महालक्ष्मी स्तुति

|| महालक्ष्मी स्तुति (Mahalakshmi Stuti PDF) || महालक्ष्मीमहं भजे । देवदैत्यनुतविभवां वरदां महालक्ष्मीमहं भजे । सर्वरत्नधनवसुदां सुखदां महालक्ष्मीमहं भजे । सर्वसिद्धगणविजयां जयदां महालक्ष्मीमहं भजे । सर्वदुष्टजनदमनीं नयदां महालक्ष्मीमहं भजे । सर्वपापहरवरदां सुभगां महालक्ष्मीमहं भजे । आदिमध्यान्तरहितां विरलां महालक्ष्मीमहं भजे । महालक्ष्मीमहं भजे । काव्यकीर्तिगुणकलितां कमलां महालक्ष्मीमहं भजे । दिव्यनागवरवरणां विमलां महालक्ष्मीमहं भजे । सौम्यलोकमतिसुचरां सरलां…

अष्टलक्ष्मी स्तुति

|| अष्टलक्ष्मी स्तुति (Ashtalakshmi Stuti PDF) || विष्णोः पत्नीं कोमलां कां मनोज्ञां पद्माक्षीं तां मुक्तिदानप्रधानाम्। शान्त्याभूषां पङ्कजस्थां सुरम्यां सृष्ट्याद्यन्तामादिलक्ष्मीं नमामि। शान्त्या युक्तां पद्मसंस्थां सुरेज्यां दिव्यां तारां भुक्तिमुक्तिप्रदात्रीम्। देवैरर्च्यां क्षीरसिन्ध्वात्मजां तां धान्याधानां धान्यलक्ष्मीं नमामि। मन्त्रावासां मन्त्रसाध्यामनन्तां स्थानीयांशां साधुचित्तारविन्दे। पद्मासीनां नित्यमाङ्गल्यरूपां धीरैर्वन्द्यां धैर्यलक्ष्मीं नमामि। नानाभूषारत्नयुक्तप्रमाल्यां नेदिष्ठां तामायुरानन्ददानाम्। श्रद्धादृश्यां सर्वकाव्यादिपूज्यां मैत्रेयीं मातङ्गलक्ष्मीं नमामि। मायायुक्तां माधवीं मोहमुक्तां भूमेर्मूलां क्षीरसामुद्रकन्याम्।…

श्री हेरम्ब स्तुति

|| श्री हेरम्ब स्तुति (Heramba Stuti PDF) || नरनारायणावूचतुः । नमस्ते गणनाथाय भक्तसंरक्षकाय ते। भक्तेभ्यो भक्तिदात्रे वै हेरम्बाय नमो नमः॥ १ ॥ अनाथानां विशेषेण नाथाय गजवक्त्रिणे। चतुर्बाहुधरायैव लम्बोदर नमोऽस्तु ते॥ २ ॥ ढुण्ढये सर्वसाराय नानाभेदप्रचारिणे। भेदहीनाय देवाय नमश्चिन्तामणे नमः॥ ३ ॥ सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिस्वरूपिणे। योगाय योगनाथाय शूर्पकर्णाय ते नमः॥ ४ ॥ सगुणाय नमस्तुभ्यं निर्गुणाय परात्मने।…

श्री वेदव्यास स्तुतिः

|| श्री वेदव्यास स्तुति PDF || व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् । पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ १ व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे । नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ २ कृष्णद्वैपायनं व्यासं सर्वलोकहिते रतम् । वेदाब्जभास्करं वन्दे शमादिनिलयं मुनिम् ॥ ३ वेदव्यासं स्वात्मरूपं सत्यसन्धं परायणम् । शान्तं जितेन्द्रियक्रोधं सशिष्यं प्रणमाम्यहम् ॥ ४ अचतुर्वदनो ब्रह्मा द्विबाहुरपरो…

শ্ৰী কামাক্ষীস্তুতি

|| শ্ৰী কামাক্ষীস্তুতি (Kamakshi Stuti Assamese PDF) || ৱন্দে কামাক্ষ্যহং ত্ৱাং ৱৰতনুলতিকাং ৱিশ্ৱৰক্ষৈকদীক্ষাং ৱিষ্ৱগ্ৱিশ্ৱম্ভৰায়ামুপগতৱসতিং ৱিশ্ৰুতামিষ্টদাত্ৰীম্ । ৱামোৰূমাশ্ৰিতাৰ্তিপ্ৰশমননিপুণাং ৱীৰ্যশৌৰ্যাদ্যুপেতাং ৱন্দাৰুস্ৱস্ৱৰ্দ্ৰুমিন্দ্ৰাদ্যুপগতৱিটপাং ৱিশ্ৱলোকালৱালাম্ ॥ চাপল্যাদিয়মভ্ৰগা তটিদহো কিঞ্চেৎসদা সৰ্ৱগা- হ্যজ্ঞানাখ্যমুদগ্ৰমন্ধতমসং নিৰ্ণুদ্য নিস্তন্দ্ৰিতা । সৰ্ৱাৰ্থাৱলিদৰ্শিকা চ জলদজ্যোতিৰ্ন চৈষা তথা যামেৱং ৱিৱদন্তি ৱীক্ষ্য ৱিবুধাঃ কামাক্ষি নঃ পাহি সা ॥ দোষোৎসৃষ্টৱপুঃ কলাং চ সকলাং বিভ্ৰত্যলং সন্ততং দূৰত্যক্তকলঙ্কিকা জলজনুৰ্গন্ধস্য দূৰস্থিতা । জ্যোৎস্নাতো হ্যুপৰাগবন্ধৰহিতা…

শ্রী কামাক্ষীস্তুতি

|| শ্রী কামাক্ষীস্তুতি (Kamakshi Stuti Bengali) || বন্দে কামাক্ষ্যহং ত্বাং বরতনুলতিকাং বিশ্বরক্ষৈকদীক্ষাং বিষ্বগ্বিশ্বম্ভরায়ামুপগতবসতিং বিশ্রুতামিষ্টদাত্রীম্ । বামোরূমাশ্রিতার্তিপ্রশমননিপুণাং বীর্যশৌর্যাদ্যুপেতাং বন্দারুস্বস্বর্দ্রুমিন্দ্রাদ্যুপগতবিটপাং বিশ্বলোকালবালাম্ ॥ চাপল্যাদিয়মভ্রগা তটিদহো কিঞ্চেৎসদা সর্বগা- হ্যজ্ঞানাখ্যমুদগ্রমন্ধতমসং নির্ণুদ্য নিস্তন্দ্রিতা । সর্বার্থাবলিদর্শিকা চ জলদজ্যোতির্ন চৈষা তথা যামেবং বিবদন্তি বীক্ষ্য বিবুধাঃ কামাক্ষি নঃ পাহি সা ॥ দোষোৎসৃষ্টবপুঃ কলাং চ সকলাং বিভ্রত্যলং সন্ততং দূরত্যক্তকলঙ্কিকা জলজনুর্গন্ধস্য দূরস্থিতা । জ্যোৎস্নাতো হ্যুপরাগবন্ধরহিতা নিত্যং…

