श्रीगणेशमन्त्रप्रभावस्तुतिः

|| श्रीगणेशमन्त्रप्रभावस्तुतिः || ओमित्यादौ वेदविदो यं प्रवदन्ति ब्रह्माद्या यं लोकविधाने प्रणमन्ति । योऽन्तर्यामी प्राणिगणानां हृदयस्थः तं विघ्नेशं दुःखविनाशं कलयामि ॥ १॥ गङ्गागौरीशङ्करसन्तोषकवृत्तं गन्धर्वालीगीतचरित्रं सुपवित्रम् । यो देवानामादिरनादिर्जगदीशः तं विघ्नेशं दुःखविनाशं कलयामि ॥ २॥ गच्छेत्सिद्धिं यन्मनुजापी कार्याणां गन्ता पारं संसृतिसिन्धोर्यद्वेत्ता । गर्वग्रन्थेर्यः किल भेत्ता गणराजः तं विघ्नेशं दुःखविनाशं कलयामि ॥ ३॥ तण्येत्युच्चैर्वर्णजमादौ पूजार्थं यद्यन्त्रान्तः पश्चिमकोणे निर्दिष्टम्…

श्रीगणपति तोटकपञ्चकस्तुतिः

|| श्रीगणपति तोटकपञ्चकस्तुतिः || प्रणवःप्रभशोभित शान्ततनो शिवपार्वतिलालित बालतनो । वरमोदकहस्त मनोज्ञतनो वहते हृदये गणराजतनो ॥ (१) अपरोक्षसुधारसहर्षनिधे परमार्थविबोधकसत्त्वनिधे । श्रुतिवन्दितचित्परतत्त्वनिधे शरणं शरणं गजवक्त्रगुरो ॥ (२) अतिसुन्दर कुञ्जर बालगुरो अवबोध निसर्ग सुजूर्णिमयम् । परितुष्य पदाम्बुरुहं भवतां दयया परिदर्शय मां सततम् ॥ (३) परितप्यति दुःसह लोक जना कृमिजातिज मण्डित घोरविषात् । कृपया परिरक्षतु विघ्नहर शरणागत वत्सल भक्तपते…

सूर्यकृता श्रीगणाधीशस्तुतिः

|| सूर्यकृता श्रीगणाधीशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ सूर्य उवाच । नमस्ते विकटायैव मायामायिकरूपिणे । वामाङ्गे संज्ञया युक्त दक्षिणाङ्गे च भानवे ॥ १०॥ तयोर्योगे गणाधीश सिद्धिबुद्धिपतिर्मतः । गजाननादिचिह्नैश्च संयुतस्ते नमो नमः ॥ ११॥ एकमेवाद्वितीयं यद्ब्रह्म तद्वर्णये कथम् । धन्योऽहं सर्वभावेन देवं दृष्ट्वा गजाननम् ॥ १२॥ गजाननाय सर्वादिपूज्याय परमात्मने । हेरम्बाय सदा ज्येष्ठराजाय ते नमो नमः…

गणनाथस्तुतिः वैराटदेवेन कृता

|| गणनाथस्तुतिः वैराटदेवेन कृता || श्रीगणेशाय नमः । पार्वत्युवाच । श्रोतुमिच्छामि सर्वेश विराजश्च स्वरूपकम् । कीदृशोऽयं महाभाग तन्मे कथय शङ्कर ॥ १॥ शिव उवाच । पञ्चकोटिप्रविस्तारे योजनानां समन्ततः । तस्य देहे च भूतानि स्थावराणि चराणि च ॥ २॥ संस्थितानि च सर्वाणि भुवनानि चतुर्दश । तत्तेऽहं संप्रवक्ष्यामि समाहितमनाः श‍ृणु ॥ पादयोस्तस्य पातालं गुल्फे तस्य रसातलम् ।…

रामकृता श्रीगणनाथस्तुतिः

|| रामकृता श्रीगणनाथस्तुतिः || ॥ श्रीगणेशाय नमः ॥ राम उवाच । नमस्ते गणनाथाय भक्तानन्दविवर्धन । भक्तिप्रियाय देवाय हेरम्बाय नमो नमः ॥ ४०॥ वेदान्तवेद्यरूपाय मनोवाणीमयाय च । मनोवाणीविहीनाय योगाकाराय ते नमः ॥ ४१॥ गजवक्त्राय वै तुभ्यं निर्गुणात्मप्रधारिणे । सगुणाय च कण्ठाधो नराकाराय ते नमः ॥ ४२॥ अनादये च पूज्याय सर्वेषां सर्वदायिने । आदिपूज्याय विघ्नेश नानाविघ्नप्रचालक ॥…

मयूरेशकृता श्रीगणनाथस्तुतिः

|| मयूरेशकृता श्रीगणनाथस्तुतिः || ॥ श्रीगणेशाय नमः ॥ मयूरेश उवाच । नमस्ते गणनाथाय सर्वविघ्नविदारिणे । भक्तानां दुष्टरूपेभ्यो विघ्नदात्रे नमो नमः ॥ ४८॥ ब्रह्मणां पतये तुभ्यं सर्वसिद्धिप्रदायिने । अमेयमायया युक्ताय नमो ढुण्ढये नमः ॥ ४९॥ वक्रतुण्डाय वक्राणां नाशकार परात्मने । लम्बोदराय सर्वेषां जठरस्थाय ते नमः ॥ ५०॥ चिन्तामणिस्वरूपाय पञ्चचित्तप्रधारिणे । हेरम्बाय परेशानां दीनानां बीजरूपिणे ॥ ५१॥…

