालाय ।
क्षमाकराय ।
क्षेत्रज्ञाय ।
क्षेत्रपालाय ।
क्षयरोग क्षयङ्कराय ।
क्षामोदराय ।
क्षामगात्राय ।
क्षामरूपाय ।
क्षयोदराय ।
अद्भुताय ।
अनन्तवरदाय ।
अनसूयवे ।
प्रियंवदाय ।
अत्रिपुत्राय नमः । ४८०
अग्निगर्भाय नमः ।
अभूताय ।
अनन्तविक्रमाय ।
आदिमध्यान्तरहिताय ।
अणिमादिगुणाकराय ।
अक्षराय ।
अष्टगुणैश्वर्याय ।
अर्हाय ।
अनर्हाय ।
आदित्याय ।
अगुणाय ।
आत्मने ।
अध्यात्मप्रीताय ।
अध्यात्ममानसाय ।
आद्याय ।
आम्रप्रियाय ।
आम्राय ।
आम्रपुष्पविभूषिताय ।
आम्रपुष्पप्रियाय ।
प्राणाय नमः । ५००
आर्षाय नमः ।
आम्रातकेश्वराय ।
इङ्गितज्ञाय ।
इष्टज्ञाय ।
इष्टभद्राय ।
इष्टप्रदाय ।
इष्टापूर्तप्रदाय ।
इष्टाय ।
ईशाय ।
ईश्वरवल्लभाय ।
ईङ्काराय ।
ईश्वराधीनाय ।
ईशतटिते ।
इन्द्रवाचकाय ।
उक्षये ।
ऊकारगर्भाय ।
ऊकाराय ।
ऊह्याय ।
ऊहविनिर्मुक्ताय ।
ऊष्मणे नमः । ५२०
ऊष्ममणये नमः ।
ऋद्धिकारिणे ।
ऋद्धिरूपिणे ।
ऋद्धिप्रवर्तकाय ।
ऋद्धीश्वराय ।
ॠकारवर्णाय ।
ॠकारभूषाढ्याय ।
ॠकाराय ।
ऌकारगर्भाय ।
ॡकाराय ।
ॡम् ।
ॡङ्काराय ।
एकारगर्भाय ।
एकाराय ।
एकाय ।
एकप्रवाचकाय ।
एकङ्कारिणे ।
एककराय ।
एकप्रियतराय ।
एकवीराय नमः । ५४०
एकपतये नमः ।
ऐम् ।
ऐं शब्दपरायणाय ।
ऐन्द्रप्रियाय ।
ऐक्यकारिणे ।
ऐं बीजजपतत्पराय ।
ओङ्काराय ।
ओङ्कारबीजाय ।
ओङ्काराय ।
ओङ्कारपीठनिलयाय ।
ओङ्कारेश्वरपूजिताय ।
अङ्कितोत्तमवर्णाय ।
अङ्कितज्ञाय ।
कलङ्कहराय ।
कङ्कालाय ।
क्रूराय ।
कुक्कुटवाहनाय ।
कामिनीवल्लभाय ।
कामिने ।
काम्यार्थाय नमः । ५६०
कमनीयकाय नमः ।
कलानिधये ।
कीर्तिनाथाय ।
कामेशीहृदयङ्गमाय ।
कामेश्वराय ।
कामरूपाय ।
कालाय ।
कालकृपानिधये ।
कृष्णाय ।
कालीपतये ।
कालये ।
कृशचूडामणये ।
कलाय ।
केशवाय ।
केवलाय ।
कान्ताय ।
कालीशाय ।
वरदायकाय ।
कालिकासंप्रदायज्ञाय ।
कालाय नमः । ५८०
कामकलात्मकाय नमः ।
खट्वाङ्गपाणिने ।
खतिताय ।
खरशूलाय ।
खरान्तकृते ।
खेलनाय ।
खेटकाय ।
खड्गाय ।
खड्गनाथाय ।
खगेश्वराय ।
खेचराय ।
खेचरनाथाय ।
गणनाथाय ।
सहोदराय ।
गाढाय ।
गहनगम्भीराय ।
गोपालाय ।
गूर्जराय ।
गुरवे ।
गणेशाय नमः । ६००
गायकाय नमः ।
गोप्त्रे ।
गायत्रीवल्लभाय ।
गुणिने ।
गोमन्ताय ।
गारुडाय ।
गौराय ।
गौरीशाय ।
गिरिशाय ।
गुहाय ।
गरये ।
गर्याय ।
गोपनीयाय ।
गोमयाय ।
गोचराय ।
गुणाय ।
हेरम्बायुष्यरुचिराय ।