ਸ਼੍ਰੀ ਕਾਮਾਕ੍ਸ਼਼ੀਸ੍ਤੁਤਿ

|| ਸ਼੍ਰੀ ਕਾਮਾਕ੍ਸ਼਼ੀਸ੍ਤੁਤਿ (Kamakshi Stuti Punjabi PDF) || ਵਨ੍ਦੇ ਕਾਮਾਕ੍ਸ਼਼੍ਯਹੰ ਤ੍ਵਾਂ ਵਰਤਨੁਲਤਿਕਾਂ ਵਿਸ਼੍ਵਰਕ੍ਸ਼਼ੈਕਦੀਕ੍ਸ਼਼ਾਂ ਵਿਸ਼਼੍ਵਗ੍ਵਿਸ਼੍ਵਮ੍ਭਰਾਯਾਮੁਪਗਤਵਸਤਿੰ ਵਿਸ਼੍ਰੁਤਾਮਿਸ਼਼੍ਟਦਾਤ੍ਰੀਮ੍ । ਵਾਮੋਰੂਮਾਸ਼੍ਰਿਤਾਰ੍ਤਿਪ੍ਰਸ਼ਮਨਨਿਪੁਣਾਂ ਵੀਰ੍ਯਸ਼ੌਰ੍ਯਾਦ੍ਯੁਪੇਤਾਂ ਵਨ੍ਦਾਰੁਸ੍ਵਸ੍ਵਰ੍ਦ੍ਰੁਮਿਨ੍ਦ੍ਰਾਦ੍ਯੁਪਗਤਵਿਟਪਾਂ ਵਿਸ਼੍ਵਲੋਕਾਲਵਾਲਾਮ੍ ॥ ਚਾਪਲ੍ਯਾਦਿਯਮਭ੍ਰਗਾ ਤਟਿਦਹੋ ਕਿਞ੍ਚੇਤ੍ਸਦਾ ਸਰ੍ਵਗਾ- ਹ੍ਯਜ੍ਞਾਨਾਖ੍ਯਮੁਦਗ੍ਰਮਨ੍ਧਤਮਸੰ ਨਿਰ੍ਣੁਦ੍ਯ ਨਿਸ੍ਤਨ੍ਦ੍ਰਿਤਾ । ਸਰ੍ਵਾਰ੍ਥਾਵਲਿਦਰ੍ਸ਼ਿਕਾ ਚ ਜਲਦਜ੍ਯੋਤਿਰ੍ਨ ਚੈਸ਼਼ਾ ਤਥਾ ਯਾਮੇਵੰ ਵਿਵਦਨ੍ਤਿ ਵੀਕ੍ਸ਼਼੍ਯ ਵਿਬੁਧਾਃ ਕਾਮਾਕ੍ਸ਼਼ਿ ਨਃ ਪਾਹਿ ਸਾ ॥ ਦੋਸ਼਼ੋਤ੍ਸ੍ਰੁਸ਼਼੍ਟਵਪੁਃ ਕਲਾਂ ਚ ਸਕਲਾਂ ਬਿਭ੍ਰਤ੍ਯਲੰ ਸਨ੍ਤਤੰ ਦੂਰਤ੍ਯਕ੍ਤਕਲਙ੍ਕਿਕਾ ਜਲਜਨੁਰ੍ਗਨ੍ਧਸ੍ਯ ਦੂਰਸ੍ਥਿਤਾ । ਜ੍ਯੋਤ੍ਸ੍ਨਾਤੋ ਹ੍ਯੁਪਰਾਗਬਨ੍ਧਰਹਿਤਾ…

શ્રી કામાક્ષી સ્તુતિ

|| શ્રી કામાક્ષી સ્તુતિ PDF || વન્દે કામાક્ષ્યહં ત્વાં વરતનુલતિકાં વિશ્વરક્ષૈકદીક્ષાં વિષ્વગ્વિશ્વમ્ભરાયામુપગતવસતિં વિશ્રુતામિષ્ટદાત્રીમ્ . વામોરૂમાશ્રિતાર્તિપ્રશમનનિપુણાં વીર્યશૌર્યાદ્યુપેતાં વન્દારુસ્વસ્વર્દ્રુમિન્દ્રાદ્યુપગતવિટપાં વિશ્વલોકાલવાલામ્ .. ચાપલ્યાદિયમભ્રગા તટિદહો કિઞ્ચેત્સદા સર્વગા- હ્યજ્ઞાનાખ્યમુદગ્રમન્ધતમસં નિર્ણુદ્ય નિસ્તન્દ્રિતા . સર્વાર્થાવલિદર્શિકા ચ જલદજ્યોતિર્ન ચૈષા તથા યામેવં વિવદન્તિ વીક્ષ્ય વિબુધાઃ કામાક્ષિ નઃ પાહિ સા .. દોષોત્સૃષ્ટવપુઃ કલાં ચ સકલાં બિભ્રત્યલં સન્તતં દૂરત્યક્તકલઙ્કિકા જલજનુર્ગન્ધસ્ય દૂરસ્થિતા . જ્યોત્સ્નાતો હ્યુપરાગબન્ધરહિતા નિત્યં તમોઘ્ના…

శ్రీకామాక్షీస్తుతి

|| శ్రీకామాక్షీస్తుతిః (Kamakshi Stuti Telugu PDF) || వందే కామాక్ష్యహం త్వాం వరతనులతికాం విశ్వరక్షైకదీక్షాం విష్వగ్విశ్వంభరాయాముపగతవసతిం విశ్రుతామిష్టదాత్రీం . వామోరూమాశ్రితార్తిప్రశమననిపుణాం వీర్యశౌర్యాద్యుపేతాం వందారుస్వస్వర్ద్రుమింద్రాద్యుపగతవిటపాం విశ్వలోకాలవాలాం .. చాపల్యాదియమభ్రగా తటిదహో కించేత్సదా సర్వగా- హ్యజ్ఞానాఖ్యముదగ్రమంధతమసం నిర్ణుద్య నిస్తంద్రితా . సర్వార్థావలిదర్శికా చ జలదజ్యోతిర్న చైషా తథా యామేవం వివదంతి వీక్ష్య విబుధాః కామాక్షి నః పాహి సా .. దోషోత్సృష్టవపుః కలాం చ సకలాం బిభ్రత్యలం సంతతం దూరత్యక్తకలంకికా జలజనుర్గంధస్య దూరస్థితా . జ్యోత్స్నాతో హ్యుపరాగబంధరహితా నిత్యం…

ஶ்ரீகாமாக்ஷீஸ்துதி

|| ஶ்ரீகாமாக்ஷீஸ்துதி (Kamakshi Stuti Tamil PDF) || வந்தே³ காமாக்ஷ்யஹம்ʼ த்வாம்ʼ வரதனுலதிகாம்ʼ விஶ்வரக்ஷைகதீ³க்ஷாம்ʼ விஷ்வக்³விஶ்வம்ப⁴ராயாமுபக³தவஸதிம்ʼ விஶ்ருதாமிஷ்டதா³த்ரீம் . வாமோரூமாஶ்ரிதார்திப்ரஶமனநிபுணாம்ʼ வீர்யஶௌர்யாத்³யுபேதாம்ʼ வந்தா³ருஸ்வஸ்வர்த்³ருமிந்த்³ராத்³யுபக³தவிடபாம்ʼ விஶ்வலோகாலவாலாம் .. சாபல்யாதி³யமப்⁴ரகா³ தடித³ஹோ கிஞ்சேத்ஸதா³ ஸர்வகா³- ஹ்யஜ்ஞானாக்²யமுத³க்³ரமந்த⁴தமஸம்ʼ நிர்ணுத்³ய நிஸ்தந்த்³ரிதா . ஸர்வார்தா²வலித³ர்ஶிகா ச ஜலத³ஜ்யோதிர்ன சைஷா ததா² யாமேவம்ʼ விவத³ந்தி வீக்ஷ்ய விபு³தா⁴꞉ காமாக்ஷி ந꞉ பாஹி ஸா .. தோ³ஷோத்ஸ்ருʼஷ்டவபு꞉ கலாம்ʼ ச ஸகலாம்ʼ பி³ப்⁴ரத்யலம்ʼ ஸந்ததம்ʼ தூ³ரத்யக்தகலங்கிகா ஜலஜனுர்க³ந்த⁴ஸ்ய தூ³ரஸ்தி²தா . ஜ்யோத்ஸ்னாதோ ஹ்யுபராக³ப³ந்த⁴ரஹிதா நித்யம்ʼ…