ब्रह्माद्याकृता श्रीगणनाथस्तुतिः

|| ब्रह्माद्याकृता श्रीगणनाथस्तुतिः || ॥ श्रीगणेशाय नमः ॥ ब्रह्माद्या ऊचुः । अनादिरूपं मयूरोपरिस्थं निजस्य नाथं सकलावभासम् । मनोवचोहीनमनोवचःस्थं नमामहे तं गणनाथमीड्यम् ॥ २४॥ अजं पुराणं सकलादिपूज्यं परेशमानन्दप्रदं हृदिस्थम् । चतुःप्रचालं परमार्थभूतं नमामहे तं गणनाथमीड्यम् ॥ २५॥ जगत् स्वकोत्थानबलेन सृष्ट्वा स्वबोधगं यं जगतीशसंस्थम् । विदेहभावेन सदात्मसंस्थं नमामहे तं गणनाथमीड्यम् ॥ २६॥ तयोर्विहीनं स्वसुखे प्रलीनं निजात्मगं योगधरं…

देवर्षयकृता श्रीगणनाथस्तुतिः

|| देवर्षयकृता श्रीगणनाथस्तुतिः || ॥ श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । नमस्तेऽस्तु मयूरेश सर्वसिद्धिप्रदायक । ज्ञानदात्रे स्वभक्तेभ्यः पालकाय नमो नमः ॥ ८॥ स्वानन्दवासिने तुभ्यं परात्परतराय च । ढुण्ढिराजाय सर्वेषां मात्रे पित्रे नमो नमः ॥ ९॥ अनादये च सर्वेषां पूज्याय परमात्मने । अनन्ताननधारायानन्तरूपाय ते नमः ॥ १०॥ सिद्धिबुद्धिप्रदात्रे ते सिद्धिबुद्धिवराय च । ज्येष्ठराजाय ज्येष्ठेभ्यो वरदाय नमो…

कार्तवीर्यकृता श्रीगणनाथस्तुतिः

|| कार्तवीर्यकृता श्रीगणनाथस्तुतिः || ॥ श्रीगणेशाय नमः ॥ कार्तवीर्य उवाच । नमस्ते गणनाथाय विघ्नेशाय नमो नमः । विनायकाय देवेश सर्वेषां पतये नमः ॥ २८॥ निर्गुणाय परेशाय परात्परतराय वै । अनादये च सर्वादिपूज्याय तु नमो नमः ॥ २९॥ सर्वपूज्याय हेरम्ब दीनपालाय ते नमः । ब्रह्मणे ब्रह्मणां चैव ब्रह्मदात्रे नमो नमः ॥ ३०॥ निराकाराय साकाररूपाय परमात्मने ।…

विघ्नासुरकृता श्रीगजाननस्तुतिः

|| विघ्नासुरकृता श्रीगजाननस्तुतिः || ॥ श्रीगणेशाय नमः ॥ विघ्नासुर उवाच । नमस्ते गणनाथाय गजाननस्वरूपिणे । योगाय योगनाथाय योगिभ्यो योगदायिने ॥ १५॥ अनाकाराय साकाररूपाय ते नमो नमः । नानाभेदविहीनाय भेदानां पतये नमः ॥ १६॥ विघ्नेशाय परेशाय कालभीतिहराय ते । हेरम्बाय परेषां वै परात्पर नमो नमः ॥ १७॥ अनादये ह्यनाथाय सर्वेषामादिमूर्तये । भक्तेशाय सदा भक्तवाञ्छितप्रद ते नमः…

गजाननस्तुतिः लोभासुरेण प्रोक्ता

|| गजाननस्तुतिः लोभासुरेण प्रोक्ता || ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच – तं प्रणम्य महादैत्यो लोभः परशुं उत्तमम् । कृताञ्जलिः प्रतुष्टाव भयभीतः समन्ततः ॥ ३॥ लोभासुर उवाच । नमस्ते शस्त्रराजाय शस्त्राणां ब्रह्मरूपिणे । नानाशस्त्राणि शस्त्रेश! त्वदाधाराणि ते नमः ॥ ४॥ प्रलयानलसङ्काशं स्वरूपं धरते नमः । अनन्तवीर्ययुक्ताय भास्करामिततेजसे ॥ ५॥ दृश्यादृश्यमयायैव सर्वदर्पहराय ते । धर्मसंस्थापनार्थाय नानारूपधराय…

परशुरामकृता गजाननस्तुतिः

 || परशुरामकृता गजाननस्तुतिः || परशुराम उवाच । सहस्रादित्यसङ्काश ! नमस्ते जगदीश्वर ! । नमस्ते सर्वविद्येश ! सर्वसिद्धिप्रदायक ! ॥ ३१॥ विघ्नानां पतये तुभ्यं नमो विघ्ननिवारण ! । सर्वान्तर्यामिणे तुभ्यं नमः सर्वप्रियङ्कर ! ॥ ३२॥ भक्तप्रियाय देवाय नमो ज्ञानस्वरूपिणे । नमो विश्वस्य कर्त्रे ते नमस्तत्पालकाय च ॥ ३३॥ निवारय महाविघ्नं तपोनाशकरं मम । क उवाच ।…

