Shri Krishna

दुर्वाससा कृतं श्रीकृष्णस्तोत्रम्

Durvasasakrritamshrikrrishnastotram Sanskrit Lyrics

Shri KrishnaStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| दुर्वाससा कृतं श्रीकृष्णस्तोत्रम् ||

स्वस्त्यस्तु भवते कृष्ण जगतां स्वस्ति सर्वदा ।
किं नु नाम जगन्नाथ दुःसाध्यं तव केशव ॥ १॥

त्रिलोकेश त्रिधामासि सर्गसंहारकारकः ।
देवानामपि देवेश सर्वत्र समदर्शनः ॥ २॥

विष्णो देव हरे कृष्ण नमस्ते चक्रपाणये ।
नमः स्वभावशुद्धाय शुद्धाय नियताय च ॥ ३॥

शब्दागोचर देवेश नमस्ते भक्तवत्सल ।
अज्ञानादथ वा ज्ञानाद्यन्मयोक्तं क्षमस्व तत् ॥ ४॥

त्वमेवाहं जगन्नाथ नावयोरन्तरं पृथक् ।
अतः क्षमस्व भगवन् क्षमासारा हि साधवः ॥ ५॥

इति हरिवंशान्तर्गतं दुर्वाससा कृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download दुर्वाससा कृतं श्रीकृष्णस्तोत्रम् PDF

दुर्वाससा कृतं श्रीकृष्णस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App