श्रीसत्यविजयतीर्थस्तुतिः

|| श्रीसत्यविजयतीर्थस्तुतिः || श्रीबिभीषणसाम्राज्यप्रदरामपदाम्बुजे । संसक्तः सत्यविजयहंसो मे भासतां हृदि ॥ १॥ अतिसत्यवादनिरतोऽतनुधीः सुकृतान्तसम्प्रवचने चतुरः । स उदैष्ट सत्यविजयो विजयी सकलासु दिक्षु ऋतपूर्णमुनेः ॥ २॥ श्रीसत्यविजयं वन्दे सर्वाभीष्टप्रदायकम् । श्रीमदानन्दतीर्थायपादयोः भक्तिदं सदा ॥ ३॥ सत्यजैत्राभिधं नौमि श्रीमन्तं श्रीप्रदं मम । ज्ञानदं भक्तिदं मेऽद्य जयतीर्थार्यसेवकम् ॥ ४॥ सत्यपूर्णाब्धिसम्भूतं भक्तस्वान्तोत्पलं सदा । विकासयन्तं संशुद्धं सत्यजैत्रेन्दुमाश्रये ॥ ५॥…

श्रीसत्यसङ्कल्पतीर्थस्तुतिः

|| श्रीसत्यसङ्कल्पतीर्थस्तुतिः || मन्त्राक्षताप्रदानेने श्रियःपत्याभिधैर्बुदैः । द्युमणिं कारयामास सत्सङ्कल्पो भवेन्मुदे ॥ १॥ क्षमकाले करजिग्यां द्वादशाब्दं तपश्चरन् । अन्नदानं च यश्चक्रे सत्सङ्कल्पो भवेन्मुदे ॥ २॥ महीशूर महाराज प्रार्थनानुगुणं च यः । महीशूरपुरावासः सत्सङ्कल्पो भवेन्मुदे ॥ ३॥ सत्यसन्तुष्टतीर्थेभ्यो ददौ तुराश्रमं च यः । तत्संसेवितपादाब्जः सत्सङ्कल्पो भवेन्मुदे ॥ ४॥ हरिपादोद्भवा गङ्गा पावनी यस्य सन्निधौ । दृश्यतेऽद्यापि तद्भक्तैः सत्सङ्कल्पो…

तुलसीस्तुतिः

|| तुलसीस्तुतिः || तुलसि श्रीसखि शुभे पापहारिणि पुण्यदे । नमस्ते नारदनुते नारायणमनःप्रिये ॥ १॥ मनः प्रसादजननि सुखसौभाग्यदायिनि । आधिव्याधिहरे देवि तुलसि त्वां नमाम्यहम् ॥ २॥ यन्मूले सर्वतीर्थानि यन्मध्ये सर्वदेवताः । यदग्रे सर्व वेदाश्च तुलसि त्वां नमाम्यहम् ॥ ३॥ अमृतां सर्वकल्याणीं शोकसन्तापनाशिनीम् । आधिव्याधिहरीं नॄणां तुलसि त्वां नम्राम्यहम् ॥ ४॥ देवैस्त्चं निर्मिता पूर्वं अर्चितासि मुनीश्वरैः ।…

आचार्यपदावलम्बनस्तुतिः

|| आचार्यपदावलम्बनस्तुतिः || ओमित्यशेषविबुधाः शिरसा यदाज्ञां सम्बिभ्रते सुममयीमिव नव्यमालाम् । ओङ्कारजापरतलभ्यपदाब्ज स त्वं श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ १॥ नम्रालिहृत्तिमिरचण्डमयूखमालिन् कम्रस्मितापहृतकुन्दसुधांशुदर्प । सम्राट यदीयदयया प्रभवेद्दरिद्रः श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २॥ मस्ते दुरक्षरततिर्लिखिता विधात्रा जागर्तु साध्वसलवोऽपि न मेऽस्ति तस्याः । लुम्पामि ते करुणया करुणाम्बुधे तां श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ३॥ शम्पालतासदृशभास्वरदेहयुक्त सम्पादयाम्यखिलशास्त्रधियं कदा वा…

श्रीसुन्दरभक्तस्तुतिः

|| श्रीसुन्दरभक्तस्तुतिः || गौरीशप्रतिबिम्बमद्भुततनुं चाष्टादशाब्दाकृतिं श्रीजम्बूपुरजन्मभाजमनिशं त्यागेशसेवापरम् । गानैर्ग्राहविमुक्तबालजनकानन्दप्रदं वाग्मिनं वन्दे सुन्दरमूर्तिमीशसुहृदं कैलासवासं सदा ॥ १॥ शैवब्राह्मणवंशजः शिवपरब्रह्मानुबिम्बात्मना जातो भूगतशाम्भवस्थलवरानेकानटन् सूक्तिभिः । स्तावं स्तावममर्त्यगीतविभवोऽमर्त्यात्मनैरावतं ह्यारूढो रजताद्रिश‍ृङ्गमगमत् श्रीसुन्दरः सेव्यताम् ॥ २॥ इति श्रीसुन्दरभक्तस्तुतिः समाप्ता ।

श्रीसोमसुन्दरस्तुतिः

|| श्रीसोमसुन्दरस्तुतिः || इन्द्रः एकं ब्रह्माद्वितीयञ्च परिपूर्णं परापरम् । इति यो गीयते वेदैस्तं वन्दे सोमसुन्दरम् ॥ १॥ ज्ञातृज्ञानज्ञेयरूपं विश्वं व्याप्यं व्यवस्थितम् । स्वयं सर्वैरदृश्यो यस्तं वन्दे सोमसुन्दरम् ॥ २॥ अश्वमेधादियज्ञैश्च यस्समाराध्यते द्विजैः । ददाति च फलं तेषां तं वन्दे सोमसुन्दरम् ॥ ३॥ यं विदित्वा बुधास्सर्वे कर्मबन्धविवर्जिताः । लभन्ते परमां मुक्तिं तं वन्दे सोमसुन्दरम् ॥ ४॥…