नारदमुनिकृता गजाननस्तुतिः

|| नारदमुनिकृता गजाननस्तुतिः || ॥ श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । गजानन नमस्तुभ्यं सर्वेषां बीजरूपिणे । निर्बीजाय गणेशाय विघ्नानां पतये नमः ॥ ३१॥ अनन्तायैकदन्ताय हेरम्बाय नमो नमः । चतुर्भुजाय सर्वेश सर्वपूज्याय ते नमः ॥ ३२॥ सर्वसिद्धिप्रदात्रे च सुरासुरमयाय ते । सिद्धिबुद्धिप्रचालाय सिद्धिबुद्धिपते नमः ॥ ३३॥ अगुणाय गुणेशाय गुणरूपाय गौणिने । मायामयाय मायायाश्चालकाय परात्मने ॥ ३४॥…

देवाकृता श्रीगजाननस्तुतिः

 || देवाकृता श्रीगजाननस्तुतिः || ॥ श्रीगणेशाय नमः ॥ देवा ऊचुः । गजाननाय पूर्णाय साङ्ख्यरूपमयाय ते । विदेहेन च सर्वत्र संस्थिताय नमो नमः ॥ २२॥ अमेयाय च हेरम्बाय ते परशुधारक । मूषकवाहनायैव विघ्नेशाय नमो नमः ॥ २३॥ अनन्तविभवायैव परेषां पररूपिणे । गुहाग्रजाय देवाय शिवपुत्राय ते नमः ॥ २४॥ पार्वतीनन्दनायैव देवानां पालकाय ते । सर्वेषां पूज्यदेहाय गणेशाय…

दण्डकारण्यम्कृता श्रीगजाननस्तुतिः

|| दण्डकारण्यम्कृता श्रीगजाननस्तुतिः || ॥ श्रीगणेशाय नमः ॥ दण्डकारण्यमुवाच । नमस्ते गजवक्त्राय गणेशाय महोदर । ब्रह्मणे ब्रह्मपालाय विघ्नेशाय नमो नमः ॥ ३८॥ हेरम्बाय चतुर्बाहुधराय कञ्जपाणये । पाशाङ्कुशधरायैव परेशाय नमो नमः ॥ ३९॥ अनादये च सर्वेषामादिरूपाय ते नमः । ज्येष्ठानां ज्येष्ठरूपाय ज्येष्ठाय वै नमो नमः ॥ ४०॥ स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च । सिद्धिबुद्धिप्रदात्रे ते मूषकध्वजिने नमः…

एकदन्तस्तुतिः मदासुरेण प्रोक्ता

|| एकदन्तस्तुतिः मदासुरेण प्रोक्ता || ॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच – मदासुरः प्रणम्यादौ परशुं यमसन्निभम् । तुष्टाव विविधैर्वाक्यैः शस्त्रं ब्रह्ममयं भयात् ॥ ८॥ मदासुर उवाच । नमस्ते एकदन्ताय मायामायिकरूपिणे । सदा ब्रह्ममयायैव गणेशाय नमो नमः ॥ ९॥ मूषकारूढरूपाय मूषकध्वजिने नमः । सर्वत्र संस्थितायैव बन्धहीनाय ते नमः ॥ १०॥ चतुर्बाहुधरायैव लम्बोदर सुरूपिणे । नाभिशेषाय वै…

नारदमुनिकृता एकदन्तस्तुतिः

|| नारदमुनिकृता एकदन्तस्तुतिः || ॥ श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । नमस्ते गजवक्त्राय गणेशाय नमो नमः । अनन्तानन्दभोक्त्रे वै ब्रह्मणे ब्रह्मरूपिणे ॥ २५॥ आदिमध्यान्तहीनाय चराचरमयाय ते । अनन्तोदरसंस्थाय नाभिशेषाय ते नमः ॥ २६॥ कर्त्रे पात्रे च संहर्त्रे त्रिगुणानामधीश्वर । सर्वसत्ताधरायैव निर्गुणाय नमो नमः ॥ २७॥ सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिप्रदाय च । ब्रह्मभूताय देवेश सगुणाय नमो नमः…

नारदमुनिकृता एकदन्तस्तुतिः

|| नारदमुनिकृता एकदन्तस्तुतिः || ॥ श्रीगणेशाय नमः ॥ नारद उवाच । नमामि गणनाथं तं सर्वविघ्नविनाशिनम् । वेदान्तागोचरं तज्ज्ञैर्गम्यं ब्रह्मैव संस्थितम् ॥ ४०॥ मनोवाणीविहीनं नो मनोवाणीमयं न च । ब्रह्मेशानं कथं स्तौमि सिद्धिबुद्धिपतिं परम् ॥ ४१॥ त्वद्दर्शनेन हेरम्ब कृतकृत्योऽहमञ्जसा । इत्युक्त्वा पूजयामास भक्तिभावसमन्वितः ॥ ४२॥ पूजयित्वा गणेशानं पुनस्तुष्टाव नारदः । रोमाञ्चितशरीरोऽसौ भावयुक्तो महामुनिः ॥ ४३॥ नमो…

