राम कवच PDF

राम कवच PDF

Download PDF of Ram Raksha Kavach Hindi

Shri RamKavach (कवच संग्रह)हिन्दी

|| राम कवच || अथ श्रीरामकवचम्। अस्य श्रीरामरक्षाकवचस्य। बुधकौशिकर्षिः। अनुष्टुप्-छन्दः। श्रीसीतारामचन्द्रो देवता। सीता शक्तिः। हनूमान् कीलकम्। श्रीमद्रामचन्द्रप्रीत्यर्थे जपे विनियोगः। ध्यानम्। ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्। वामाङ्कारूढसीता- मुखकमलमिलल्लोचनं नीरदाभं नानालङ्कारदीप्तं दधतमुरुजटामण्डनं रामचन्द्रम्। अथ स्तोत्रम्। चरितं रघुनाथस्य शतकोटिप्रविस्तरम्। एकैकमक्षरं पुंसां महापातकनाशनम्। ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्। जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम्। सासितूर्णधनुर्बाणपाणिं नक्तञ्चरान्तकम्। स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम्। रामरक्षां पठेत्प्राज्ञः...

READ WITHOUT DOWNLOAD
राम कवच
Share This
राम कवच PDF
Download this PDF