गाणापत्यागमप्रियाय ।
घण्टाकर्णाय ।
घर्मरश्मये नमः । ६२०
घृणये नमः ।
घण्टाप्रियाय ।
घटाय ।
घटसर्पाय ।
घूर्णिताय ।
घृमणये ।
घृतकम्बलाय ।
घण्टादिनादरुचिराय ।
घृणिने ।
लज्जाविवर्जिताय ।
घृणिमन्त्रजपप्रीतयाय ।
घृतयोनये ।
घृतप्रियाय ।
घर्घराय ।
घोरनादाय ।
अघोरशास्त्रप्रवर्तकाय ।
घनाघनाय ।
घोषयुक्ताय ।
घेटकाय ।
घेटकेश्वराय नमः । ६४०
घनाय नमः ।
घनरुचये ।
घ्रिं घ्रां घ्रां घ्रिं मन्त्रस्वरूपधृते ।
घनश्यामाय ।
घनतराय ।
घटोत्कचाय ।
घटात्मजाय ।
घङ्घादाय ।
घुर्घुराय ।
घूकाय ।
घकाराय ।
ङकाराख्याय ।
ङकारेशाय ।
ङकाराय ।
ङकारबीजनिलयाय ।
ङां ङिं मन्त्र स्वरूपधृते ।
चतुष्षष्टिकलादायिने ।
चतुराय ।
चञ्चलाय ।
चलाय नमः । ६६०
चक्रिणे नमः ।
चक्राय ।
चक्रधराय ।
श्री बीजजपतत्पराय ।
चण्डाय ।
चण्डेश्वराय ।
चारवे ।
चक्रपाणये ।
चराचराय ।
चराचरमयाय ।
चिन्तामणये ।
चिन्तितसारथये ।
चण्डरश्मये ।
चन्द्रमौलये ।
चण्डीहृदयनन्दनाय ।
चक्राङ्किताय ।
चण्डदीप्तिप्रियाय ।
चूडालशेखराय ।
चण्डाय ।
चण्डालदमनाय नमः । ६८०
चिन्तिताय नमः ।
चिन्तितार्थदाय ।
चित्तार्पिताय ।
चित्तमायिने ।
चित्रविद्यमयाय ।
चिदे ।
चिच्छक्तये ।
चेतनाय ।
चिन्त्याय ।
चिदाभासाय ।
चिदात्मकाय ।
छन्दचारिणे ।
छन्दगतये ।
छात्राय ।
छात्रप्रियाय ।
छात्रच्छिदे ।
छेदकृते ।
छेदनाय ।
छेदाय ।
छन्दः शास्त्रविशारदाय नमः । ७००
छन्दोमयाय नमः ।
छन्दोगम्याय ।
छान्दोग्याय ।
छन्दसां पतये ।
छन्दोभेदाय ।
छन्दनीयाय ।
छन्दसे ।
छन्दोरहस्यविदे ।
छत्रधारिणे ।
छत्रभृताय ।
छत्रदाय ।
छात्रपालकाय ।
छिन्नप्रियाय ।
छिन्नमस्तकाय ।
छिन्नमन्त्रप्रसादकाय ।
छिन्नताण्डवसम्भूताय ।
छिन्नयोगविशारदाय ।
जाबालिपूज्याय ।
जन्माद्याय ।
जनित्रे नमः । ७२०
जन्मनाशकाय नमः ।
जपायुष्यप्रियकराय ।
जपादाडिमरागधृते ।
जमलाय ।
जैनताय ।
जन्याय ।
जन्मभूम्यै ।
जनप्रियाय ।
जन्माद्याय ।
जनप्रियकराय ।
जनित्रे ।
जाजिरागधृते ।
जैनमार्गरताय ।
जैनाय ।
जितक्रोधाय ।
जितेन्द्रियाय ।
जर्जज्जटाय ।
जर्जभूषिणे ।
जटाधराय ।
जगद्गुरवे नमः । ७४०
जगत्कारिणे नमः ।
जामातृवरदाय ।
अजराय ।
जीवनाय ।
जीवनाधाराय ।
ज्योतिः शास्त्रविशारदाय ।
ज्योतिषे ।
ज्योत्स्नामयाय ।
जेत्रे ।
जयाय ।
जन्मकृतादराय ।
जामित्राय ।
जैमिनीपुत्राय ।
ज्योतिः शास्त्रप्रवर्तकाय ।