ଶ୍ରୀକାମାକ୍ଷୀସ୍ତୁତି

|| ଶ୍ରୀକାମାକ୍ଷୀସ୍ତୁତିଃ (Kamakshi Stuti Odia PDF) || ବନ୍ଦେ କାମାକ୍ଷ୍ୟହଂ ତ୍ୱାଂ ବରତନୁଲତିକାଂ ବିଶ୍ୱରକ୍ଷୈକଦୀକ୍ଷାଂ ବିଷ୍ୱଗ୍ୱିଶ୍ୱମ୍ଭରାୟାମୁପଗତବସତିଂ ବିଶ୍ରୁତାମିଷ୍ଟଦାତ୍ରୀମ୍ । ବାମୋରୂମାଶ୍ରିତାର୍ତିପ୍ରଶମନନିପୁଣାଂ ବୀର୍ୟଶୌର୍ୟାଦ୍ୟୁପେତାଂ ବନ୍ଦାରୁସ୍ୱସ୍ୱର୍ଦ୍ରୁମିନ୍ଦ୍ରାଦ୍ୟୁପଗତବିଟପାଂ ବିଶ୍ୱଲୋକାଲବାଲାମ୍ ॥ ଚାପଲ୍ୟାଦିୟମଭ୍ରଗା ତଟିଦହୋ କିଞ୍ଚେତ୍ସଦା ସର୍ୱଗା- ହ୍ୟଜ୍ଞାନାଖ୍ୟମୁଦଗ୍ରମନ୍ଧତମସଂ ନିର୍ଣୁଦ୍ୟ ନିସ୍ତନ୍ଦ୍ରିତା । ସର୍ୱାର୍ଥାବଲିଦର୍ଶିକା ଚ ଜଲଦଜ୍ୟୋତିର୍ନ ଚୈଷା ତଥା ଯାମେବଂ ବିବଦନ୍ତି ବୀକ୍ଷ୍ୟ ବିବୁଧାଃ କାମାକ୍ଷି ନଃ ପାହି ସା ॥ ଦୋଷୋତ୍ସୃଷ୍ଟବପୁଃ କଲାଂ ଚ ସକଲାଂ ବିଭ୍ରତ୍ୟଲଂ ସନ୍ତତଂ ଦୂରତ୍ୟକ୍ତକଲଙ୍କିକା ଜଲଜନୁର୍ଗନ୍ଧସ୍ୟ ଦୂରସ୍ଥିତା । ଜ୍ୟୋତ୍ସ୍ନାତୋ ହ୍ୟୁପରାଗବନ୍ଧରହିତା ନିତ୍ୟଂ…

ಶ್ರೀಕಾಮಾಕ್ಷೀಸ್ತುತಿ

|| ಶ್ರೀಕಾಮಾಕ್ಷೀಸ್ತುತಿ (Kamakshi Stuti Kannada PDF) || ವಂದೇ ಕಾಮಾಕ್ಷ್ಯಹಂ ತ್ವಾಂ ವರತನುಲತಿಕಾಂ ವಿಶ್ವರಕ್ಷೈಕದೀಕ್ಷಾಂ ವಿಷ್ವಗ್ವಿಶ್ವಂಭರಾಯಾಮುಪಗತವಸತಿಂ ವಿಶ್ರುತಾಮಿಷ್ಟದಾತ್ರೀಂ . ವಾಮೋರೂಮಾಶ್ರಿತಾರ್ತಿಪ್ರಶಮನನಿಪುಣಾಂ ವೀರ್ಯಶೌರ್ಯಾದ್ಯುಪೇತಾಂ ವಂದಾರುಸ್ವಸ್ವರ್ದ್ರುಮಿಂದ್ರಾದ್ಯುಪಗತವಿಟಪಾಂ ವಿಶ್ವಲೋಕಾಲವಾಲಾಂ .. ಚಾಪಲ್ಯಾದಿಯಮಭ್ರಗಾ ತಟಿದಹೋ ಕಿಂಚೇತ್ಸದಾ ಸರ್ವಗಾ- ಹ್ಯಜ್ಞಾನಾಖ್ಯಮುದಗ್ರಮಂಧತಮಸಂ ನಿರ್ಣುದ್ಯ ನಿಸ್ತಂದ್ರಿತಾ . ಸರ್ವಾರ್ಥಾವಲಿದರ್ಶಿಕಾ ಚ ಜಲದಜ್ಯೋತಿರ್ನ ಚೈಷಾ ತಥಾ ಯಾಮೇವಂ ವಿವದಂತಿ ವೀಕ್ಷ್ಯ ವಿಬುಧಾಃ ಕಾಮಾಕ್ಷಿ ನಃ ಪಾಹಿ ಸಾ .. ದೋಷೋತ್ಸೃಷ್ಟವಪುಃ ಕಲಾಂ ಚ ಸಕಲಾಂ ಬಿಭ್ರತ್ಯಲಂ ಸಂತತಂ ದೂರತ್ಯಕ್ತಕಲಂಕಿಕಾ ಜಲಜನುರ್ಗಂಧಸ್ಯ ದೂರಸ್ಥಿತಾ . ಜ್ಯೋತ್ಸ್ನಾತೋ ಹ್ಯುಪರಾಗಬಂಧರಹಿತಾ ನಿತ್ಯಂ…

ശ്രീകാമാക്ഷീസ്തുതി

|| ശ്രീകാമാക്ഷീസ്തുതി (Kamakshi Stuti Malyalam PDF) || വന്ദേ കാമാക്ഷ്യഹം ത്വാം വരതനുലതികാം വിശ്വരക്ഷൈകദീക്ഷാം വിഷ്വഗ്വിശ്വംഭരായാമുപഗതവസതിം വിശ്രുതാമിഷ്ടദാത്രീം . വാമോരൂമാശ്രിതാർതിപ്രശമനനിപുണാം വീര്യശൗര്യാദ്യുപേതാം വന്ദാരുസ്വസ്വർദ്രുമിന്ദ്രാദ്യുപഗതവിടപാം വിശ്വലോകാലവാലാം .. ചാപല്യാദിയമഭ്രഗാ തടിദഹോ കിഞ്ചേത്സദാ സർവഗാ- ഹ്യജ്ഞാനാഖ്യമുദഗ്രമന്ധതമസം നിർണുദ്യ നിസ്തന്ദ്രിതാ . സർവാർഥാവലിദർശികാ ച ജലദജ്യോതിർന ചൈഷാ തഥാ യാമേവം വിവദന്തി വീക്ഷ്യ വിബുധാഃ കാമാക്ഷി നഃ പാഹി സാ .. ദോഷോത്സൃഷ്ടവപുഃ കലാം ച സകലാം ബിഭ്രത്യലം സന്തതം ദൂരത്യക്തകലങ്കികാ ജലജനുർഗന്ധസ്യ ദൂരസ്ഥിതാ . ജ്യോത്സ്നാതോ ഹ്യുപരാഗബന്ധരഹിതാ നിത്യം…

Shri Guru Stuti

|| Shri Guru Stuti PDF || Akhandamandalaakaram Vyaptam Yena Characharam Tatpadam Darshitam Yena Tasmai Shri Gurave Namah. Ajñānatimirandhasya Jñānāñjanashalākayā Cakṣurunmīlitam Yena Tasmai Shri Gurave Namah. GururBrahma GururVishnuh GururDevo Maheshvarah Gurureva ParamBrahma Tasmai Shri Gurave Namah. Sthavarangam Vyaptam Yatkincitsacharacharam Tatpadam Darshitam Yena Tasmai Shri Gurave Namah. Chinmayam Vyapiyat Sarvam Trailokyam Sacharacharam Tatpadam Darshitam Yena Tasmai Shri…

गुरु स्तुति

|| गुरु स्तुति PDF || अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुरेव परम्ब्रह्म तस्मै श्रीगुरवे नमः ॥ स्थावरं जङ्गमं व्याप्तं यत्किञ्चित्सचराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ चिन्मयं व्यापियत्सर्वं त्रैलोक्यं सचराचरम् । तत्पदं…