नवनाथ स्तुति लाभ सहित

।। नवनाथ स्तुति ।। आदि-नाथ कैलाश-निवासी, उदय-नाथ काटै जम-फाँसी। सत्य-नाथ सारनी सन्त भाखै, सन्तोष-नाथ सदा सन्तन की राखै। कन्थडी-नाथ सदा सुख-दाई, अञ्चति अचम्भे-नाथ सहाई। ज्ञान-पारखी सिद्ध चौरङ्गी, मत्स्येन्द्र-नाथ दादा बहुरङ्गी। गोरख-नाथ सकल घट-व्यापी, काटै कलि-मल, तारै भव-पीरा। नव-नाथों के नाम सुमिरिए, तनिक भस्मी ले मस्तक धरिए। रोग-शोक-दारिद नशावै, निर्मल देह परम सुख पावै। भूत-प्रेत-भय-भञ्जना, नव-नाथों…

श्री कामाक्षी स्तुति

|| श्री कामाक्षी स्तुति || वन्दे कामाक्ष्यहं त्वां वरतनुलतिकां विश्वरक्षैकदीक्षां विष्वग्विश्वम्भरायामुपगतवसतिं विश्रुतामिष्टदात्रीम् । वामोरूमाश्रितार्तिप्रशमननिपुणां वीर्यशौर्याद्युपेतां वन्दारुस्वस्वर्द्रुमिन्द्राद्युपगतविटपां विश्वलोकालवालाम् ॥ चापल्यादियमभ्रगा तटिदहो किञ्चेत्सदा सर्वगा- ह्यज्ञानाख्यमुदग्रमन्धतमसं निर्णुद्य निस्तन्द्रिता । सर्वार्थावलिदर्शिका च जलदज्योतिर्न चैषा तथा यामेवं विवदन्ति वीक्ष्य विबुधाः कामाक्षि नः पाहि सा ॥ दोषोत्सृष्टवपुः कलां च सकलां बिभ्रत्यलं सन्ततं दूरत्यक्तकलङ्किका जलजनुर्गन्धस्य दूरस्थिता । ज्योत्स्नातो ह्युपरागबन्धरहिता नित्यं तमोघ्ना स्थिरा…

श्री षडानन स्तुति

|| श्री षडानन स्तुति || श्रीगौरीसहितेशभालनयनादुद्भूतमग्न्याशुग- व्यूढं विष्णुपदीपयश्शरवणे सम्भूतमन्यादृशम् । षोढाविग्रहसुन्दरास्यममलं श्रीकृत्तिकाप्रीतये शर्वाण्यङ्कविभूषणं स्फुरतु मच्चित्ते गुहाख्यं महः ॥ त्रिषडकृशदृगब्जष्षण्मुखाम्भोरुहश्रीः द्विषडतुलभुजाढ्यः कोटिकन्दर्पशोभः । शिखिवरमधिरूढः शिक्षयन् सर्वलोकान् कलयतु मम भव्यं कार्तिकेयो महात्मा ॥ यद्रूपं निर्गुणं ते तदिह गुणमहायोगिभिर्ध्यानगम्यं यच्चान्यद्विश्वरूपं तदनवधितया योगिभिश्चाप्यचिन्त्यम् । षड्वक्त्राष्टादशाक्षाद्युपहितकरुणामूर्तिरेषैव भाति स्वाराध्याशेषदुःखप्रशमनबहुलीलास्पदा चाप्यतुल्या ॥ यच्छ्रीमत्पादपङ्केरुहयुगलमहापादुके स्वस्वमूर्ध्ना धर्तुं विष्णुप्रमुख्या अपि च सुमनसः प्रागकुर्वंस्तपांसि । तत्तादृक्स्थूलभूतं…

श्री राधातापिनी स्तुति

|| श्री राधातापिनी स्तुति || सहोवाच । का सा राधा कीदृशं रूपं का मूर्तिः किं ध्यानं किं कीलकं किं बीज्ं को मन्त्रः ॥ का निवाहनानि कत्यङ्गानि किं पुरश्चरणं कः समाधिः ॥ किमनेन साध्यते ॥ किं फलं किं बलं गुणो यथा मन्त्रस्तत्सर्वं ब्रूह्हीति ॥ सहोवाच । श्रीराधेति परमप्रकृतिः सैव लक्ष्मीः सरस्वती सैव लोककर्त्री लोकमाता देवजननी ॥…

श्रीराधाकृष्ण स्तुति

|| श्रीराधाकृष्ण स्तुति || नवललितवयस्कौ नव्यलावण्यपुञ्जौ नवरसचलचित्तौ नूतनप्रेमवृत्तौ । नवनिधुवनलीलाकौतुकेनातिलोलौ स्मरनिभृतनिकुञ्जे राधिकाकृष्णचन्द्रौ ॥ द्रुतसुकनकसुगौरस्निग्धमेघौघनील- च्छविभिरखिलवृन्दारण्यमुद्भासयन्तौ । मृदुलनवदुकूले नीलपीते दधानौ स्मर निभृतनिकुञ्जे राधिकाकृष्णचन्द्रौ ॥ इति श्रीराधाकृष्णस्तुतिः समाप्ता ।