ज्योतिर्लिङ्गाय ।
ज्योतीरूपाय ।
जीमूतवरदायकाय ।
जिताय ।
जेत्रे ।
जन्मपुत्राय नमः । ७६०
ज्योत्स्नाजालप्रवर्तकाय नमः ।
जन्मादिनाशकाय ।
जीवाय ।
जीवातवे ।
जीवनौषधाय ।
जराहराय ।
जाड्यहराय ।
जन्माजन्मविवर्जिताय ।
जनकाय ।
जननीनाथाय ।
जीमूताय ।
जाम्बवप्रियाय ।
जपमूर्तये ।
जगन्नाथाय ।
जगत्स्थावरजङ्गमाय ।
जारदाय ।
जारविदे ।
जाराय ।
जठराग्निप्रवर्तकाय ।
जीर्णाय नमः । ७८०
जीर्णरताय नमः ।
जातये ।
जातिनाथाय ।
जगन्मयाय ।
जगत्प्रदाय ।
जगत्त्रात्रे ।
जराजीवनकौतुकाय ।
जङ्गमाय ।
जङ्गमाकाराय ।
जटिलाय ।
जगद्गुरवे ।
झरये ।
झञ्झारिकाय ।
झञ्झाय ।
झञ्झानवे ।
झरुलन्दकृते ।
झकारबीजनिलयाय ।
झूं झूं झूं मन्त्ररूपधृते ।
ज्ञानेश्वराय ।
ज्ञानगम्याय नमः । ८००
ज्ञानमार्गपरायणाय नमः ।
ज्ञानकाण्डिने ।
ज्ञेयकाण्डिने ।
ज्ञेयाज्ञेयविवर्जिताय ।
टङ्कास्त्रधारिणे ।
टङ्काराय ।
टीकाटिप्पणकारकाय ।
टां टिं टूं जपसन्तुष्टाय ।
टिट्टिभाय ।
टिट्टिभाननाय ।
टिट्टिभानन सहिताय ।
टकाराक्षरभूषिताय ।
टङ्कारकारिणे ।
अष्टसिद्धये ।
अष्टमूर्तये ।
अष्टकष्टघ्ने ।
ठाङ्कुराय ।
ठकुराय ।
ठष्ठाय ।
ढम्बीजपरायणाय नमः । ८२०
ठां ठि ठूं जपयोगाढ्याय नमः ।
डामराय ।
डाकिनीप्रियाय ।
डाकिनीनायकाय ।
डाडिने ।
डूं डूं शब्दपरायणाय ।
डकारात्मने ।
डामराय ।
डामरीशक्तिरञ्जिताय ।
डाकराय ।
डाङ्कराय ।
डां डिं नमः ।
डिण्डिवादनतत्पराय ।
डकाराढ्याय ।
डङ्कहीनाय ।
डामरीवादनतत्पराय ।
ढाङ्कृतये ।
ढाम्पतये ।
ढां ढिं ढूं ढैं ढौं शब्दतत्पराय ।
ढोढि भूषण भूषाढ्याय नमः । ८४०
ढीं ढीं पालाय नमः ।
ढपारजाय नमः ।
णकार कुण्डलाय ।
णाडीवर्गप्राणाय ।
णणाद्रिभुवे ।
णकारपञ्जरीशाय ।
णां णिं णूं णं प्रवर्तकाय ।
तरुशाय ।
तरुमध्यस्थाय ।
तर्वन्ताय ।
तरुमध्यगाय ।
तारकाय ।
तारतम्याय ।
तारनाथाय ।
सनातनाय ।
तरुणाय ।
ताम्रचूडाय ।
तमिस्रानायकाय ।
तमिने ।
तोताय नमः । ८६०
त्रिपथगाय नमः ।
तीव्राय ।
तीव्रवेगाय ।
त्रिशब्दकृते ।
तारिमताय ।
तालधराय ।
तपश्शीलाय ।
त्रपाकराय ।
तन्त्रमार्गरताय ।
तन्त्राय ।
तान्त्रिकाय ।
तान्त्रिकोत्तमाय ।
तुषाराचलमध्यस्थाय ।
तुषारकरभूषिताय ।
तुराय ।
तुम्बीफलप्राणाय ।
तुलजापुरनायकाय ।
तीव्रयष्टिकराय ।
तीव्राय ।
तुण्डदुर्गसमाजगाय नमः । ८८०
त्रिवर्गयज्ञकृते नमः ।
त्रय्यै ।
