|| दुर्वाससा कृतं श्रीकृष्णस्तोत्रम् ||
स्वस्त्यस्तु भवते कृष्ण जगतां स्वस्ति सर्वदा ।
किं नु नाम जगन्नाथ दुःसाध्यं तव केशव ॥ १॥
त्रिलोकेश त्रिधामासि सर्गसंहारकारकः ।
देवानामपि देवेश सर्वत्र समदर्शनः ॥ २॥
विष्णो देव हरे कृष्ण नमस्ते चक्रपाणये ।
नमः स्वभावशुद्धाय शुद्धाय नियताय च ॥ ३॥
शब्दागोचर देवेश नमस्ते भक्तवत्सल ।
अज्ञानादथ वा ज्ञानाद्यन्मयोक्तं क्षमस्व तत् ॥ ४॥
त्वमेवाहं जगन्नाथ नावयोरन्तरं पृथक् ।
अतः क्षमस्व भगवन् क्षमासारा हि साधवः ॥ ५॥
इति हरिवंशान्तर्गतं दुर्वाससा कृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् ।
Read in More Languages:- sanskritदेवगन्धर्वादिभिः कृतं श्रीकृष्णस्तोत्रम्
- sanskritज्वरकृतं श्रीकृष्णस्तोत्रम्
- sanskritगोपैः कृतं श्रीकृतं श्रीकृष्णस्तोत्रम्
- sanskritगर्गकृतं श्रीकृष्णस्तोत्रम्
- sanskritकालियकृतं १ श्रीकृष्णस्तोत्रम्
- sanskritकालपुरुषकृतं श्रीकृष्णस्तोत्रम्
- sanskritइन्द्रकृतं श्रीकृष्णस्तोत्रम्
- sanskritअनन्तकृतं श्रीकृष्णस्तोत्रम्
- sanskritअष्टावक्रकृतं श्रीकृष्णस्तोत्रम्
- sanskritअदितिकृतं श्रीकृष्णस्तोत्रम्
- sanskritअक्रूरकृतं श्रीकृष्णस्तोत्रम्
- sanskritश्रीकृष्णसहस्रनामस्तोत्रम्
- sanskritदेवैः कृतं श्रीकृष्णचैतन्यस्तोत्रम्
- englishShri Krishna Kritam Durga Stotram
- sanskritश्रीकृष्णमङ्गलस्तोत्रम्
Found a Mistake or Error? Report it Now