श्री राम हृदयम् PDF

श्री राम हृदयम् PDF

Download PDF of Ram Hridayam Sanskrit

Shri RamHridayam (हृदयम् संग्रह)संस्कृत

|| श्री राम हृदयम् || ततो रामः स्वयं प्राह हनुमन्तमुपस्थितम् । श‍ृणु यत्वं प्रवक्ष्यामि ह्यात्मानात्मपरात्मनाम् ॥ आकाशस्य यथा भेदस्त्रिविधो दृश्यते महान् । जलाशये महाकाशस्तदवच्छिन्न एव हि । प्रतिबिम्बाख्यमपरं दृश्यते त्रिविधं नभः ॥ बुद्ध्यवच्छिन्नचैतन्यमेकं पूर्णमथापरम् । आभासस्त्वपरं बिम्बभूतमेवं त्रिधा चितिः ॥ साभासबुद्धेः कर्तृत्वमविच्छिन्नेऽविकारिणि । साक्षिण्यारोप्यते भ्रान्त्या जीवत्वं च तथाऽबुधैः ॥ आभासस्तु मृषाबुद्धिरविद्याकार्यमुच्यते । अविच्छिन्नं तु तद्ब्रह्म...

READ WITHOUT DOWNLOAD
श्री राम हृदयम्
Share This
श्री राम हृदयम् PDF
Download this PDF