नन्दिकेशप्रोक्ता सोमनाथशिवस्तुतिः

|| नन्दिकेशप्रोक्ता सोमनाथशिवस्तुतिः || (शिवगौरीसंवादे) नन्दिः कुण्डलीशकृतकुण्डल शम्भो खण्डिताखिलसुरद्रुमषण्ड । ब्रह्ममुण्डकलितामलमाल स्थूललिङ्गगणमण्डलसंस्थ ॥ १॥ नवचन्द्राभरणोत्तमाङ्ग गङ्गाकलितालकभूधरोरुमाल । धृतहालाहलकण्ठमूल बाहुस्फुरदुत्तप्तशिलाविधूतशूल ॥ २॥ अलिङ्गलिङ्गं शशिलिङ्गसंस्थापक शलिङ्गं जगदेकलिङ्गम् । हृत्कोशजाकाशविकासिलिङ्गं सुखैकलिङ्गं प्रणमामि लिङ्गम् ॥ ३॥ फलम् इत्थं संस्तुत्य नन्दीशः कैलासं गणपैर्ययौ । गणेन्द्रास्तुष्टुवः शम्भुं सोमनाथं मुदा तदा ॥ ४॥ वयं सोमवारव्रते तेऽद्य निष्ठा वसिष्ठाद्विशिष्टास्ततस्त्वत्पदाब्जे । (यतः) महाभस्म रुद्राक्षमालां…

श्री बालाजी की स्तुति

|| श्री बालाजी की स्तुति || संसार के पालन हार हो तुम‚ बाला जी तुम्हारी जय होवे‚ हम सबके प्राण आधार हो तुम‚ बाला जी तुम्हारी जय होवे। संसार के पालन हार हो तुम‚ बाला जी तुम्हारी जय होवे। आराम सुखों के दाता हो तुम‚ सबके भाग्य विधाता हो‚ संसार का सार तुम्हीं तो हो‚…

Shri Bala Ji Stuti

|| Shri Bala Ji Stuti || Sansar ke palan haar ho tum, Bala Ji, tumhari jay ho ve, Ham sabke pran aadhar ho tum, Bala Ji, tumhari jay ho ve. Sansar ke palan haar ho tum, Bala Ji, tumhari jay ho ve. Aaram sukhon ke data ho tum, Sabke bhagya vidhata ho, Sansar ka saar…

वरदानदीतत्तीरस्थमधुकेश्वरस्तुतिः

|| वरदानदीतत्तीरस्थमधुकेश्वरस्तुतिः || वरदानपरा मनोहरा वरदारिद्र्यहरा सदादरा । वरदाख्यनदीविशुद्धये वरदा मेऽस्त्वपि मुक्तिसिद्धये ॥ १॥ कृष्णासखी या तुङ्गभद्रया कृष्णां गता कृष्णातनुं सुभद्रया । सैषा धुनीयं वरदाह्वयाऽभया भयानकाल्पातु रिपोरघाह्वयात् ॥ २॥ यत्तीरे विहिताः सवाश्च मुनिभिः प्राज्ञैर्वसिष्ठादिभि- र्यन्नीरेक्षणतोऽप्यशुद्धमतिभिर्लब्धा गतिः पापिभिः । सेयं सद्गतिदाख्ययापि वरदा श्रेयस्तपोवृद्धिदा मन्दानामपि पारदास्तु वरदा मोदास्पदा नः सदा ॥ ३॥ जयन्त्याख्या शुभा तस्या वरीवर्ति तटे…

महाकालकृता महेश्वरतुष्टिकरणस्तुतिः

|| महाकालकृता महेश्वरतुष्टिकरणस्तुतिः || महाकालः हर हर दुरितानि दीनबन्धो पुरहर पाहि दयाकटाक्षलेशैः । सुरहरशर हारकाकोदरनद्धामरण प्रसीद शम्भो ॥ १॥ तपनदहन पद्मजातमित्र प्रतिकृतिभूतमभूतवर्ग । मधुमथनाक्षिपूज्यपादपद्य प्रमथसनाथ महेश पाहि शम्भो ॥ २॥ मत्तानन्दकरीन्द्रदारणपटुं पञ्चास्यपञ्चाननं गङ्गातुङ्गतरङ्गसङ्गतमहामौली पिशङ्गायितम् । श‍ृङ्गासङ्ग्रहरं कुरङ्गसङ्गविलसत्पाणिप्रभामण्डलं तुङ्गातीरपतङ्गसोदरमहामूलस्थलिङ्गाकृतिम् ॥ ३॥ हिरण्यैकबाहुं हिरण्यैकरूपं हिरण्यैकवर्णं हिरण्यादिदेवम् । हिरण्याख्ययोर्हर्तृहन्तारमीशं हिरण्याचलावासकन्यासमेतम् ॥ ४॥ गम्भीरसागरनिषङ्गपिनाकपाणिं सोमाग्निविष्णुशरकृत्तपुरादिवर्गम् । क्ष्मास्यन्दनान्तरगतं शशिसूर्यचक्रं वेदाश्वसारथिविधिं…

श्रीमहालिङ्गस्तुतिः

|| श्रीमहालिङ्गस्तुतिः || ‘ अनादिमलसंसार रोगवैद्याय शम्भवे । नमश्शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ १॥ आदिमध्यान्तहीनाय स्वभावानलदीप्तये । नमश्शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ २॥ प्रलयार्णवसंस्थाय प्रलयोत्पत्तिहेतवे । नमश्शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ३॥ ज्वालामालावृताङ्गाय ज्वलनस्तम्भरूपिणे । नमश्शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ४॥ महादेवाय महते ज्योतिषेऽनन्ततेजसे । नमश्शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ५॥ प्रधानपुरुषेशाय व्योमरूपाय वेधसे ।…

Shri Ram Stuti

|| Shri Ram Stuti || Shri Ramachandra Kripalu Bhajuman, Harana Bhavabhaya Daarunam । Navakanja Lochana Kanja Mukhakara, Kanja Pada Kanjaarunam ॥ Kandarpa Aganita Amita Chhav Nava, Neela Neerara Sundaram । Patapita Maanahum Tadita Ruchi Shuchi, Navmi Janaka Sutaavaram ॥ Bhaju Deena Bandhu Dinesh Daanav, Daityavansha Nikandanam । Raghunanda Aananda Kanda Kaushala, Chanda Dasharatha Nandanam ॥…