षण्मुख पंचरत्न स्तुति

|| षण्मुख पंचरत्न स्तुति (Shanmukha Pancharatna Stuti Marathi PDF) || स्फुरद्विद्युद्वल्लीवलयितमगोत्संगवसतिं भवाप्पित्तप्लुष्टानमितकरुणाजीवनवशात् । अवंतं भक्तानामुदयकरमंभोधर इति प्रमोदादावासं व्यतनुत मयूरोऽस्य सविधे ॥ सुब्रह्मण्यो यो भवेज्ज्ञानशक्त्या सिद्धं तस्मिंदेवसेनापतित्वम् । इत्थं शक्तिं देवसेनापतित्वं सुब्रह्मण्यो बिभ्रदेष व्यनक्ति ॥ पक्षोऽनिर्वचनीयो दक्षिण इति धियमशेषजनतायाः । जनयति बर्ही दक्षिणनिर्वचनायोग्यपक्षयुक्तोऽयम् ॥ यः पक्षमनिर्वचनं याति समवलंब्य दृश्यते तेन । ब्रह्म परात्परममलं सुब्रह्मण्याभिधं परं ज्योतिः…

ଷଣ୍ମୁଖ ପଂଚରତ୍ନ ସ୍ତୁତି

|| ଷଣ୍ମୁଖ ପଂଚରତ୍ନ ସ୍ତୁତି (Shanmukha Pancharatna Stuti Odia PDF) || ସ୍ଫୁରଦ୍ଵିଦ୍ୟୁଦ୍ଵଲ୍ଲୀଵଲୟିତମଗୋତ୍ସଂଗଵସତିଂ ଭଵାପ୍ପିତ୍ତପ୍ଲୁଷ୍ଟାନମିତକରୁଣାଜୀଵନଵଶାତ୍ । ଅଵଂତଂ ଭକ୍ତାନାମୁଦୟକରମଂଭୋଧର ଇତି ପ୍ରମୋଦାଦାଵାସଂ ଵ୍ୟତନୁତ ମୟୂରୋଽସ୍ୟ ସଵିଧେ ॥ ସୁବ୍ରହ୍ମଣ୍ୟୋ ୟୋ ଭଵେଜ୍ଜ୍ଞାନଶକ୍ତ୍ୟା ସିଦ୍ଧଂ ତସ୍ମିଂଦେଵସେନାପତିତ୍ଵମ୍ । ଇତ୍ଥଂ ଶକ୍ତିଂ ଦେଵସେନାପତିତ୍ଵଂ ସୁବ୍ରହ୍ମଣ୍ୟୋ ବିଭ୍ରଦେଷ ଵ୍ୟନକ୍ତି ॥ ପକ୍ଷୋଽନିର୍ଵଚନୀୟୋ ଦକ୍ଷିଣ ଇତି ଧିୟମଶେଷଜନତାୟାଃ । ଜନୟତି ବର୍ହୀ ଦକ୍ଷିଣନିର୍ଵଚନାୟୋଗ୍ୟପକ୍ଷୟୁକ୍ତୋଽୟମ୍ ॥ ୟଃ ପକ୍ଷମନିର୍ଵଚନଂ ୟାତି ସମଵଲଂବ୍ୟ ଦୃଶ୍ୟତେ ତେନ । ବ୍ରହ୍ମ ପରାତ୍ପରମମଲଂ ସୁବ୍ରହ୍ମଣ୍ୟାଭିଧଂ ପରଂ ଜ୍ୟୋତିଃ…

ষণ্মুখ পংচরত্ন স্তুতি

|| ষণ্মুখ পংচরত্ন স্তুতি (Shanmukha Pancharatna Stuti Bengali PDF) || স্ফুরদ্বিদ্যুদ্বল্লীবলযিতমগোত্সংগবসতিং ভবাপ্পিত্তপ্লুষ্টানমিতকরুণাজীবনবশাত্ । অবংতং ভক্তানামুদযকরমংভোধর ইতি প্রমোদাদাবাসং ব্যতনুত মযূরোঽস্য সবিধে ॥ সুব্রহ্মণ্যো যো ভবেজ্জ্ঞানশক্ত্যা সিদ্ধং তস্মিংদেবসেনাপতিত্বম্ । ইত্থং শক্তিং দেবসেনাপতিত্বং সুব্রহ্মণ্যো বিভ্রদেষ ব্যনক্তি ॥ পক্ষোঽনির্বচনীযো দক্ষিণ ইতি ধিযমশেষজনতাযাঃ । জনযতি বর্হী দক্ষিণনির্বচনাযোগ্যপক্ষযুক্তোঽযম্ ॥ যঃ পক্ষমনির্বচনং যাতি সমবলংব্য দৃশ্যতে তেন । ব্রহ্ম পরাত্পরমমলং সুব্রহ্মণ্যাভিধং পরং জ্যোতিঃ…

ಷಣ್ಮುಖ ಪಂಚರತ್ನ ಸ್ತುತಿ

|| ಷಣ್ಮುಖ ಪಂಚರತ್ನ ಸ್ತುತಿ (Shanmukha Pancharatna Stuti Kannada PDF) || ಸ್ಫುರದ್ವಿದ್ಯುದ್ವಲ್ಲೀವಲ- ಯಿತಮಗೋತ್ಸಂಗವಸತಿಂ ಭವಾಪ್ಪಿತ್ತಪ್ಲುಷ್ಟಾನಮಿ- ತಕರುಣಾಜೀವನವಶಾತ್ । ಅವಂತಂ ಭಕ್ತಾನಾಮು- ದಯಕರಮಂಭೋಧರ ಇತಿ ಪ್ರಮೋದಾದಾವಾಸಂ ವ್ಯತನುತ ಮಯೂರೋಽಸ್ಯ ಸವಿಧೇ ॥ ಸುಬ್ರಹ್ಮಣ್ಯೋ ಯೋ ಭವೇಜ್ಜ್ಞಾನಶಕ್ತ್ಯಾ ಸಿದ್ಧಂ ತಸ್ಮಿಂದೇವಸೇನಾಪತಿತ್ವಮ್ । ಇತ್ಥಂ ಶಕ್ತಿಂ ದೇವಸೇನಾಪತಿತ್ವಂ ಸುಬ್ರಹ್ಮಣ್ಯೋ ಬಿಭ್ರದೇಷ ವ್ಯನಕ್ತಿ ॥ ಪಕ್ಷೋಽನಿರ್ವಚನೀಯೋ ದಕ್ಷಿಣ ಇತಿ ಧಿಯಮಶೇಷಜನತಾಯಾಃ । ಜನಯತಿ ಬರ್ಹೀ ದಕ್ಷಿಣನಿರ್ವಚನಾಯೋಗ್ಯಪಕ್ಷಯುಕ್ತೋಽಯಮ್ ॥ ಯಃ ಪಕ್ಷಮನಿರ್ವಚನಂ ಯಾತಿ ಸಮವಲಂಬ್ಯ ದೃಶ್ಯತೇ ತೇನ । ಬ್ರಹ್ಮ ಪರಾತ್ಪರಮಮಲಂ…

