|| शिव पंचाक्षर स्तोत्रम् ||
नागेन्द्रहाराय त्रिलोचनाय,
भस्माङ्गरागाय महेश्वराय।
नित्याय शुद्धाय दिगम्बराय,
तस्मै नकाराय नमः शिवाय।।
मन्दाकिनीसलिलचन्दनचर्चिताय,
नन्दीश्वरप्रमथनाथमहेश्वराय।,
मन्दारपुष्पबहुपुष्पसुपूजिताय,
तस्मै मकाराय नमः शिवाय।।
शिवाय गौरीवदनाब्जबृंदा,
सूर्याय दक्षाध्वरनाशकाय।
श्रीनीलकण्ठाय वृषध्वजाय,
तस्मै शि काराय नमः शिवाय।।
वशिष्ठकुम्भोद्भवगौतमार्यमूनीन्द्र,
देवार्चिता शेखराय।
चन्द्रार्कवैश्वानरलोचनाय,
तस्मै वकाराय नमः शिवाय।।
यज्ञस्वरूपाय जटाधराय,
पिनाकहस्ताय सनातनाय।
दिव्याय देवाय दिगम्बराय,
तस्मै यकाराय नमः शिवाय।।
पञ्चाक्षरमिदं पुण्यं यः पठेच्छिवसंनिधौ।
शिवलोकमावाप्नोति शिवेन सह मोदते।।
- marathiशिवलीलामृत – अकरावा अध्याय 11
- hindiशिव वर्णमाला स्तोत्र
- sanskritदारिद्र्य दहन शिव स्तोत्रम्
- sanskritउपमन्युकृत शिवस्तोत्रम्
- hindiउमा महेश्वर स्तोत्रम हिन्दी अर्थ सहित
- bengaliদ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম
- kannadaದ್ವಾದಶ ಜ್ಯೋತಿರ್ಲಿಂಗ ಸ್ತೋತ್ರಮ್
- odiaଦ୍ଵାଦଶ ଜ୍ଯୋତିର୍ଲିଂଗ ସ୍ତୋତ୍ରମ୍
- bengaliগিরীশ স্তোত্রম্
- tamilதுவாதச ஜோதிர்லிங்க ஸ்தோத்திரம்
- gujaratiદ્વાદશ જ્યોતિર્લિંગ સ્તોત્રમ્
- sanskritविश्वनाथाष्टकस्तोत्रम्
- teluguశివ పంచాక్షర స్తోతం
- sanskritश्री शिवसहस्रनाम स्तोत्रम्
- malayalamശ്രീ ശിവമാനസപൂജാ സ്തോത്രം
Found a Mistake or Error? Report it Now