हेमबाहु प्रोक्ता महादेवस्तुतिः

|| हेमबाहु प्रोक्ता महादेवस्तुतिः || हेमबाहुरुवाच आदिकन्द नमस्तुभ्यं नमस्तेऽव्यक्तयोनये । कामचारणसिंहाय सर्वेप्सितप्रदाय च ॥ ४१॥ भक्तप्रिय नमस्तुभ्यं विष्णुचक्रप्रदाय च । त्रिपुरघ्न नमस्तेऽस्तु नानासुरवरप्रद ॥ ४२॥ नागार्जुनसहायस्त्वं काशीराजवरप्रद । विद्यागोप्ता लोकसाक्षी अन्धकदीपकेशरी ॥ ४३॥ नमो मोक्षप्रदात्रे च भगीरथवरप्रद । नीलकण्ठ नमस्तुभ्यमुमाप्रियकृते नमः ॥ ४४॥ नमस्ते सच्चिदानन्द कुमारगुरवे नमः । रामचन्द्रप्रतिष्ठात्रे पञ्चब्रह्म नमोऽस्तुते ॥ ४५॥ क्षेत्रेशपरमेशान ह्यपराधः…

कुलेश्वरपाण्ड्यकृता महादेवस्तुतिः

|| कुलेश्वरपाण्ड्यकृता महादेवस्तुतिः || कुलेश्वरः महानीपारण्यान्तरकनकपद्माकरतटी महेन्द्रानीताष्टद्विपधृतविमानोदवसितम् । महालीलाभूतिप्रकटितविशिष्टात्मविभवं महादेवं वन्दे मधुरशफराक्षीसहचरम् ॥ १॥ महामातङ्गासृग्धरवसनमद्रीन्द्रतनया महाभाग्यं मत्तान्धककरटिकण्ठीरववरम् । महाभोगीन्द्रोद्यत्फणमणिगणालङ्कृततनुं महादेवं वन्दे मधुर शफराक्षीसहचरम् ॥ २॥ महादुग्धाम्भोधौ मथन जव सम्भूतमसितं महाहालं कण्ठे सकलभयभङ्गाय दधतम् । महाकारुण्याब्धिं मधुमथनदृग्दूरचरणं महादेवं वन्दे मधुर शफराक्षीसहचरम् ॥ ३॥ नमन्नालीकाम्बुजभवशुनासीरमकुटी लसन्माणिक्यांशुस्फुरदरुणपादाब्जयुगलम् । अमन्दानन्दाब्धिं हरिनयनपद्मार्चितपदं महादेवं वन्दे मधुर शफराक्षीसहचरम् ॥ ४॥ समीराहारेन्द्राङ्गदमखिललोकैकजनकं समीराहारात्मप्रवणजनहृत्पद्मनिलयम्…

महादेवस्तुतिः वरप्राप्त्यर्थं पार्वतिकृता

|| महादेवस्तुतिः वरप्राप्त्यर्थं पार्वतिकृता || देव्युवाच बालेति मत्वा भव भूतनाथ व्यामोह(व्यामुह्य)से किं त्वमनिन्द्यवर्य । स्वतन्त्रवृत्तिर्यदि वा तवैषा तदा दहेर्मामपि चाग्रसंस्थाम् ॥ ५॥ यदि विश्वेश्वरो देवो ब्रह्मादीनां हरः शिवः । प्रतारणे प्रवृत्तश्चेत्को निवारयितुं क्षमः ॥ ६॥ नाहं प्रतार्या भगवंस्त्वामहं शरणं गता । गतिर्नान्याऽस्ति मे देव तस्मान्मां त्रातुमर्हसि ॥ ७॥ त्वमेव चक्षुर्जगतस्त्वमेव वचसां पतिः । त्वमेव धाता…

लोभासुरकृता महादेवस्तुतिः

|| लोभासुरकृता महादेवस्तुतिः || ॥ श्रीगणेशाय नमः ॥ लोभासुर उवाच । नमस्ते विश्वनाथाय सर्वान्तर्यामिणे नमः । शङ्कराय शिवायैव ह्यनन्तगुणराशये ॥ ४०॥ त्रिनेत्राय महादेव शक्तियुक्ताय शम्भवे । निर्गुणाय गुणानां ते चालकाय नमो नमः ॥ ४१॥ अमेयशक्तये तुभ्यं गिरीशाय वृषध्वज । स्रष्ट्रे पात्रे च संहर्त्रे त्रिधारूपाय वै नमः ॥ ४२॥ अकर्तुमन्यथा कर्तुं कर्तुं शक्ताय ते नमः ।…

याज्ञवल्क्यप्रोक्ता महादेवस्तुतिः

|| याज्ञवल्क्यप्रोक्ता महादेवस्तुतिः || नमो नमस्ते त्रिदशाधिनाथ नमो नमस्ते प्रमथाधिनाथ । नमो नमो मामव मामवाव स्फुरञ्जटाजूटतटोडुनाथ ॥ २९॥ संसाररूपविविधामितदन्दशूकदंष्ट्राभिघातपरिपीडितमिन्दुमौले । पाहि त्वदीयमतिदीनममन्ददुःखमाधिव्यथाविषविनाशक दीनबन्धो ॥ ३०॥ श्रीविश्वनाथ शरणागतवत्सलेश त्वत्पादपद्मभजनाय मनः प्रवृत्तम् । पुण्यैरगण्यविभवैः तदपारपुण्यनिक्षेपलाभमनुवाञ्छति तत्प्रयच्छ ॥ ३१॥ दुर्वारदुःखपरिहारकरं भवन्तं भालेक्षणं भवभयाब्धिविशेषकं च । जानाति चित्तमिति मे तदपारपुण्यनिक्षेपलाभमभिवाञ्छति तत्प्रयच्छ ॥ ३२॥ ये तावदीश चरणं शरणं प्रपन्नाः ते…

ऋषिभिः कृता महादेवस्तुतिः

|| ऋषिभिः कृता महादेवस्तुतिः || वन्दे सुराराधितमिन्दुमौलिं वन्दे भवानीरमणं महेशम् । वन्दे महामेरुशरासनोरुकोटिप्रभाकूटविघट्टिताङ्गम् ॥ १॥ वन्दे महानन्दपदप्रदानं विहारलोलं खलकालकालम् । वन्दे पुरश्रीपरिहारहेतुं वन्दे स्मरारातिमुमासहायम् ॥ २॥ वन्दे तमर्धेन्दुकलावतंसं ताराविहाराकरसंवृतांसम् । वन्दे मनोमानसराजहंसं वन्दे भवानीस्मितमन्दहासम् ॥ ३॥ वन्दे मुकुन्दाद्यमरासुराणां वन्द्यं च वेदान्तगणैः स्तुतं च । वन्दे प्रपन्नार्तिहरं परं तं वन्दे मुहुः शङ्करमेव वन्दे ॥ ४॥ वन्दे…