ਸ਼ਣ੍ਮੁਖ ਪਂਚਰਤ੍ਨ ਸ੍ਤੁਤਿ

|| ਸ਼ਣ੍ਮੁਖ ਪਂਚਰਤ੍ਨ ਸ੍ਤੁਤਿ (Shanmukha Pancharatna Stuti Punjabi PDF) || ਸ੍ਫੁਰਦ੍ਵਿਦ੍ਯੁਦ੍ਵਲ੍ਲੀਵਲਯਿਤਮਗੋਤ੍ਸਂਗਵਸਤਿਂ ਭਵਾਪ੍ਪਿਤ੍ਤਪ੍ਲੁਸ਼੍ਟਾਨਮਿਤਕਰੁਣਾਜੀਵਨਵਸ਼ਾਤ੍ । ਅਵਂਤਂ ਭਕ੍ਤਾਨਾਮੁਦਯਕਰਮਂਭੋਧਰ ਇਤਿ ਪ੍ਰਮੋਦਾਦਾਵਾਸਂ ਵ੍ਯਤਨੁਤ ਮਯੂਰੋ਽ਸ੍ਯ ਸਵਿਧੇ ॥ ਸੁਬ੍ਰਹ੍ਮਣ੍ਯੋ ਯੋ ਭਵੇਜ੍ਜ੍ਞਾਨਸ਼ਕ੍ਤ੍ਯਾ ਸਿਦ੍ਧਂ ਤਸ੍ਮਿਂਦੇਵਸੇਨਾਪਤਿਤ੍ਵਮ੍ । ਇਤ੍ਥਂ ਸ਼ਕ੍ਤਿਂ ਦੇਵਸੇਨਾਪਤਿਤ੍ਵਂ ਸੁਬ੍ਰਹ੍ਮਣ੍ਯੋ ਬਿਭ੍ਰਦੇਸ਼ ਵ੍ਯਨਕ੍ਤਿ ॥ ਪਕ੍ਸ਼ੋ਽ਨਿਰ੍ਵਚਨੀਯੋ ਦਕ੍ਸ਼ਿਣ ਇਤਿ ਧਿਯਮਸ਼ੇਸ਼ਜਨਤਾਯਾਃ । ਜਨਯਤਿ ਬਰ੍ਹੀ ਦਕ੍ਸ਼ਿਣਨਿਰ੍ਵਚਨਾਯੋਗ੍ਯਪਕ੍ਸ਼ਯੁਕ੍ਤੋ਽ਯਮ੍ ॥ ਯਃ ਪਕ੍ਸ਼ਮਨਿਰ੍ਵਚਨਂ ਯਾਤਿ ਸਮਵਲਂਬ੍ਯ ਦ੍ਰੁਰੁਇਸ਼੍ਯਤੇ ਤੇਨ । ਬ੍ਰਹ੍ਮ ਪਰਾਤ੍ਪਰਮਮਲਂ ਸੁਬ੍ਰਹ੍ਮਣ੍ਯਾਭਿਧਂ ਪਰਂ ਜ੍ਯੋਤਿਃ…

षण्मुख पंचरत्न स्तुति

|| षण्मुख पंचरत्न स्तुति PDF || स्फुरद्विद्युद्वल्लीवलयितमगोत्संगवसतिं भवाप्पित्तप्लुष्टानमितकरुणाजीवनवशात् । अवंतं भक्तानामुदयकरमंभोधर इति प्रमोदादावासं व्यतनुत मयूरोऽस्य सविधे ॥ सुब्रह्मण्यो यो भवेज्ज्ञानशक्त्या सिद्धं तस्मिंदेवसेनापतित्वम् । इत्थं शक्तिं देवसेनापतित्वं सुब्रह्मण्यो बिभ्रदेष व्यनक्ति ॥ पक्षोऽनिर्वचनीयो दक्षिण इति धियमशेषजनतायाः । जनयति बर्ही दक्षिणनिर्वचनायोग्यपक्षयुक्तोऽयम् ॥ यः पक्षमनिर्वचनं याति समवलंब्य दृश्यते तेन । ब्रह्म परात्परममलं सुब्रह्मण्याभिधं परं ज्योतिः ॥ षण्मुखं हसन्मुखं सुखांबुराशिखेलनं…

షణ్ముఖ పంచరత్న స్తుతి

|| షణ్ముఖ పంచరత్న స్తుతి (Shanmukha Pancharatna Stuti Telugu PDF) || స్ఫురద్విద్యుద్వల్లీవలయితమగోత్సంగవసతిం భవాప్పిత్తప్లుష్టానమితకరుణాజీవనవశాత్ । అవంతం భక్తానాముదయకరమంభోధర ఇతి ప్రమోదాదావాసం వ్యతనుత మయూరోఽస్య సవిధే ॥ సుబ్రహ్మణ్యో యో భవేజ్జ్ఞానశక్త్యా సిద్ధం తస్మిందేవసేనాపతిత్వమ్ । ఇత్థం శక్తిం దేవసేనాపతిత్వం సుబ్రహ్మణ్యో బిభ్రదేష వ్యనక్తి ॥ పక్షోఽనిర్వచనీయో దక్షిణ ఇతి ధియమశేషజనతాయాః । జనయతి బర్హీ దక్షిణనిర్వచనాయోగ్యపక్షయుక్తోఽయమ్ ॥ యః పక్షమనిర్వచనం యాతి సమవలంబ్య దృశ్యతే తేన । బ్రహ్మ పరాత్పరమమలం సుబ్రహ్మణ్యాభిధం పరం జ్యోతిః…

श्री चित्रगुप्त स्तुति

॥ चित्रगुप्त स्तुति PDF ॥ जय चित्रगुप्त यमेश तव, शरणागतम् शरणागतम् । जय पूज्यपद पद्मेश तव, शरणागतम् शरणागतम् ॥ जय देव देव दयानिधे, जय दीनबन्धु कृपानिधे । कर्मेश जय धर्मेश तव, शरणागतम् शरणागतम् ॥ जय चित्र अवतारी प्रभो, जय लेखनीधारी विभो । जय श्यामतम, चित्रेश तव, शरणागतम् शरणागतम् ॥ पुर्वज व भगवत अंश जय, कास्यथ…

వారాహి స్తుతి

|| వారాహి స్తుతి (Varahi Stuti Telugu PDF) || ధ్యానం: కృష్ణ వర్ణాం తు వారాహీం మహిషస్తాం మహోదరీమ్ వరదాం దండినీం ఖడ్గం బిభ్రతీమ్ దక్షిణే కరే ఖేట పాత్రా2భయాన వామే సూకరాస్యాం భజామ్యహం స్తుతి: నమోస్తు దేవి వారాహి జయైకార స్వరూపిణి జపిత్వా భూమిరూపేణ నమో భగవతః ప్రియే || జయక్రోడాస్తు వారాహి దేవిత్వాంచ నామామ్యహం జయవారాహి విశ్వేశి ముఖ్య వారాహితే నమః || ముఖ్య వారాహి వందేత్వాం అంధే అంధినితే నమః సర్వ…

ષણ્મુખ પંચરત્ન સ્તુતિ

|| ષણ્મુખ પંચરત્ન સ્તુતિ (Shanmukha Pancharatna Stuti Gujarati PDF) || સ્ફુરદ્વિદ્યુદ્વલ્લીવલયિતમગોત્સંગવસતિં ભવાપ્પિત્તપ્લુષ્ટાનમિતકરુણાજીવનવશાત્ । અવંતં ભક્તાનામુદયકરમંભોધર ઇતિ પ્રમોદાદાવાસં વ્યતનુત મયૂરોઽસ્ય સવિધે ॥ સુબ્રહ્મણ્યો યો ભવેજ્જ્ઞાનશક્ત્યા સિદ્ધં તસ્મિંદેવસેનાપતિત્વમ્ । ઇત્થં શક્તિં દેવસેનાપતિત્વં સુબ્રહ્મણ્યો બિભ્રદેષ વ્યનક્તિ ॥ પક્ષોઽનિર્વચનીયો દક્ષિણ ઇતિ ધિયમશેષજનતાયાઃ । જનયતિ બર્હી દક્ષિણનિર્વચનાયોગ્યપક્ષયુક્તોઽયમ્ ॥ યઃ પક્ષમનિર્વચનં યાતિ સમવલંબ્ય દૃશ્યતે તેન । બ્રહ્મ પરાત્પરમમલં સુબ્રહ્મણ્યાભિધં પરં જ્યોતિઃ…

Bhairava Roopa Shiva Stuti

|| Bhairava Roopa Shiva Stuti || Dev, Bhishanakar, Bhairava, Bhayankar, Bhoot-Pret-Pramathadhipati, Vipati-Harta। Moh-Mooshak-Marjaara, Sansaar-Bhaya-Haran, Taran-Taran, Abhaya Karta॥ Atul Bala, Vipula Vistara, Vigrahagaura, Amala Ati Dhavala Dharanidharabham। Shirasi Sankulita-Kala- Joota Pingalajata, Patala Shata-Koti- Vidyuchchataabham॥ Bhraj Vibhudaapaga Aapa Pavana Param, Maule-Maaleva Shobha Vichitram। Lalita Lallatapara Raj Rajanishakala, Kaladhara, Naumi Hara Dhanad-Mitram॥ Indu-Paavak-Bhanu- Bhanunayana, Mardana-Mayana, Gun-Ayana, Jnana- Vijnana-Rupam।…

