|| प्रभु राम स्तोत्र ||
देहेन्द्रियैर्विना जीवान् जडतुल्यान् विलोक्य हि।
जगतः सर्जकं वन्दे श्रीरामं हनुमत्प्रभुम्।
अन्तर्बहिश्च संव्याप्य सर्जनानन्तरं किल।
जगतः पालकं वन्दे श्रीरामं हनुमत्प्रभुम्।
जीवांश्च व्यथितान् दृष्ट्वा तेषां हि कर्मजालतः।
जगत्संहारकं वन्दे श्रीरामं हनुमत्प्रभुम्।
सर्जकं पद्मयोनेश्च वेदप्रदायकं तथा।
शास्त्रयोनिमहं वन्दे श्रीरामं हनुमत्प्रभुम्।
विभूतिद्वयनाथं च दिव्यदेहगुणं तथा।
आनन्दाम्बुनिधिं वन्दे श्रीरामं हनुमत्प्रभुम्।
सर्वविदं च सर्वेशं सर्वकर्मफलप्रदम्।
सर्वश्रुत्यन्वितं वन्दे श्रीरामं हनुमत्प्रभुम्।
चिदचिद्द्वारकं सर्वजगन्मूलमथाव्ययम्।
सर्वशक्तिमहं वन्दे श्रीरामं हनुमत्प्रभुम्।
प्रभाणां सूर्यवच्चाथ विशेषाणां विशिष्टवत्।
जीवानामंशिनं वन्दे श्रीरामं हनुमत्प्रभुम्।
अशेषचिदचिद्वस्तुवपुष्फं सत्यसङ्गरम्।
सर्वेषां शेषिणं वन्दे श्रीरामं हनुमत्प्रभुम्।
सकृत्प्रपत्तिमात्रेण देहिनां दैन्यशालिनाम्।
सर्वेभ्योऽभयदं वन्दे श्रीरामं हनुमत्प्रभुम्।
Read in More Languages:- hindiश्री राम रक्षा स्तोत्रम्
- englishShri Rama Bhujanga Prayata Stotram
- hindiJatayu Krita Shri Rama Stotram
- marathiश्री रामरक्षा स्तोत्र
- teluguరామరక్ష స్తోత్రం
- sanskritश्रीअनन्तानन्दाचार्यकृतं श्रीराममन्त्रराजपरम्परा स्तोत्रम्
- sanskritश्रीरामसर्वस्वस्तोत्रम्
- sanskritराम अवतार स्तोत्र
- sanskritश्रीराम भुजंग स्तोत्र
- sanskritश्रीराघवेन्द्रकरुणालहरी
- sanskritश्रीरामसौन्दर्यलहरी
- sanskritश्री राम पञ्च रत्न स्तोत्रम
- sanskritअष्टाक्षर श्रीराम मन्त्र स्तोत्रम
- sanskritश्री राम भुजङ्ग प्रयात स्तोत्रम्
- sanskritजटायु कृत श्री राम स्तोत्र
Found a Mistake or Error? Report it Now