श्रीमहादेवस्तुतिः २

|| श्रीमहादेवस्तुतिः २ || रुद्राय शितिकण्ठाय सुरूपाय सुवर्चसे । कपर्दिने करालाय हर्यक्ष्णे वरदाय च ॥ १॥ तृष्णे पूष्णे दशभिदे देवानामधिपाय च । क्षेम्या(य) हरिनेत्राय स्थाणवे पुरुषाय च ॥ २॥ हरिकेशाय मुण्डाय क्रोधायोत्तारणाय च । भास्वराय सुतीर्थाय देवदेवाय रंहसे ॥ ३॥ उष्णीषिणे सुवक्त्राय पशुहस्ताय पार्षिणे । हिरण्यबाहवे राजन्योग्राय पतये दिशाम् ॥ ४॥ पशूनां पतये चैव भूतानां…

महादेवस्तुतिः

|| महादेवस्तुतिः || जय शङ्कर शान्त शशाङ्करुचे रुचिरार्थद सर्वद सर्वशुचे । शुचिदत्तगृहीतमहोपहृते हृतभक्तजनोद्धततापतते ॥ १॥ ततसर्वहृदम्बर वरद नते नतवृजिनमहावनदाहकृते । कृतविविधचरित्रतनो सुतनो तनुविशिखविशोषणधैर्यनिधे ॥ २॥ निधनादिविवर्जित कृतनतिकृत् कृतिविहितमनोरथपन्नगभृत् । नगभर्तृसुतार्पितवामवपुः स्ववपुः परिपूरितसर्वजगत् ॥ ३॥ त्रिजगन्मयरूप विरूप सुदृग् दृगुदञ्चनकुञ्चनकृतहुतभुक् । भव भूतपते प्रमथैकपते पतितेष्वपि दत्तकरप्रसृते ॥ ४॥ प्रसृताखिलभूतलसंवरण प्रणवध्वनिसौधसुधांशुधर । धरराजकुमारिकया परया परितः परितुष्ट नतोऽस्मि शिव…

श्रीमलहानिकरेश्वरस्तुतिः

|| श्रीमलहानिकरेश्वरस्तुतिः || (श्रीश‍ृङ्गगिरौ – श्रीभवानीमलहानिकरेश्वरकल्याणोत्सवे) स्वग्रामगमनवाच्छा सर्वेषां प्रकृतिसिद्धा हि । काशीयात्रा तस्मात्काशीश तवैव खलु युक्ता ॥ १॥ शीर्षान्मुक्ताहारव्याजात्स्वर्गापगा शम्भोः । गङ्गाधर विस्रस्ता नृत्यं किमु कुर्वतस्तवेशान ॥ २॥ शरदिन्दुसोदरमुखं करनिर्जितपङ्कजं कृपाम्भोधिम् । त्वां पश्यन्तं मामिह क्षुत्तृष्णे नैव बाधेते ॥ ३॥ सर्वाङ्गसुन्दर विभो करुणामृतपूरपूरितापङ्ग । त्वां चक्षुषी ममेमे न त्यजतः किं करोमि वद शम्भो ॥ ४॥…

श्रीमलयराजस्तुतिः

|| श्रीमलयराजस्तुतिः || यो न धियामधिगम्यस्तस्य कुतः सम्भवो गिरां वृत्तेः । स्तौमि तथापि भवन्तं मनोरथो यात्यभूमिमपि ॥ १॥ यामि मनोवाक्कायैः शरणं करुणाकरं जगन्नाथ । जन्मजरामरणार्णवतरणकरण्डं तवाङ्घ्रियुगम् ॥ २॥ सर्वत एव श्रुतिमान् सर्वगतश्चेति गीयसे सद्भिः । अत इदमर्हसि भगवन् स्थागो कृपणाद्वचः श्रोतुम् ॥ ३॥ शरणमसि संश्रयो ह्यसि गतिरसि नाथोऽसि सर्वभूतानाम् । भूतेश तेन ते मयि विज्ञायातिक्षमा…

श्रीमणिवाचकध्यानस्तुतिः

|| श्रीमणिवाचकध्यानस्तुतिः || यः श्रीमान्मणिवाचको द्विजभवः पुस्ताक्षमालाधरो भस्मालिप्तकलेवरः शिवपदानन्यान्तरो जैनहा । श्रीमद्वाचकसूक्तिभिः पुरवरे श्रीपुण्डरीकाभिधे नृत्ताधीश्वरमीडयन्परशिवं मुक्तो महान्भातु सः ॥ १॥ मन्त्री पाण्ड्यमहीपतेस्सकलविद्भस्माक्षमालाधरः साक्षादादिमसद्गुरोस्सकरुणं लब्धात्मबोधो द्विजः । विप्राकारसुगोपितेशलिखित श्रीवाचको योगिराट् ध्येयः श्रीमणिवाचकः सुगतहा नन्दीश्वरांशो महान् ॥ २॥ भस्मोद्धूलितविग्रहं परशिवध्यानैकचित्तं मुदा रुद्राक्षाभरणं समन्दहसितानन्दाननाम्भोरुहम् । शम्भुज्ञानरसालयं त्रिजगतां नाथं सुरैस्सन्नुतं श्रीमन्तं मणिवाचकं हृदि सदा ध्यायामि नन्द्यात्मकम् ॥ ३॥ इति…