षण्मुख पञ्चरत्न स्तुति

॥ षण्मुख पञ्चरत्न स्तुति ॥ स्फुरद्विद्युद्वल्लीवलयितमगोत्सङ्गवसतिं भवाप्पित्तप्लुष्टानमितकरुणाजीवनवशात् । अवन्तं भक्तानामुदयकरमम्भोधर इति प्रमोदादावासं व्यतनुत मयूरोऽस्य सविधे ॥ सुब्रह्मण्यो यो भवेज्ज्ञानशक्त्या सिद्धं तस्मिन्देवसेनापतित्वम् । इत्थं शक्तिं देवसेनापतित्वं सुब्रह्मण्यो बिभ्रदेष व्यनक्ति ॥ पक्षोऽनिर्वचनीयो दक्षिण इति धियमशेषजनतायाः । जनयति बर्ही द क्षिणनिर्वचनायोग्यपक्षयुक्तोऽयम् ॥ यः पक्षमनिर्वचनं याति समवलम्ब्य दृश्यते तेन । ब्रह्म परात्परममलं सुब्रह्मण्याभिधं परं ज्योतिः ॥ षण्मुखं हसन्मुखं सुखाम्बुराशिखेलनं…

श्री दुर्गा नक्षत्र मालिका स्तुति

॥ श्री दुर्गा नक्षत्र मालिका स्तुति ॥ विराटनगरं रम्यं गच्छमानो युधिष्ठिरः । अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ॥ यशोदागर्भसंभूतां नारायणवरप्रियाम् । नंदगोपकुलेजातां मंगल्यां कुलवर्धनीम् ॥ कंसविद्रावणकरीं असुराणां क्षयंकरीम् । शिलातटविनिक्षिप्तां आकाशं प्रतिगामिनीम् ॥ वासुदेवस्य भगिनीं दिव्यमाल्य विभूषिताम् । दिव्यांबरधरां देवीं खड्गखेटकधारिणीम् ॥ भारावतरणे पुण्ये ये स्मरंति सदाशिवाम् । तान्वै तारयते पापात् पंकेगामिव दुर्बलाम् ॥ स्तोतुं प्रचक्रमे…

श्री विष्णु स्तुति

॥ श्री विष्णु स्तुति ॥ शान्ताकारं भुजंगशयनं पद्मनाभं सुरेशं विश्वाधारं गगन सदृशं मेघवर्ण शुभांगम् । शान्ताकारं भुजंगशयनं….. लक्ष्मीकांत कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णु भवभयहरं सर्व लौकेक नाथम् ॥ शान्ताकारं भुजंगशयनं….. यं ब्रह्मा वरुणैन्द्रु रुद्रमरुत: स्तुन्वानि दिव्यै स्तवैवेदे: । सांग पदक्रमोपनिषदै गार्यन्ति यं सामगा: । शान्ताकारं भुजंगशयनं…. ध्यानावस्थित तद्गतेन मनसा पश्यति यं योगिनो यस्यातं न विदु: सुरासुरगणा…

श्री बालाजी की स्तुति

|| श्री बालाजी की स्तुति || संसार के पालन हार हो तुम‚ बाला जी तुम्हारी जय होवे‚ हम सबके प्राण आधार हो तुम‚ बाला जी तुम्हारी जय होवे। संसार के पालन हार हो तुम‚ बाला जी तुम्हारी जय होवे। आराम सुखों के दाता हो तुम‚ सबके भाग्य विधाता हो‚ संसार का सार तुम्हीं तो हो‚…

श्री जानकी स्तुति

॥ जानकी स्तुति ॥ भई प्रगट कुमारी भूमि-विदारी जन हितकारी भयहारी । अतुलित छबि भारी मुनि-मनहारी जनकदुलारी सुकुमारी ॥ सुन्दर सिंहासन तेहिं पर आसन कोटि हुताशन द्युतिकारी । सिर छत्र बिराजै सखि संग भ्राजै निज -निज कारज करधारी ॥ सुर सिद्ध सुजाना हनै निशाना चढ़े बिमाना समुदाई । बरषहिं बहुफूला मंगल मूला अनुकूला सिय गुन…

गंगा स्तुति

॥ गंगा स्तुति ॥ जय जय भगीरथनन्दिनि, मुनि-चय चकोर-चन्दिनि, नर-नाग-बिबुध-बन्दिनि जय जह्नु बालिका । बिस्नु-बिस्नुपद-सरोजजासि, ईस-सीसपर बिभासि, त्रिपथगासि, पुन्यरासि, पाप-छालिका ॥ जय जय भगीरथनन्दिनि…… बिमल बिपुल बहसि बारि, सीतल त्रयताप-हारि, भँवर बर बिभंगतर तरंग-मालिका । पुरजन पूजोपहार, सोभित ससि धवलधार, भंजन भव-भार, भक्ति-कल्पथालिका ॥ जय जय भगीरथनन्दिनि….. निज तटबासी बिहंग, जल-थल-चर पसु-पसुपतंग, कीट,जटिल तापस सब…