హనుమాన్ స్తుతి

|| హనుమాన్ స్తుతి (Hanuman Stuti Telugu PDF) || అరుణారుణ- లోచనమగ్రభవం వరదం జనవల్లభ- మద్రిసమం. హరిభక్తమపార- సముద్రతరం హనుమంతమజస్రమజం భజ రే. వనవాసినమవ్యయ- రుద్రతనుం బలవర్ద్ధన- త్త్వమరేర్దహనం. ప్రణవేశ్వరముగ్రమురం హరిజం హనుమంతమజస్రమజం భజ రే. పవనాత్మజమాత్మవిదాం సకలం కపిలం కపితల్లజమార్తిహరం. కవిమంబుజ- నేత్రమృజుప్రహరం హనుమంతమజస్రమజం భజ రే. రవిచంద్ర- సులోచననిత్యపదం చతురం జితశత్రుగణం సహనం. చపలం చ యతీశ్వరసౌమ్యముఖం హనుమంతమజస్రమజం భజ రే. భజ సేవితవారిపతిం పరమం భజ సూర్యసమ- ప్రభమూర్ధ్వగమం. భజ రావణరాజ్య-…

ഹനുമാൻ സ്തുതി

|| ഹനുമാൻ സ്തുതി (Hanuman Stuti Malayalam PDF) || അരുണാരുണ- ലോചനമഗ്രഭവം വരദം ജനവല്ലഭ- മദ്രിസമം. ഹരിഭക്തമപാര- സമുദ്രതരം ഹനുമന്തമജസ്രമജം ഭജ രേ. വനവാസിനമവ്യയ- രുദ്രതനും ബലവർദ്ധന- ത്ത്വമരേർദഹനം. പ്രണവേശ്വരമുഗ്രമുരം ഹരിജം ഹനുമന്തമജസ്രമജം ഭജ രേ. പവനാത്മജമാത്മവിദാം സകലം കപിലം കപിതല്ലജമാർതിഹരം. കവിമംബുജ- നേത്രമൃജുപ്രഹരം ഹനുമന്തമജസ്രമജം ഭജ രേ. രവിചന്ദ്ര- സുലോചനനിത്യപദം ചതുരം ജിതശത്രുഗണം സഹനം. ചപലം ച യതീശ്വരസൗമ്യമുഖം ഹനുമന്തമജസ്രമജം ഭജ രേ. ഭജ സേവിതവാരിപതിം പരമം ഭജ സൂര്യസമ- പ്രഭമൂർധ്വഗമം. ഭജ രാവണരാജ്യ-…

அனுமன் ஸ்துதி

|| அனுமன் ஸ்துதி (Hanuman Stuti Tamil PDF) || அருணாருண- லோசனமக்ரபவம் வரதம் ஜனவல்லப- மத்ரிஸமம். ஹரிபக்தமபார- ஸமுத்ரதரம் ஹனுமந்தமஜஸ்ரமஜம் பஜ ரே. வனவாஸினமவ்யய- ருத்ரதனும் பலவர்த்தன- த்த்வமரேர்தஹனம். ப்ரணவேஶ்வரமுக்ரமுரம் ஹரிஜம் ஹனுமந்தமஜஸ்ரமஜம் பஜ ரே. பவனாத்மஜமாத்மவிதாம் ஸகலம் கபிலம் கபிதல்லஜமார்திஹரம். கவிமம்புஜ- நேத்ரம்ருஜுப்ரஹரம் ஹனுமந்தமஜஸ்ரமஜம் பஜ ரே. ரவிசந்த்ர- ஸுலோசனநித்யபதம் சதுரம் ஜிதஶத்ருகணம் ஸஹனம். சபலம் ச யதீஶ்வரஸௌம்யமுகம் ஹனுமந்தமஜஸ்ரமஜம் பஜ ரே. பஜ ஸேவிதவாரிபதிம் பரமம் பஜ ஸூர்யஸம- ப்ரபமூர்த்வகமம். பஜ ராவணராஜ்ய-…

ಹನುಮಾನ್ ಸ್ತುತಿ

|| ಹನುಮಾನ್ ಸ್ತುತಿ (Hanuman Stuti Kannada PDF) || ಅರುಣಾರುಣ- ಲೋಚನಮಗ್ರಭವಂ ವರದಂ ಜನವಲ್ಲಭ- ಮದ್ರಿಸಮಂ. ಹರಿಭಕ್ತಮಪಾರ- ಸಮುದ್ರತರಂ ಹನುಮಂತಮಜಸ್ರಮಜಂ ಭಜ ರೇ. ವನವಾಸಿನಮವ್ಯಯ- ರುದ್ರತನುಂ ಬಲವರ್ದ್ಧನ- ತ್ತ್ವಮರೇರ್ದಹನಂ. ಪ್ರಣವೇಶ್ವರಮುಗ್ರಮುರಂ ಹರಿಜಂ ಹನುಮಂತಮಜಸ್ರಮಜಂ ಭಜ ರೇ. ಪವನಾತ್ಮಜಮಾತ್ಮವಿದಾಂ ಸಕಲಂ ಕಪಿಲಂ ಕಪಿತಲ್ಲಜಮಾರ್ತಿಹರಂ. ಕವಿಮಂಬುಜ- ನೇತ್ರಮೃಜುಪ್ರಹರಂ ಹನುಮಂತಮಜಸ್ರಮಜಂ ಭಜ ರೇ. ರವಿಚಂದ್ರ- ಸುಲೋಚನನಿತ್ಯಪದಂ ಚತುರಂ ಜಿತಶತ್ರುಗಣಂ ಸಹನಂ. ಚಪಲಂ ಚ ಯತೀಶ್ವರಸೌಮ್ಯಮುಖಂ ಹನುಮಂತಮಜಸ್ರಮಜಂ ಭಜ ರೇ. ಭಜ ಸೇವಿತವಾರಿಪತಿಂ ಪರಮಂ ಭಜ ಸೂರ್ಯಸಮ- ಪ್ರಭಮೂರ್ಧ್ವಗಮಂ. ಭಜ ರಾವಣರಾಜ್ಯ-…

हनुमान स्तुति

|| हनुमान स्तुति PDF || अरुणारुण- लोचनमग्रभवं वरदं जनवल्लभ- मद्रिसमम्। हरिभक्तमपार- समुद्रतरं हनुमन्तमजस्रमजं भज रे। वनवासिनमव्यय- रुद्रतनुं बलवर्द्धन- त्त्वमरेर्दहनम्। प्रणवेश्वरमुग्रमुरं हरिजं हनुमन्तमजस्रमजं भज रे। पवनात्मजमात्मविदां सकलं कपिलं कपितल्लजमार्तिहरम्। कविमम्बुज- नेत्रमृजुप्रहरं हनुमन्तमजस्रमजं भज रे। रविचन्द्र- सुलोचननित्यपदं चतुरं जितशत्रुगणं सहनम्। चपलं च यतीश्वरसौम्यमुखं हनुमन्तमजस्रमजं भज रे। भज सेवितवारिपतिं परमं भज सूर्यसम- प्रभमूर्ध्वगमम्। भज रावणराज्य- कृशानुतमं हनुमन्तमजस्रमजं भज…

Shri Janaki Stuti

|| Janaki Stuti || Bhai Pragat Kumari Bhoomi-vidari Jan Hitkari Bhayhari । Atulit Chhabi Bhari Muni-manhari Janakdulari Sukumari ॥ Sundar Sinhasan Tehin Par Aasan Koti Hutashan Dyutikari । Sir Chhatr Birajai Sakhi Sang Bhrajai Nij -nij Karaj Kardhari ॥ Sur Siddh Sujana Hanai Nishana Chadhe Bimana Samudai । Barashahin Bahuphoola Mangal Moola Anukoola Siy Gun…

Shri Chitragupt Stuti

|| Chitragupt Stuti || Jai Chitragupta Yamesh Tava, Sharanagatam Sharanagatam । Jai Pujyapada Padmesh Tava, Sharanagatam Sharanagatam ॥ Jai Dev Dev Dayanidhe, Jai Deenbandhu Kripanidhe । Karmesh Jai Dharmesh Tava, Sharanagatam Sharanagatam ॥ Jai Chitra Avatari Prabho, Jai Lekhanadhari Vibho । Jai Shyamatam, Chitresh Tava, Sharanagatam Sharanagatam ॥ Purvaj and Bhagwat Ansh Jai, Kasyath Kul,…