अष्टदिग्गजकृता मणिधामलिङ्गस्तुतिः

|| अष्टदिग्गजकृता मणिधामलिङ्गस्तुतिः || (शिवरहस्यान्तर्गते भीमाख्ये) ऐरावतः (उवाच) शान्तं शङ्कमतङ्गकान्तकमुमाकान्तं भजाम्यन्तिक- स्वान्तानन्तमहान्तकोद्भवभयं किं वोपलक्ष्यं मम । विश्वाधीश्वर शाश्वतान्धकहरापारव्यथासंहर घोरापारभवोरुसागरगदापारादि दुःखं हर ॥ ९॥ पुण्डरीकः (उवाच) पाहि त्रिणेत्र सुचरित्र पवित्रगात्रं पाह्यब्जमित्रनयनामलभूतिगात्र । मामीशशङ्खधवलेन्दुकलाललाम पाहीश मामकधिया सकलेषु मित्र ॥ १४॥ वामन: (उवाच) पाहीन्दिरारमणकारण तारणेड्य चक्षुःश्रवाभरण कारणहीन शम्भो । माराङ्गसंहरण पापनिवारणेश पाहीन्दुभूषणमहेश गणाग्रगण्य ॥ १९॥ कुमुदः उवाच ।…

शेषकृता नागनाथशिवस्तुतिः

|| शेषकृता नागनाथशिवस्तुतिः || विश्वेश विश्व मदनान्तक विविश्वम्भरा धरणकारण शक्तिदायिन् । भर्गान्तकान्तक महेश्वर कृत्तिवासः पाह्याशु माऽखिलजगत्सनकादिपाल ॥ १॥ पाहीश मामकधिया परिपाहि शम्भो दक्षाश्वमेधविधि शिक्षण कामशत्रो । सुत्रामवज्रकरदारण चण्डिकेश गोत्रात्मजासखसुजात पुरां निहन्तः ॥ २॥ पिनाकविलसत्करं दिवसनायकान्तर्गतम् । विनायकसुतप्रियं भजत नागनाथस्तुतम् ॥ ३॥ यामिनीरमणशोभिमस्तकं भामिनीविधृतसामिविग्रहम् । योगिनीगणकृतस्तुतिप्रियं मोहिनीपतिमुपास्महे शिवम् ॥ ४॥ चारुभूधरशिरोविहारिणं भोगिभोगकृतकण्ठभूषणम् । क्षिप्रदग्धपुरकामवैरिणं चन्द्रचूडचरणं भजेऽन्वहम्…

श्रीनन्दिकेशपञ्चरत्नमालिकास्तुतिः

|| श्रीनन्दिकेशपञ्चरत्नमालिकास्तुतिः || नमज्जनाखिलाशुभाशुशुक्षणिं नगस्थितं नगेन्द्रजापतिप्रियं नराशभङ्गविक्रमम् । नितान्तमीशसन्निधौ च भक्तवर्गसन्नुतं नमामि नन्दिकेश्वरं शिलादजं गणेश्वरम् ॥ १॥ दिगीश्वरार्चिताङ्घ्रि पङ्कजातमद्भुताकृतिं नितान्तशम्भुनर्तनात्तमद्दलं वृषाननम् । दिवाकरक्षपेशवह्नि लोचनत्रयोज्ज्वलं नमामि नन्दिकेश्वरं शिलादजं गणेश्वरम् ॥ २॥ पुरा हि जातु रक्षसामधीश्वरं स्वमाननं हसन्तमीक्ष्य कोपतः शशाप यो वृषेश्वरः । तथैव विष्णुवाहनः प्रशिक्षितश्च लीलया नमामि नन्दिकेश्वरं शिलादजं गणेश्वरम् ॥ ३॥ मुधा परो मुकुन्द एव…

श्रीनटेश्वर भुजङ्गस्तुतिः

|| श्रीनटेश्वर भुजङ्गस्तुतिः || श्रीज्ञानसम्बन्धकृता लोकानाहूय सर्वान् डमरुकनिनदैर्घोरसंसारमग्नान् दत्वाऽभीतिं दयालुः प्रणतभयहरं कुञ्चितं वामपादम् । उद्धृत्येदं विमुक्तेरयनमिति कराद्दर्शयन् प्रत्ययार्थं बिभ्रद्वह्निं सभायां कलयति नटनं यः स पायान्नटेशः ॥ १॥ दिगीशादिवन्द्यं गिरीशानचापं मुरारातिबाणं पुरत्रासहासम् । करीन्द्रादिचर्माम्बरं वेदवेद्यं महेशं सभेशं भजेऽहं नटेशम् ॥ २॥ समस्तैश्च भूतैस्सदा नम्यमाद्यं समस्तैकबन्धुं मनोदूरमेकम् । अपस्मारनिघ्नं परं निर्विकारं महेशं सभेशं भजेऽहं नटेशम् ॥ ३॥…

श्रीनटेशस्तुतिः

|| श्रीनटेशस्तुतिः || श्री भृङ्गिमहर्षिप्रणीता श्रीकैलासे प्रदोषे नटति पुरहरे देवदैत्यादिवन्द्ये पश्यन्त्यां शैलपुत्र्यां नटनमतिमुदा स्वर्वधूसंवृतायाम् । ब्रह्मा तालं च वेणुं कलयति मधवा मद्दलं चक्रपाणिः धित्तान्धितान्धिमित्तां धिमिधिमिधिमितान्धिन्धिमी धिन्धिमीति ॥ १॥ नन्दी मद्दलवाद्यभृद्वितनुते तान्तां तथित्तामिति ब्रह्मा तालरवं तकृत्तकृतत त्तत्तत्तकृत्तामिति । गाने तुम्बुरुनारदौ तनननातानाननातानना शम्भौ नृत्यति स्वर्णसंसदि सदा झञ्झञ्झणञ्झामिति ॥ २॥ चिदम्बरसभायान्तु नृत्तं दृष्ट्वा पिनाकिनः । बहुधाऽऽनम्य भगवान् भृङ्गी…

श्रीद्विनेत्रशम्भुस्तुतिः

|| श्रीद्विनेत्रशम्भुस्तुतिः || अवतारेऽस्मिन्कामप्रसक्त्यभावाद्विनेत्रत्वम् । अलमिति तार्तीयं किं नेत्रं शम्भुस्तिरोधत्ते ॥ १॥ समताबोधाय नृणां पदपाथोजप्रणम्राणाम् । गिरिशेनाद्य कृपातस्त्यक्ता वा विषमलोचनता ॥ २॥ अथवा किं बोधयितुं विकारहीनं पदं कृपाम्भोधे । वैरूप्यं मा भूदिति समलोचनतां दधासि मे ब्रूहि ॥ ३॥ द्वे विद्ये श्रुतिमध्ये वेद्ये प्रोक्ते जनानां हि । इममर्थं बोधयितुं नेत्रद्वन्द्वं गुरो धत्से ॥ ४॥ बाह्यं तथान्तरं…

