शंकर पंच रत्न स्तोत्र PDF

शंकर पंच रत्न स्तोत्र PDF

Download PDF of Shankara Pancha Ratnam Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी

|| शंकर पंच रत्न स्तोत्र || शिवांशं त्रयीमार्गगामिप्रियं तं कलिघ्नं तपोराशियुक्तं भवन्तम्। परं पुण्यशीलं पवित्रीकृताङ्गं भजे शङ्कराचार्यमाचार्यरत्नम्। करे दण्डमेकं दधानं विशुद्धं सुरैर्ब्रह्मविष्ण्वादिभिर्ध्यानगम्यम्। सुसूक्ष्मं वरं वेदतत्त्वज्ञमीशं भजे शङ्कराचार्यमाचार्यरत्नम्। रवीन्द्वक्षिणं सर्वशास्त्रप्रवीणं समं निर्मलाङ्गं महावाक्यविज्ञम्। गुरुं तोटकाचार्यसम्पूजितं तं भजे शङ्कराचार्यमाचार्यरत्नम्। चरं सच्चरित्रं सदा भद्रचित्तं जगत्पूज्यपादाब्जमज्ञाननाशम्। जगन्मुक्तिदातारमेकं विशालं भजे शङ्कराचार्यमाचार्यरत्नम्। यतिश्रेष्ठमेकाग्रचित्तं महान्तं सुशान्तं गुणातीतमाकाशवासम्। निरातङ्कमादित्यभासं नितान्तं भजे शङ्कराचार्यमाचार्यरत्नम्। पठेत्...

READ WITHOUT DOWNLOAD
शंकर पंच रत्न स्तोत्र
Share This
शंकर पंच रत्न स्तोत्र PDF
Download this PDF