शम्भु स्तुति

॥ शम्भु स्तुति ॥ नमामि शम्भुं पुरुषं पुराणं नमामि सर्वज्ञमपारभावम् । नमामि रुद्रं प्रभुमक्षयं तं नमामि शर्वं शिरसा नमामि ॥ नमामि देवं परमव्ययंतं उमापतिं लोकगुरुं नमामि । नमामि दारिद्रविदारणं तं नमामि रोगापहरं नमामि ॥ नमामि कल्याणमचिन्त्यरूपं नमामि विश्वोद्ध्वबीजरूपम् । नमामि विश्वस्थितिकारणं तं नमामि संहारकरं नमामि ॥ नमामि गौरीप्रियमव्ययं तं नमामि नित्यंक्षरमक्षरं तम् । नमामि चिद्रूपममेयभावं…

श्री राधा स्तुति अर्थ सहित

|| श्री राधा स्तुति अर्थ सहित || नमस्ते परमेशानि रासमण्डलवासिनी। रासेश्वरि नमस्तेऽस्तु कृष्ण प्राणाधिकप्रिये।। रासमण्डल में निवास करने वाली हे परमेश्वरि ! आपको नमस्कार है। श्रीकृष्ण को प्राणों से भी अधिक प्रिय हे रासेश्वरि ! आपको नमस्कार है। नमस्त्रैलोक्यजननि प्रसीद करुणार्णवे। ब्रह्मविष्ण्वादिभिर्देवैर्वन्द्यमान पदाम्बुजे।। ब्रह्मा, विष्णु आदि देवताओं के द्वारा वन्दित चरणकमल वाली हे त्रैलोक्यजननी !…

श्री महालक्ष्मी स्तुति

|| श्री महालक्ष्मी स्तुति || आदि लक्ष्मि नमस्तेऽस्तु परब्रह्म स्वरूपिणि। यशो देहि धनं देहि सर्व कामांश्च देहि मे।। सन्तान लक्ष्मि नमस्तेऽस्तु पुत्र-पौत्र प्रदायिनि। पुत्रां देहि धनं देहि सर्व कामांश्च देहि मे।। विद्या लक्ष्मि नमस्तेऽस्तु ब्रह्म विद्या स्वरूपिणि। विद्यां देहि कलां देहि सर्व कामांश्च देहि मे।। धन लक्ष्मि नमस्तेऽस्तु सर्व दारिद्र्य नाशिनि। धनं देहि श्रियं देहि…

नटराज स्तुति

॥ नटराज स्तुति ॥ सत सृष्टि तांडव रचयिता नटराज राज नमो नमः । हे आद्य गुरु शंकर पिता नटराज राज नमो नमः ॥ गंभीर नाद मृदंगना धबके उरे ब्रह्माडना । नित होत नाद प्रचंडना नटराज राज नमो नमः ॥ शिर ज्ञान गंगा चंद्रमा चिद्ब्रह्म ज्योति ललाट मां । विषनाग माला कंठ मां नटराज राज नमो…

नागेंद्रहाराय त्रिलोचनाय स्तुति

|| Nagendra Haraya Trilochanaya || नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय। नित्याय शुद्धाय दिगम्बराय तस्मै ‘न’ काराय नमः शिवाय॥१॥ मन्दाकिनीसलिलचन्दनचर्चिताय नन्दीश्वरप्रमथनाथमहेश्वराय। मन्दारपुष्पबहुपुष्पसुपूजिताय तस्मै ‘म’ काराय नमः शिवाय॥२॥ शिवाय गौरीवदनाब्जवृन्द- सूर्याय दक्षाध्वरनाशकाय। श्रीनीलकण्ठाय वृषध्वजाय तस्मै ‘शि’ काराय नमः शिवाय॥३॥ वसिष्ठकुम्भोद्भवगौतमार्य- मुनीन्द्रदेवार्चितशेखराय चन्द्रार्कवैश्वानरलोचनाय तस्मै ‘व’ काराय नमः शिवाय॥४॥ यक्षस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय दिव्याय देवाय दिगम्बराय तस्मै ‘य’ काराय नमः…

शिवकृता गणेश स्तुति

॥ गणेश स्तुति ॥ शिव उवाच । नमस्ते विघ्नराजाय नमस्ते विघ्नहारिणे । विघ्नकर्त्रे गणेशाय विघ्नानां पतये नमः ॥ लम्बोदराय सर्वाय वक्रतुण्डस्वरूपिणे । त्रैगुण्येन जगद्रूपनानाभेदप्रधारिणे ॥ नैर्गुण्येन च वै साक्षाद्ब्रह्मरूपधराय च । नमो नमो बन्धहन्त्रे भक्तानां पालकाय ते ॥ अभक्तेभ्यस्तमोदाय नानाभयकराय च । हेरम्बाय नमस्तुभ्यं वेदवेद्याय शाश्वते ॥ अनन्ताननरूपायानन्तबाह्वङ्घ्रिकाय ते । अनन्तकरकर्णायानन्तोदरधराय ते ॥ नमो नमस्ते…