दशश्लोकीस्तुती साम्बस्तुतिः अथवा साम्बदशकम्

|| दशश्लोकीस्तुती साम्बस्तुतिः अथवा साम्बदशकम् || शिवोत्कर्षदशश्लोकीस्तुतिः साम्बो नः कुलदैवतं पशुपते साम्ब त्वदीया वयं साम्बं स्तौमि सुरासुरोरगगणाः साम्बेन संतारिताः । साम्बायास्तु नमो मया विरचितं साम्बात्परं नो भजे साम्बस्यानुचरोऽस्म्यहं मम रतिः साम्बे परब्रह्मणि ॥ १॥ विष्ण्वाद्याश्च पुरत्रयं सुरगणा जेतुं न शक्ताः स्वयं यं शंभुं भगवन्वयं तु पशवोऽस्माकं त्वमेवेश्वरः । स्वस्वस्थाननियोजिताः सुमनसः स्वस्था बभूवुस्तत स्तस्मिन्मे हृदयं सुखेन…

श्रीत्यागेशस्तुतिः

|| श्रीत्यागेशस्तुतिः || यस्याज्ञया नवच्छिद्रे स्तब्धस्तिष्ठति मारुतः । तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ १॥ शासनात् पावको यस्य सर्वेषामन्तरा स्थितः । तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ २॥ बडबामुखवह्निश्च ज्वलत्यब्धौ यदाज्ञया । तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ ३॥ भूतान्यपि विरुद्धानि मिलितानि यदाज्ञया । तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ ४॥ कलमन्वेति कर्तारं कर्मणां यस्य…

श्रीत्यागराजदशकस्तुतिः

|| श्रीत्यागराजदशकस्तुतिः || नीलकन्धर भाललोचन बालचन्द्रशिरोमणे कालकाल कपालमाल हिमालयाचलजापते । शूलदोर्धर मूलशङ्कर मूलयोगिवरस्तुत त्यागराज दयानिधे कमलापुरीश्वर पाहि माम् ॥ १॥ हारकुण्डलमौलिकङ्कण किङ्किणीकृतपन्नग वीरखड्ग कुबेरमित्र कलत्रपुत्रसमावृत । नारदादि मुनीन्द्रसन्नुत नागचर्मकृताम्बर त्यागराज दयानिधे कमलापुरीश्वर पाहि माम् ॥ २॥ भूतनाथ पुरान्तकातुल भुक्तिमुक्तिसुखप्रद शीतलामृतमन्दमारुत सेव्यदिव्यकलेवर । लोकनायक पाकशासन शोकवारण कारण त्यागराज दयानिधे कमलापुरीश्वर पाहि माम् ॥ ३॥ शुद्धमद्धलतालकाहलशङ्खदिव्यरवप्रिय नृत्तगीतरसज्ञ…

Shri Hanuman Stuti

|| Hanuman Stuti || Jay Bajarangi Jay Hanumana, Rudra Roop Jay Jay Balbaan, Sankat Mochan Siy Matu Ke Pyare ॥ Jay Vajrakay Jay Ram Keru Dasa, Hrday Karatu Siyaram Nivasa, Na Janahu Nath Tohe Kas Goharai, Ram Bhakt Tohe Ram Duhai ॥ Vinati Sunahu Laaj Rakhahu Hamari, Kaaj Kon Jo Tum Par Bhari, Ashtasiddhi Navanidhi…

जयस्तुतिः अथवा शिवचामरस्तोत्रम्

|| जयस्तुतिः अथवा शिवचामरस्तोत्रम् || जय सर्वजनाधीश जय गौरीपते शिव । जय देव महादेव जयगङ्गाधरेश्वर ॥ १॥ जय दग्धपुराध्यक्ष जय कालान्तकारक । जय कामविरामेश जय भक्तानुकम्पक ॥ २॥ जय त्रैलोक्यसंरक्षिन् जय निर्गुण सद्गुण । जयानन्तगुणारम्भ जय घोर महेश्वर ॥ ३॥ जय चन्द्रकलाक्रान्त जय नागेन्द्रभूषण । जय पुङ्गवसत्केतो जय त्र्यक्ष महेश्वर ॥ ४॥ जयान्तकरिपो शम्भो जय…

श्रीचिदम्बरेशस्तुतिः

|| श्रीचिदम्बरेशस्तुतिः || कल्याणमूर्तिं कनकाद्रिचापं कान्तासमाक्रान्तनिजार्धदेहम् । कालान्तकं कामरिपुं पुरारिं चिदम्बरेशं हृदि भावयामि ॥ १॥ विश्वाधिकं विष्णुमुखैरुपास्यं त्रिलोचनं चन्द्रकलावतंसम् । उमापतिं पापहरं प्रशान्तं चिदम्बरेशं हृदि भावयामि ॥ २॥ विश्वेश्वरं नित्यमनन्तरूपं बालेन्दुचूडं सुरवन्द्यपादम् । पतिं पशूनां हृदि सन्निविष्टं चिदम्बरेशं हृदि भावयामि ॥ ३॥ विशालनेत्रं परिपूर्णगात्रं गौरीकलत्रं सुरवैरिशत्रुम् । कुबेरमित्रं जगदेकपात्रं चिदम्बरेशं हृदि भावयामि ॥ ४॥ कैलासवासं…

श्रीनीलकण्ठदीक्षितप्रणीता चतुःषष्टिलीलास्तुतिः

|| श्रीनीलकण्ठदीक्षितप्रणीता चतुःषष्टिलीलास्तुतिः || शिवलिलार्णवतः क्व ते दया वाङ्मनसातिभूमिः क्व दुर्लभो वा त्वदवाप्त्युपायः । अहो जितं सुन्दरनाथ! मर्त्त्यैरहो जितं तत्र च दीनदीनैः ॥ १॥ गुप्तं वृथा कोटिभिरागमानां गुप्तं वृथाहो गुरुभिः पुराणैः । कोणे यदत्र त्वमिहानुकम्पाकोशालयद्वारमपावृणोषि ॥ २॥ अस्माभिरज्ञानपि तारयद्भिः कियान् प्रकर्षो विबुधेषु कार्यः । इति त्वया चिन्तयता किमीश! प्रतारिता स्मस्त्रिदिवार्पणेन ॥ ३॥ पाण्ड्यप्रियं त्वां विदती…

