Download HinduNidhi App
Saraswati Maa

सरस्वत्यष्टोत्तरशत नामस्तोत्रम्

Saraswati Ashtottara Satnam Stotram Sanskrit

Saraswati MaaStotram (स्तोत्र निधि)संस्कृत
Share This

॥सरस्वत्यष्टोत्तरशत नामस्तोत्रम्॥

सरस्वती महाभद्रा महामाया वरप्रदा ।
श्रीप्रदा पद्मनिलया पद्माक्षी पद्मवक्त्रिगा ॥

शिवानुजा पुस्तकहस्ता ज्ञानमुद्रा रमा च वै ।
कामरूपा महाविद्या महापातकनाशिनी ॥

महाश्रया मालिनी च महाभोगा महाभुजा ।
महाभागा महोत्साहा दिव्यांगा सुरवंदिता ॥

महाकाली महापाशा महाकारा महांकुशा ।
सीता च विमला विश्वा विद्युन्माला च वैष्णवी ॥

चंद्रिका चंद्रलेखाविभूषिता च महाफला ।
सावित्री सुरसादेवी दिव्यालंकारभूषिता ॥

वाग्देवी वसुधा तीव्रा महाभद्रा च भोगदा ।
गोविंदा भारती भामा गोमती जटिला तथा ॥

विंध्यवासा चंडिका च सुभद्रा सुरपूजिता ।
विनिद्रा वैष्णवी ब्राह्मी ब्रह्मज्ञानैकसाधना ॥

सौदामिनी सुधामूर्ति स्सुवीणा च सुवासिनी ।
विद्यारूपा ब्रह्मजाया विशाला पद्मलोचना ॥

शुंभासुरप्रमथिनी धूम्रलोचनमर्दना ।
सर्वात्मिका त्रयीमूर्ति श्शुभदा शास्त्ररूपिणी ॥

सर्वदेवस्तुता सौया सुरासुरनमस्कृता ।
रक्तबीजनिहंत्री च चामुंडा मुंडकांबिका ॥

कालरात्रिः प्रहरणा कलाधारा निरंजना ।
वरारोहा च वाग्देवी वाराही वारिजासना ॥

चित्रांबरा चित्रगंधा चित्रमाल्यविभूषिता ।
कांता कामप्रदा वंद्या रूपसौभाग्यदायिनी ॥

श्वेतासना रक्तमध्या द्विभुजा सुरपूजिता ।
निरंजना नीलजंघा चतुर्वर्गफलप्रदा ॥

चतुराननसाम्राज्ञी ब्रह्मविष्णुशिवात्मिका ।
हंसानना महाविद्या मंत्रविद्या सरस्वती ॥

महासरस्वती तंत्रविद्या ज्ञानैकतत्परा ।

॥ इति श्रीसरस्वत्यष्टोत्तरशतनामस्तोत्रं संपूर्णम् ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download सरस्वत्यष्टोत्तरशत नामस्तोत्रम् PDF

सरस्वत्यष्टोत्तरशत नामस्तोत्रम् PDF

Leave a Comment