श्रीगणेशमन्त्रप्रभावस्तुतिः
|| श्रीगणेशमन्त्रप्रभावस्तुतिः || ओमित्यादौ वेदविदो यं प्रवदन्ति ब्रह्माद्या यं लोकविधाने प्रणमन्ति । योऽन्तर्यामी प्राणिगणानां हृदयस्थः तं विघ्नेशं दुःखविनाशं कलयामि ॥ १॥ गङ्गागौरीशङ्करसन्तोषकवृत्तं गन्धर्वालीगीतचरित्रं सुपवित्रम् । यो देवानामादिरनादिर्जगदीशः तं विघ्नेशं दुःखविनाशं कलयामि ॥ २॥ गच्छेत्सिद्धिं यन्मनुजापी कार्याणां गन्ता पारं संसृतिसिन्धोर्यद्वेत्ता । गर्वग्रन्थेर्यः किल भेत्ता गणराजः तं विघ्नेशं दुःखविनाशं कलयामि ॥ ३॥ तण्येत्युच्चैर्वर्णजमादौ पूजार्थं यद्यन्त्रान्तः पश्चिमकोणे निर्दिष्टम्…