उद्दालककृता घुसृणेश्वरशिवस्तुतिः

|| उद्दालककृता घुसृणेश्वरशिवस्तुतिः || पार्वती कुत्र क्षेत्रमिदं शम्भो त्रिनेत्रप्रियकारकम् । तत्क्षेत्रमहिमापारकथाश्रवणलालसम् ॥ ३५॥ मम चित्तमभूद्देव दयया तद्वदस्व माम् । शिवो गौरीवचः श्रुत्वा तत्क्षेत्रं प्राह शङ्करः ॥ ३६॥ ईश्वरः भीमरथ्या उदग्भागे त्रिंशत्क्रोशोपरि स्थितम् । शूलपातं स्थितं तीर्थं तत्रास्त्येव शिवालयः ॥ ३७॥ शूलपातसरस्तीरे तताप परमं तपः । उद्दालको मुनिर्नाम्ना ज्ञानार्थं शङ्करस्तदा ॥ ३८॥ समभ्यर्च्य महादेवं बिल्वपत्रैर्महेश्वरम् ।…

गौरीश्वरस्तुतिः

|| गौरीश्वरस्तुतिः || श्रीगणेशाय नमः ॥ दिव्यं वारि कथं यतः सुरधुनी मौलौ कथं पावको दिव्यं तद्धि विलोचनं कथमहिर्दिव्यं स चाङ्गे तव । तस्माद्द्यूतविधौ त्वयाद्य मुषितो हारः परित्यज्यता- मित्थं शैलभुवा विहस्य लपितः शम्भुः शिवायास्तु वः ॥ १॥ श्रीकण्ठस्य सकृत्तिकाऽऽर्तभरणी मूर्तिः सदा रोहिणी ज्येष्ठा भाद्रपदा पुनर्वसुयुता चित्रा विशाखान्विता । दिश्यादक्षतहस्तमूलघटिताषाढा मघालङ्कृता श्रेयो वैश्रवणान्विता भगवतो नक्षत्रपालीव वः ॥…

श्रीगौरीशस्तुतिः

|| श्रीगौरीशस्तुतिः || (शिष्याशीर्वचनात्मकस्तवाः) बालं चाममहीमहेन्द्रसुकृतक्षीराब्धिमध्योद्भवं सोमं सोमशिशूत्तमाङ्ग सततं मौलौ निधायादरात् । श्रीमत्कृष्णमहीपसंज्ञमनिशं सिंहासनाध्यासिनं विद्याऽऽयुर्धननीतिभिः प्रतिपदं गौरीश संवर्धय ॥ १॥ जित्वा मृत्युमथापमृत्युमखिलान् रोगांश्च हृत्वानिशं प्राणम्राखिललोकरक्षणविधावाबद्धदीक्ष प्रभो । श्रीमत्कृष्णमहीपतिं ससहजं सिंहासनाध्यासिनं मार्कण्डेयमिवादरेण सततं गौरीश संवर्धय ॥ २॥ शौर्यौदार्यमुखान्गुणाननितरप्राप्यान्ददत्सर्वदा प्रालेयाचलसेतुमध्यविलसद्भूपालवर्येड्यताम् । दीर्घायुष्यमरोगतामपि ददच्छ्रीकृष्णभूपोत्तमं मात्राद्यैः सततं कृपाजलनिधे गौरीश संवर्धय ॥ ३॥ सेनाधीशसुमन्त्रिभृत्यसहितं नव्योपमन्युं प्रभो कृत्वा दीनजनावनैकनिपुणं कारुण्यवारान्निधे ।…

श्रीगिरिपल्लवनाथेश्वरस्तुतिः

|| श्रीगिरिपल्लवनाथेश्वरस्तुतिः || (श्रीदेवदानक्षेत्रे) पल्लवसदृक्षतावकपदविन्यासाज्जगाम पल्लवताम् । यद्गिरिरसौ ततस्त्वं गिरिपल्लवनाथशब्दवाच्योऽभूः ॥ १॥ वृक्षलतानां पल्लवमिह सिद्धं नैव भूमिधर्तुर्हि । शक्तिस्तवाद्भुतातो गिरिपल्लवमत्र दृष्टमतिचित्रम् ॥ २॥ गङ्गाधर करुणाकर बिम्बाधर बालकुमुदबन्धुधर । गरलाम्बरविनिवारण पादसरोजे नमस्ये ते ॥ ३॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीगिरिपल्लवनाथेश्वरस्तुतिः सम्पूर्णा ।

नागैः कृता केदारेशमहेश्वरस्तुतिः

|| नागैः कृता केदारेशमहेश्वरस्तुतिः || (शिवरहस्यान्तर्गते भीमाख्ये) नागा ऊचुः । पाह्यब्जमित्रनयनामलभूतिगात्र रुद्र त्रिणेत्र गिरिराजसुताकलत्र । पात्रं विचित्रतरमेतदहो पवित्र- सत्रातिरात्रमखतर्पित लोकयाशु ॥ ४॥ श्रीव्योमकेश सकलेश महेश शम्भो कोशावकाश शशिशेखर शङ्करेश । देवेश खण्डपरशो पशुपाशनाश पाहीश मामकधिया तव पादभक्तान् ॥ ५॥ तं भर्गसर्गकरणाव्यय दीनवर्गं सन्तारयार्गलपदान्परिमोचयाशु । दूर्वादलार्चितपद त्रिदशारिगर्व- निर्वापणार्णववसाम्बुजनेत्रपूज्य ॥ ६॥ श्रीमन्मेरुशरासन त्रिभुवनाध्यक्षाध्वराध्यक्ष नो वीक्षस्वाद्य दयाकटाक्षलहरीसंहारितापादिकान् ।…