Dasavatara Stuthi

|| Dasavatara Stuthi || nāmasmaraṇādanyōpāyaṁ na hi paśyāmō bhavataraṇē | rāma harē kr̥ṣṇa harē tava nāma vadāmi sadā nr̥harē || vēdōddhāravicāramatē sōmakadānavasaṁharaṇē | mīnākāraśarīra namō bhaktaṁ tē paripālaya mām || 1 || manthānācaladhāraṇahētō dēvāsura paripāla vibhō | kūrmākāraśarīra namō bhaktaṁ tē paripālaya mām || 2 || bhūcōrakahara puṇyamatē krīḍōddhr̥tabhūdēvaharē | krōḍākāraśarīra namō bhaktaṁ tē paripālaya…

த³ஶாவதார ஸ்துதி

|| த³ஶாவதார ஸ்துதி || நாமஸ்மரணாத³ந்யோபாயம் ந ஹி பஶ்யாமோ ப⁴வதரணே । ராம ஹரே க்ருஷ்ண ஹரே தவ நாம வதா³மி ஸதா³ ந்ருஹரே ॥ வேதோ³த்³தா⁴ரவிசாரமதே ஸோமகதா³நவஸம்ஹரணே । மீநாகாரஶரீர நமோ ப⁴க்தம் தே பரிபாலய மாம் ॥ 1 ॥ மந்தா²நாசலதா⁴ரணஹேதோ தே³வாஸுர பரிபால விபோ⁴ । கூர்மாகாரஶரீர நமோ ப⁴க்தம் தே பரிபாலய மாம் ॥ 2 ॥ பூ⁴சோரகஹர புண்யமதே க்ரீடோ³த்³த்⁴ருதபூ⁴தே³வஹரே । க்ரோடா³காரஶரீர நமோ ப⁴க்தம் தே பரிபாலய…

ದಶಾವತಾರ ಸ್ತುತಿ

|| ದಶಾವತಾರ ಸ್ತುತಿ || ನಾಮಸ್ಮರಣಾದನ್ಯೋಪಾಯಂ ನ ಹಿ ಪಶ್ಯಾಮೋ ಭವತರಣೇ | ರಾಮ ಹರೇ ಕೃಷ್ಣ ಹರೇ ತವ ನಾಮ ವದಾಮಿ ಸದಾ ನೃಹರೇ || ವೇದೋದ್ಧಾರವಿಚಾರಮತೇ ಸೋಮಕದಾನವಸಂಹರಣೇ | ಮೀನಾಕಾರಶರೀರ ನಮೋ ಭಕ್ತಂ ತೇ ಪರಿಪಾಲಯ ಮಾಮ್ || ೧ || ಮಂಥಾನಾಚಲಧಾರಣಹೇತೋ ದೇವಾಸುರ ಪರಿಪಾಲ ವಿಭೋ | ಕೂರ್ಮಾಕಾರಶರೀರ ನಮೋ ಭಕ್ತಂ ತೇ ಪರಿಪಾಲಯ ಮಾಮ್ || ೨ || ಭೂಚೋರಕಹರ ಪುಣ್ಯಮತೇ ಕ್ರೀಡೋದ್ಧೃತಭೂದೇವಹರೇ | ಕ್ರೋಡಾಕಾರಶರೀರ ನಮೋ ಭಕ್ತಂ ತೇ ಪರಿಪಾಲಯ…

దశావతార స్తుతిః

|| దశావతార స్తుతిః || నామస్మరణాదన్యోపాయం న హి పశ్యామో భవతరణే | రామ హరే కృష్ణ హరే తవ నామ వదామి సదా నృహరే || వేదోద్ధారవిచారమతే సోమకదానవసంహరణే | మీనాకారశరీర నమో భక్తం తే పరిపాలయ మామ్ || ౧ || మంథానాచలధారణహేతో దేవాసుర పరిపాల విభో | కూర్మాకారశరీర నమో భక్తం తే పరిపాలయ మామ్ || ౨ || భూచోరకహర పుణ్యమతే క్రీడోద్ధృతభూదేవహరే | క్రోడాకారశరీర నమో భక్తం తే పరిపాలయ…

दशावतारस्तुति

|| दशावतारस्तुति || नामस्मरणादन्योपायं न हि पश्यामो भवतरणे । राम हरे कृष्ण हरे तव नाम वदामि सदा नृहरे ॥ वेदोद्धारविचारमते सोमकदानवसंहरणे । मीनाकारशरीर नमो भक्तं ते परिपालय माम् ॥ १ ॥ मन्थानाचलधारणहेतो देवासुर परिपाल विभो । कूर्माकारशरीर नमो भक्तं ते परिपालय माम् ॥ २ ॥ भूचोरकहर पुण्यमते क्रीडोद्धृतभूदेवहरे । क्रोडाकारशरीर नमो भक्तं ते परिपालय माम्…

श्री राम स्तुति – नमामि भक्त वत्सलं

॥ श्री राम स्तुति – नमामि भक्त वत्सलं ॥ नमामि भक्त वत्सलं । कृपालु शील कोमलं ॥ भजामि ते पदांबुजं । अकामिनां स्वधामदं ॥ निकाम श्याम सुंदरं । भवाम्बुनाथ मंदरं ॥ प्रफुल्ल कंज लोचनं । मदादि दोष मोचनं ॥ प्रलंब बाहु विक्रमं । प्रभोऽप्रमेय वैभवं ॥ निषंग चाप सायकं । धरं त्रिलोक नायकं ॥ दिनेश…