Shri Vishnu Stuti

|| Shri Vishnu Stuti PDF || Shantakaram Bhujagashayanam Padmanabham Suresham Vishwadharam Gaganasadrisham Meghavarnam Shubhangam. Shantakaram Bhujagashayanam…… Lakshmikantam Kamalanayanam Yogibhir-dhyana-gamyam Vande Vishnu Bhavabhayaharam Sarvalokeka Natham. Shantakaram Bhujagashayanam…… Yam Brahma Varunendra Rudramarutah Stunvanti Divyaih Stavaih Sangapadakramopanishadaih Gayanti Yam Samagaah. Shantakaram Bhujagashayanam…… Dhyanavasthita Tadgatena Manasa Pashyanti Yam Yogino Yasyantam Na Viduh Surasura-ganah Daivaya Tasmai Namah. Shantakaram Bhujagashayanam Padmanabham…

Shri Shambhu Stuti

|| Shambhu Stuti PDF || Namami Shambhum Purusham Puranam Namami Sarvajnya Maparabhavam। Namami Rudram Prabhumakshayam Tam Namami Sharvam Shirasa Namami॥ Namami Devam Paramavyayantam Umapatim Lokagurum Namami।Namami Daridravidarana Tam Namami Rogapaharam Namami॥ Namami Kalyanama Chintyarupam Namami Vishvodh Vabijarupam। Namami Vishwas Thitikaranam Tam Namami Samha Rakaram Namami॥ Namami Gauripri Yamavyayam Tam Namami Nityamak Sharamaksharam Tam। Namami Chidru…

Shri Ram Stuti – Namami Bhakta Vatsalam

|| Shri Ram Stuti – Namami Bhakta Vatsalam PDF || Namami Bhakta Vatsalam। Kripalu Sheel Komalam॥ Bhajami Te Padambujam। Akaminam Swadhama Dam॥ Nikam Shyam Sundaram। Bhavambunath Mandaram॥ Prafulla Kamja Lochanam। Madadi dosha Mochanam॥ Pralamba Bahu Vikramam। Prabho’prameya Vaibhavam॥ Nishanga Chapa Sayakam। Dharam Triloka Nayakam॥ Dinesha Vamsha Mandanam। Mahesha Chapa Khandanam॥ Munindra Sant Ranjanam। Surari Vrinda…

Shri Surya Stuti

|| Surya Stuti PDF || Deen Dayalu Divakara Deva। Kar Muni, Manuj, Surasur Seva॥ Him Tam Kari Kehari Karamali। Dahan Dosh Dukh Durit Rujali॥ Koka Kokanada Loka Prakashi। Tej Pratap Rupa Ras Rashi॥ Sarathi Pangu, Pangu Dibya Ratha Gami। Hari Sankar Vidhi Moorti Swami॥ Veda Purana Pragata Jas Jagai। Tulsi Ram Bhakti Bar Mangai॥

Shri Nataraja Stuti

|| Nataraja Stuti PDF || Sat Srishti Tandava Rachayita Nataraja Raja Namo Namah। He Aadya Guru Shankar Pita Nataraja Raja Namo Namah।। Gambhir Nad Mrudangana Dhabke Ure Brahmadhana। Nita Hota Nad Prachandana Nataraja Raja Namo Namah।। Shir Gyan Ganga Chandrama Chidbrahma Jyoti Lalata Ma। Vishanaga Mala Kantha Ma Nataraja Raja Namo Namah।। Tava Shakti Vamange…

Shri Ganga Stuti

|| Shri Ganga Stuti PDF || Jaya Jaya Bhagirathnandini, Muni-chaya Chakora-chandini, Nara-naga-bibudha-bandini Jaya Jahnu Balika. Vishnu-vishnupad-sarojajasi, Isha-sisapara bibhasi, Tripathagasi, Punyarasi, Papa-chhalika. Jaya Jaya Bhagirathnandini…… Bimala Bipula Bahasi Bari, Sitala Trayatapa-hari, Bhramara Bara Bibhangatar Taranga-malika. Purajan Pujopahara, Sobhita Sasi Dhavaladhara, Bhanjana Bhava-bhara, Bhakti-kalpathalika. Jaya Jaya Bhagirathnandini…… Nija Tatavasi Bihanga, Jala-thala-chara Pasu-pasupatanga, Keeta-jatila Tapasa Sab Saris Palika….

Shri MahaLakshmi Stuti

|| MahaLakshmi Stuti PDF || Adi Lakshmi Namaste Astu Parabrahma Swarupini. Yasho Dehi Dhanam Dehi Sarva Kamanshcha Dehi Me. Santana Lakshmi Namaste Astu Putra-Pautra Pradaya Nini. Putran Dehi Dhanam Dehi Sarva Kamanshcha Dehi Me. Vidya Lakshmi Namaste Astu Brahma Vidya Swarupini. Vidyam Dehi Kalam Dehi Sarva Kamanshcha Dehi Me. Dhana Lakshmi Namaste Astu Sarva Daridrya…

श्रीमार्गसहायलिङ्गस्तुती

|| श्रीमार्गसहायलिङ्गस्तुती || ॥ श्रीमद् अप्पय्यदीक्षितेन्द्रैः विरचिता ॥ पयो-नदीतीर निवासलिङ्गं बालार्क-कोटि प्रतिमं त्रिनेत्रम् । पद्मासनेनार्चित दिव्यलिङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥ १॥ गङ्गातरङ्गोल्लसदुत्तमाङ्गं गजेन्द्र-चर्मांबर भूषिताङ्गम् । गौरी-मुखांभोज-विलोल-भृङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥ २॥ सुकङ्कणीभूत महाभुजङ्गं संज्ञान-संपूर्ण-निजान्तरङ्गम् । सूर्येन्दु-बिंबानल-भूषिताङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥ ३॥ भक्तप्रियं भावविलोलभृङ्गं भक्तानुकूलामल भूषिताङ्गम् । भावैक-लोक्यान्तरमादिलिङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥ ४॥ सामप्रियं सौम्य महेशलिङ्गं सामप्रदं सौम्य-कटाक्षलिङ्गम् । वामाङ्ग-सौन्दर्य-विलोलिताङ्गं…

तक्षकादिनागकृता पाताललिङ्गस्तुतिः

|| तक्षकादिनागकृता पाताललिङ्गस्तुतिः || (शिवरहस्यान्तर्गते भीमाख्ये) तक्षकः (उवाच) शम्भो विरिञ्चिवरमौलिकपालपाणे चञ्चत्सुधांशुमकुटोज्ज्वलितोत्तमाङ्ग । मां मोचयाशु दुरितात्परिवञ्चकेश देवस्त्वमेव भगवांश्च कुलुञ्चनाथः ॥ ५॥ मृडं दृढतरं हृदा सदयमिन्दुचूडं हृदा भजामि भसितोज्ज्वलं हृदयपद्मसद्मान्तरे । भुजङ्गवरकङ्कणक्वणननिःस्वनाङ्घ्रिप्रभा- विभासिनटनानतं जगदुदारसत्ताण्डवम् ॥ ६॥ अनन्तः (उवाच) भस्माङ्गराग धृतबालकुरङ्ग सङ्ग भालस्फुलिङ्ग हर (कृत) नेत्रपतङ्गलिङ्ग । गङ्गान्तरङ्ग महदिन्दुकृतोत्तमाङ्ग मातङ्गकृत्तिभुजगाङ्गद हार पाहि ॥ १०॥ पापानङ्गमतङ्गभङ्गसुमहालिङ्गस्थ शम्भो सदा शाङ्गाङ्गस्थमहोक्षसङ्गभरितानन्दाङ्ग…