त्र्यम्बकाय ।
त्रिपुरान्तकाय ।
त्रिपुरान्तकसंहाराय ।
त्रिधाम्ने ।
स्त्रीतृतीयकाय ।
त्रिलोकमुद्रिकाभूषाय ।
त्रिपञ्चन्याससंयुताय ।
त्रिसुगन्धये ।
त्रिमूर्तये ।
त्रिगुणाय ।
त्रिगुणसारथये ।
त्रयीमयाय ।
त्रिगुणाय ।
त्रिपादाय ।
त्रिहस्तकाय ।
तन्त्ररूपाय ।
त्रिकोणेशाय ।
त्रिकालज्ञाय नमः । ९००
त्रयीमयाय नमः ।
त्रिसन्ध्याय ।
त्रिकालाय ।
ताम्रपर्णीजलप्रियाय ।
तोमराय ।
तुमुलाय ।
स्थूलाय ।
स्थूलपुरुषरूपधृते ।
तस्मै ।
तन्त्रिणे ।
तन्त्रतन्त्रिणे ।
तृतीयाय ।
तरुशेखराय ।
तरुणेन्दुशिखाय ।
तालाय ।
तीर्थस्नाताय ।
त्रिशेखराय ।
त्रिजाय ।
अजेशाय ।
त्रिस्वरूपाय नमः । ९२०
त्रित्रिशब्दपरायणाय नमः ।
तारानायकभूषाय ।
तरुवादनचञ्चलाय ।
तिष्काय ।
त्रिराशिकाय ।
त्र्यक्षाय ।
तरुणाय ।
ताटवाहनाय ।
तृतीयाय ।
तारकाय ।
स्तम्भाय ।
स्तम्भमध्यगताय ।
स्थिराय ।
तत्त्वरूपाय ।
तलाय ।
तालाय ।
तान्त्रिकाय ।
तन्त्रभूषणाय ।
तथ्याय ।
स्तुतिमयाय नमः । ९४०
स्थूलाय नमः ।
स्थूलबुद्धये ।
त्रपाकराय ।
तुष्टाय ।
स्तुतिमयाय ।
स्तोत्रे ।
स्तोत्रप्रीताय ।
स्तुतीडिताय ।
त्रिराशये ।
त्रिबन्धवे ।
त्रिप्रस्ताराय ।
त्रिधागतये ।
त्रिकालेशाय ।
त्रिकालज्ञाय ।
त्रिजन्मने ।
त्रिमेखलाय ।
त्रिदोषाय ।
त्रिवर्गाय ।
त्रैराशिकफलप्रदाय ।
तन्त्रसिद्धाय नमः । ९६०
तन्त्ररताय नमः ।
तन्त्राय ।
तन्त्रफलप्रदाय ।
त्रिपुरारये ।
त्रिमधुराय ।
त्रिशक्तिदाय ।
त्रितत्त्वधृते ।
तीर्थप्रीताय ।
तीर्थरताय ।
तीर्थोदानपरायणाय ।
त्रयक्लेशाय ।
तन्त्रणेशाय ।
तीर्थश्राद्धफलप्रदाय ।
तीर्थभूमिरताय ।
तीर्थाय ।
तित्तिडीफलभोजनाय ।
तित्तिडीफलभूषाढ्याय ।
ताम्रनेत्रविभूषिताय ।
तक्षाय ।
स्तोत्रपाठप्रीताय नमः । ९८०
स्तोत्रमयाय नमः ।
स्तुतिप्रियाय ।
स्तवराजजपप्राणाय ।
स्तवराजजपप्रियाय ।
तैलाय ।
तिलमनसे ।
तैलपक्वान्नप्रीतमानसाय ।
तैलाभिषेकसन्तुष्टाय ।
तैलचर्वणतत्पराय ।
तैलाहारप्रियाय ।
तैलहारप्राणाय ।
तिलमोदकतोषणाय ।
तिलपिष्टान्नभोजिने ।
तिलपर्वतरूपधृते ।
थकारकूटनिलयाय ।
थैरये ।
यैः शब्दतत्पराय ।
थिमाथिमाथिमारूपाय ।
थै थै थै नाट्यनायकाय ।
स्थाणुरूपाय नमः । १०००

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री दक्षिणामूर्ति सहस्रनामावलि PDF

श्री दक्षिणामूर्ति सहस्रनामावलि PDF

Leave a Comment