कालाग्निरुद्रकृता काशीक्षेत्रस्तुतिः

|| कालाग्निरुद्रकृता काशीक्षेत्रस्तुतिः || वाराणसि त्वयि सदैव सरोगभूमावारोग्यभूमिरित काममलीकवादः । सन्तम्थुषां भवति यत्र वपुः सशूलं जन्मान्तरेऽपि जलभारवदुत्तमाङ्गम् ॥ ४१॥ वाराणसीं प्राप्य बुधाः पितृभ्यो जलाञ्जलिं सादरमर्पयन्ति । पाणनि सर्वाणि ततः पितॄणां भवन्त्यहो दत्तजलाञ्जलीनि ॥ ४२॥ ये मृष्टान्नभुजो गजोत्तमहयारोहाः स्वगेहान्तरे मत्ताभिर्महिलाभिरत्न विहरन्त्यामुक्तमुक्तास्रजः । ते घोरास्थिधरा विराजदनडुद्वाहाः विषाहारिणो नर्तिष्यन्त्यवशाच्श्मशाननिलये नीचैः पिशाचैः सह ॥ ४३॥ दत्तं शाम्भवपुङ्गवे किमपि तत्क्षेत्रप्रभावाद्भवेत्…

श्रीकाशीविश्वनाथस्तुतिः

|| श्रीकाशीविश्वनाथस्तुतिः || दुर्गाधीशो द्रुतिज्ञो द्रुतिनुतिविषयो दूरदृष्टिर्दुरीशो दिव्यादिव्यैकराध्यो द्रुतिचरविषयो दूरवीक्षो दरिद्रः । देवैः सङ्कीर्तनीयो दलितदलदयादानदीक्षैकनिष्ठो दानी दीनार्तिहारी भवदवदहनो दीयतां दृष्टिवृष्टिः ॥ १॥ क्षेत्रज्ञः क्षेत्रनिष्ठः क्षयकलितकलः क्षात्रवर्गैकसेव्यः क्षेत्राधीशोऽक्षरात्मा क्षितिप्रथिकरणः क्षालितः क्षेत्रदृश्यः । क्षोण्या क्षीणोऽक्षरज्ञो क्षरपृथुकलितः क्षीणवीणैकगेयः क्षौरः क्षोणीध्रवर्ण्यः क्षयतु मम बलक्षीणतां सक्षणं सः ॥ २॥ क्रूरः क्रूरैककर्मा कलितकलकलैः कीर्तनीयः कृतिज्ञः कालः कालैककालो विकलितकर्णः कारणाक्रान्तकीर्तिः । कोपः…

कालहस्तीश्वरस्तुतिः

|| कालहस्तीश्वरस्तुतिः || ॐ श्रीमहागणपतये नमः । गण्डूषस्य समं न्यधायि भवता मन्दाकिनी मस्तके क्रत्र्यस्य प्रतिपादनेऽस्य सदृशो हस्ते मृगः स्थापितः । नेत्रस्यापि सदृक्षमक्षिदशकं प्रादायि पञ्चोत्तरं किं वर्ण्येत कृतज्ञता तव विभो श्रीकालहस्तीश्वर ॥ १॥ विन्यस्ते शबरेण मूर्ध्नि चरणे देहः कृतोऽप्यष्टवा गण्डूषैरभिषेचने विरचिते वक्त्रं कृतं पञ्चधा । उच्छिष्टे विनिवेदिते पुनरसौ रूक्षं विषं भोजितः शिक्षामस्य करोषि कर्मसदृशं श्रीकालहस्तीश्वर ॥…

श्रीमदृश्यश‍ृङ्गेश्वरस्तुतिः

|| श्रीमदृश्यश‍ृङ्गेश्वरस्तुतिः || कष्टारिवर्गदलनं शिष्टालिसमर्चिताङ्घ्रिपाथोजम् । नष्टाविद्यैर्गम्यं पुष्टात्माराधकालिमाकलये ॥ १॥ प्राणायामैर्ध्यानैनष्टं चित्तं विधाय मुनिवर्याः । यत्पश्यन्ति हृदब्जे शान्ताभाग्यं नमामि तत्किञ्चित् ॥ २॥ वेदोत्तमाङ्गगेयं नादोपास्त्यादिसाधनात्माख्यम् । खेदोन्मूलनदक्षं भेदोपाध्यादिवर्जितं नौमि ॥ ३॥ शान्तामानसहंसं कान्तारासक्तमुनिवरैः सेव्यम् । शान्ताहङ्कृतिवेद्यं कान्तार्धं नौमि श‍ृङ्गशिवम् ॥ ४॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीमदृश्यश‍ृङ्गेश्वरस्तुतिः सम्पूर्णा ।

आत्मार्पणस्तुतिः

|| आत्मार्पणस्तुतिः || श्रीमदप्पय्य दीक्षित विरचिता कस्ते बोद्धुं प्रभवति परं देवदेव प्रभावं यस्मादित्थं विविधरचना सृष्टिरेषा बभूव । भक्तिग्राह्यस्त्वमिह तदपि त्वामहं भक्तिमात्रात् स्तोतुं वाञ्छाम्यतिमहदिदं साहसं मे सहस्व ॥ १॥ क्षित्यादिनामवयववतां निश्चितं जन्म तावत् तन्नास्त्येव क्वचन कलितं कर्त्रधिष्ठानहीनम् । नाधिष्ठातुं प्रभवति जडो नाप्यनीशश्च भावः तस्मादाद्यस्त्वमसि जगतां नाथ जाने विधाता ॥ २॥ इन्द्रं मित्रं वरुणमनिलं पुनरजं विष्णुमीशं var…

श्री गौरी सप्तश्लोकी स्तुति

|| श्री गौरी सप्तश्लोकी स्तुतिः || करोपान्ते कान्ते वितरणरवन्ते विदधतीं नवां वीणां शोणामभिरुचिभरेणाङ्कवदनां । सदा वन्दे मन्देतरमतिरहं देशिकवशा- त्कृपालम्बामम्बां कुसुमितकदम्बाङ्कणगृहाम् ॥ १ ॥ शशिप्रख्यं मुख्यं कृतकमलसख्यं तव मुखं सुधावासं हासं स्मितरुचिभिरासन्न कुमुदं । कृपापात्रे नेत्रे दुरितकरितोत्रेच नमतां सदा लोके लोकेश्वरि विगतशोकेन मनसा ॥ २ ॥ अपि व्याधा वाधावपि सति समाधाय हृदि ता मनौपम्यां रम्यां मुनिभिरवगम्यां…

Join WhatsApp Channel Download App