स्कन्दकृता देवीस्तुतिः

|| स्कन्दकृता देवीस्तुतिः || नौमि स्तौमि जगत्प्रसादघटनासंस्थानसम्पादितां लोकालोकनतत्परां भगवतीं मायां महेशाश्रयाम् । विष्णुब्रह्ममरुद्गणेश्वरमहासाम्राज्यदानक्षमा- मीशाङ्काधिकृतां प्रसादमुखरां कायेन वाचा सदा ॥ १३॥ इन्दुकुन्दकरिमत्तजबिम्बस्फारधारविजिताखिलवृन्दाम् । नीलमेघनलिनामलकान्तिं केसरीन्द्रवरभूधरकूर्माम् ॥ १४॥ वक्त्रदन्तगमनाधरकेशैर्लोचनेन जघनेन कुचाभ्याम् । पादपङ्कजरजःपरिभूता नागयक्षसुरमानवकन्याः ॥ १५॥ अम्बामम्भोरुहाक्षीं सकलसुरकदम्बैकशालिमपूर्णां काशीशेशान्नपूर्णा विधिहरिहरसत्संस्तुतां भर्गकान्ताम् । शान्तां शान्तान्तरङ्गां भजदघपटलीव्यालनागान्तकान्तां कान्तान्देवस्य देवीमगवरवरजान्नौमि चिन्नित्यसंस्थाम् ॥ १६॥ नलिनजवनितापद्मसंस्थाकरस्थैः । विधिवहगरुदाभैश्चामरैर्वीज्यमानां शशिमुखनिजभर्तुर्भार्यया छत्रवत्या । सितनभसटसिह्मस्कन्धसिह्मासनस्थां…

सुराङ्गनाभिः कृता देवीस्तुतिः

|| सुराङ्गनाभिः कृता देवीस्तुतिः || दयारसघने शिवे विकचपङ्कजास्येऽम्बिके सुचम्पकसरावलीमधुरगन्धजाजीसरैः । सुगुच्छवरमल्लिकाविधृतपाटलोशीरकै- र्विराजितकपर्दके विलसदिन्दुकोटीरके ॥ १॥ नमत्सुरपदाम्बुजे (नमस्सुरपदाम्बुजे, नमस्सुरवरप्रदे) भवहरे (भवहरं) नमस्ते नमः ॥ मञ्जीरशिञ्जितरणन्मणिपादयुग्मकञ्जो- पमानकरणायितलक्तकोह्यम् । पादद्वयं सुरगणोत्तममौलिकोटिघृष्टं सुसन्नखजिताम्बरकान्तिकान्तम् ॥ २॥ (मञ्जीरशिञ्जितरणन्मणिपादयुग्मकञ्जो- पमानकरणायितलक्तकोद्यपादद्वयम् । सुरगणोत्तममौलिकोटि- घृष्टं सुसन्नखजिताम्बर कान्तिकान्तं)॥ २॥ त्वामम्ब(त्वामम्बं)चाम्बुरुहगर्भरसास्यनेत्रे लग्ना विलग्नहृदयास्तुतरां नमस्ते ॥ ३॥ जय देवि जगद्वन्द्ये प्रपन्नार्तिहरे शिवे । तव पादाम्बुजद्वन्द्वदर्शनं नः क्व…

देवैः कृता देवीस्तुतिः

|| देवैः कृता देवीस्तुतिः || (महिषासुरमर्दिनीस्तोत्रम्) अयि गिरिनन्दिनि नन्दितमोदिनि विश्वविनोदिनि नन्दिनुते । गिरिवरविन्ध्यशिरोधिनिवासिनि शम्भुविलासिनि विष्णुनुते ॥ ९॥ जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते । भगवति हे शितिकण्ठकुटुम्बिनि भक्तजनामितभूतिकृते ॥ १०॥ अयि निजहुङ्कृतिमात्रनिराकृतधूम्रविलोचनधूलिकृते । जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ११॥ समरविशोषितशोणितबीजसमुद्भवशोणितबीजलते । श्रीयुतशुम्भनिशुम्भमहाहवतर्पितभूतपिशाचतते ॥ १२॥ जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते । अयि जगदम्ब…

श्रीदक्षिणास्यभुजङ्गप्रयातस्तुतिः

|| श्रीदक्षिणास्यभुजङ्गप्रयातस्तुतिः || भवाम्भोधिपारे नयन्तं स्वभक्तान् कृपापूरपूर्णैरपाङ्गैः स्वकीयैः । समस्तागमान्तप्रगीतापदानं सदा दक्षिणास्यं तमाराधयेऽहम् ॥ १॥ चतुर्विंशदर्णस्य मन्त्रोत्तमस्य प्रजापाद्दृढं वश्यभावं समेत्य । प्रयच्छत्यरं यश्च विद्याममोघां सदा दक्षिणास्यं तमाराधयेऽहम् ॥ २॥ जडायापि विद्यां प्रयच्छन्तमाशु प्रपन्नार्तिविध्वंसदक्षाभिधानम् । जराजन्ममृत्यून्हरन्तं प्रमोदात् सदा दक्षिणास्यं तमाराधयेऽहम् ॥ ३॥ यमाराध्य पद्माक्षपद्मोद्भवाद्याः सुराग्र्याः स्वकार्येषु शक्ता बभूवुः । रमाभारतीपार्वतीस्तूयमानं सदा दक्षिणास्यं तमाराधयेऽहम् ॥ ४॥ सुधासूतिबालोल्लसन्मौलिभागं…

श्रीविद्यातीर्थपदारविन्दस्तुतिः

|| श्रीविद्यातीर्थपदारविन्दस्तुतिः || संसाराम्बुधिमग्नलोकविततेः पोतं यदाहुर्विदः कंसारातिपुरारिभेदमतिहृत्स्वार्चापराणां चिरम् । विद्यारण्यमुखैर्महामुनिवरैः सम्पूजितं तन्मुदा विद्यातीर्थपदारविन्दयुगलं वन्दे जगत्पावनम् ॥ १॥ हृद्या पद्यततिर्मुखाब्जकुहराद्यत्पूजकानां जवा- न्निर्गच्छत्यमरापगेव सरसा स्वच्छापि तद्भक्तितः । तुङ्गाभिख्यनदीतटान्तविलसर्च्छ्रीमन्दिरे संस्थितं विद्यातीर्थपदारविन्दयुगलं वन्दे जगत्पावनम् ॥ २॥ श‍ृङ्गाभिख्यमहीधरेन्द्रनिवसल्लोकान्वराकानपि व्याजात्प्राप्तनिजेक्षणात्करुणया पुण्यौघयुक्तांस्तथा । कुर्वद्भक्तिभृतान्तरङ्गकमलानप्याशु यत्तन्मुदा विद्यातीर्थपदारविन्दयुगलं वन्दे जगत्पावनम् ॥ ३॥ यत्प्रीतिप्रतिपित्सुभिर्हरिहराभिख्याद्यभूपालकै- र्विप्रेभ्यः श्रुतिविद्भ्य एव बहवो ग्रामा विसृष्टाः पुरा । तद्राजव्रजवन्द्यमानमनिशं राजाधिराजत्वदं विद्यातीर्थपदारविन्दयुगलं…

अलङ्करणमालिकास्तुतिः

|| अलङ्करणमालिकास्तुतिः || अलङ्करणमालिकास्तुतिः । कमलवनावळिभोग्यं कलशपयोराशिराजसौभाग्यम् । किमपि हयाननभाग्यं कलयतु मां स्वगुणविनुतिकृतियोग्यम् ॥ १॥ हरणायाखिलविपदां करणान्येकादशापि विनियम्य । श्लोकैरेकादशभिर्लोकेशित्रीं स्तुवे प्रसीदतु सा ॥ २॥ अं (ब वि) धूमणि भवतीमम्बुरुहाक्षोऽपि वक्षसि बिभर्ति । किम्बहुनाऽखिलजगतां त्वं बहुमान्या सुधाम्बुनिधिकन्या ॥ ३॥ निरुपमवरतमसुगुणाङ्कुरनिकुरुं(बालवा) लभूतां त्वाम् । तुरगवदनस्य तरुणीं तरुणाम्बुजलोचनां श्रये शरणम् ॥ ४॥ शुभदाय(कौलव) णिमप्रभवौ ननु जननि तव…

Join WhatsApp Channel Download App