श्री राम स्तुति

|| श्री राम स्तुति || ॥ दोहा ॥ श्री रामचन्द्र कृपालु भजुमन हरण भवभय दारुणं । नव कंज लोचन कंज मुख कर कंज पद कंजारुणं ॥ कन्दर्प अगणित अमित छवि नव नील नीरद सुन्दरं । पटपीत मानहुँ तडित रुचि शुचि नोमि जनक सुतावरं ॥ भजु दीनबन्धु दिनेश दानव दैत्य वंश निकन्दनं । रघुनन्द आनन्द कन्द…

शिव जी स्तुति

॥ शिव स्तुति ॥ आशुतोष शशाँक शेखर, चन्द्र मौली चिदंबरा, कोटि कोटि प्रणाम शम्भू, कोटि नमन दिगम्बरा ॥ निर्विकार ओमकार अविनाशी, तुम्ही देवाधि देव, जगत सर्जक प्रलय करता, शिवम सत्यम सुंदरा ॥ आशुतोष शशाँक शेखर… निरंकार स्वरूप कालेश्वर, महा योगीश्वरा, दयानिधि दानिश्वर जय, जटाधार अभयंकरा ॥ आशुतोष शशाँक शेखर… शूल पानी त्रिशूल धारी, औगड़ी बाघम्बरी,…

भैरवरूप शिव स्तुति

॥ भैरवरूप शिव स्तुति ॥ देव, भीषणाकार, भैरव, भयंकर, भूत-प्रेत-प्रमथाधिपति, विपति-हर्ता । मोह-मूषक-मार्जार, संसार-भय-हरण, तारण-तरण, अभय कर्ता ॥ अतुल बल, विपुलविस्तार, विग्रहगौर, अमल अति धवल धरणीधराभं । शिरसि संकुलित-कल-जूट पिंगलजटा, पटल शत-कोटि-विद्युच्छटाभं ॥ भ्राज विबुधापगा आप पावन परम, मौलि-मालेव शोभा विचित्रं । ललित लल्लाटपर राज रजनीशकल, कलाधर, नौमि हर धनद-मित्रं ॥ इंदु-पावक-भानु-भानुनयन, मर्दन-मयन, गुण-अयन, ज्ञान-विज्ञान-रूपं…

शिव स्तुती मराठीत

॥ शिव स्तुती मराठीत ॥ कैलासराणा शिवचंद्रमौळी । फणींद्र माथां मुकुटी झळाळी । कारुण्यसिंधू भवदुःखहारी । तुजवीण शंभो मज कोण तारी ॥ रवींदु दावानल पूर्ण भाळी । स्वतेज नेत्रीं तिमिरौघ जाळी । ब्रह्मांडधीशा मदनांतकारी । तुजवीण शंभो मज कोण तारी ॥ जटा विभूति उटि चंदनाची । कपालमाला प्रित गौतमीची । पंचानना विश्वनिवांतकारी । तुजवीण शंभो…

शिव स्वर्णमाला स्तुति

॥शिव स्वर्णमाला स्तुति॥ साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥ ईशगिरीश नरेश परेश महेश बिलेशय भूषण भो। साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥ उमया दिव्य सुमङ्गल विग्रह यालिङ्गित वामाङ्ग विभो। साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥ ऊरी कुरु मामज्ञमनाथं दूरी कुरु मे दुरितं भो। साम्ब सदाशिव शम्भो शङ्कर शरणं मे…

Shri Bhairavaroop Shiv Stuti

|| Bhairavarup Shiv Stuti || Dev, Bhishanakar, Bhairav, Bhayankar, Bhoot-Pret-Pramathadhipati, Vipati-Harta। Moh-Mushak-Marjar, Sansar-Bhay-Haran, Taran-Taran, Abhaya Karta॥ Atul Bal, Vipul Vistara, Vigraha Gaur, Amal Ati Dhaval Dharanidharabham। Shirasi Sankulita- Kal-Joota Pingaljata, Patal Shat-Koti- Vidyuchchataabham॥ Bhraj Vibhudapaga Aap Pavana Param, Maule-Maaleva Shobha Vichitram। Lalit Lallatapar Raj Rajanishakala, Kaladhar, Naumi Hara Dhanada-Mitram॥ Indu-Pavak-Bhanu- Bhanunayan, Mardan-Mayan, Gun-Ayan, Gyan- Vigyan-Rupam।…

Shiv Swarnamala Stuti

|| Shiv Swarnamala Stuti || Samba Sadashiva Shambho Shankara Sharanam Me Tava Charanayugam॥ Ishagirisha Naresh Paresh Mahesha Bileshaya Bhushana Bho। Samba Sadashiva Shambho Shankara Sharanam Me Tava Charanayugam॥ Umaaya Divya Sumangala Vigraha Yalingita Vamanga Vibho। Samba Sadashiva Shambho Shankara Sharanam Me Tava Charanayugam॥ Oori Kuru Maamajnya Manaatham Doori Kuru Me Duritam Bho। Samba Sadashiva Shambho…

Join WhatsApp Channel Download App