|| अनन्तकृतं श्रीकृष्णस्तोत्रम् ||
अनन्त उवाच ।
त्वमनन्तो हि भगवन्नाहमेव कलांशकः ।
विश्वैकस्थे क्षुद्रकूर्मे मशकोऽहं गजे यथा ॥ २४॥
असङ्ख्यशेषाः कूर्माश्च ब्रह्मविष्णुशिवात्मकाः ।
असङ्ख्यानि च विश्वानि तेषामीशः स्वयं भवान् ॥ २५॥
अस्माकमीदृशं नाथ सुदिनं क्व भविष्यति ।
स्वप्नादृष्टश्च यश्चेशः स दृष्टः सर्वजीविनाम् ॥ २६॥
नाथ प्रयासि गोलोकं पूतां कृत्वा वसुन्धराम् ।
तामनाथां रुदन्तीं च निमग्नां शोकसागरे ॥ २७॥
इति ब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे पूर्वभागे
एकोनत्रिंशाधिकशततमाध्यायान्तर्गतं अनन्तकृतं
श्रीकृष्णस्तोत्रं समाप्तम् ।
- sanskritदेवगन्धर्वादिभिः कृतं श्रीकृष्णस्तोत्रम्
- sanskritदुर्वाससा कृतं श्रीकृष्णस्तोत्रम्
- sanskritज्वरकृतं श्रीकृष्णस्तोत्रम्
- sanskritगोपैः कृतं श्रीकृतं श्रीकृष्णस्तोत्रम्
- sanskritगर्गकृतं श्रीकृष्णस्तोत्रम्
- sanskritकालियकृतं १ श्रीकृष्णस्तोत्रम्
- sanskritकालपुरुषकृतं श्रीकृष्णस्तोत्रम्
- sanskritइन्द्रकृतं श्रीकृष्णस्तोत्रम्
- sanskritअष्टावक्रकृतं श्रीकृष्णस्तोत्रम्
- sanskritअदितिकृतं श्रीकृष्णस्तोत्रम्
- sanskritअक्रूरकृतं श्रीकृष्णस्तोत्रम्
- sanskritश्रीकृष्णसहस्रनामस्तोत्रम्
- sanskritदेवैः कृतं श्रीकृष्णचैतन्यस्तोत्रम्
- englishShri Krishna Kritam Durga Stotram
- sanskritश्रीकृष्णमङ्गलस्तोत्रम्
Found a Mistake or Error? Report it Now